2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मार्च २०२४ तमे वर्षे chezhi.com तथा caresach consulting इत्यनेन संयुक्तरूपेण चीनस्य वाहन-उत्पाद-गुणवत्तायां उत्कृष्टयोगदानयुक्तानां आकृतीनां चयनार्थं वार्षिक-प्रचार-अभियानं प्रारब्धम्, यस्य उद्देश्यं बहु-आयामेषु उत्पाद-गुणवत्तायाः पुनः परिभाषणस्य, निरन्तरं सुधारस्य च प्रक्रियायां प्रबन्धकानां अभिनव-प्रथानां प्रदर्शनं भवति , and provide a platform for उद्योगः गुणवत्तापूर्णचुनौत्यस्य निवारणाय नूतनान् विचारान् प्रदाति।
गहनतया कम्पनीभ्रमणं सर्वेक्षणं च, उत्कृष्टयोगदानं कृतवन्तः प्रबन्धकैः सह वार्तालापः च अस्य क्रियाकलापस्य महत्त्वपूर्णाः घटकाः सन्ति । अस्मिन् साक्षात्कारे कैरियर सैची कन्सल्टिङ्ग् इत्यस्य वरिष्ठः उपाध्यक्षः झाङ्ग यू इत्यनेन बीवाईडी ऑटोमोबाइल इण्डस्ट्री कम्पनी लिमिटेड् इत्यस्य गुणवत्ताविभागस्य उपमहाप्रबन्धकेन ऐ नेङ्गमिंग् इत्यनेन सह byd इत्यस्य ज्यामितीयवृद्धेः अन्तर्गतं गुणवत्ताप्रबन्धनस्य byd इत्यस्य मूलसंकल्पनानां विषये वार्तालापः कृतः विक्रयणं, तथा च अस्मिन् प्रक्रियायां प्रबन्धनप्राथमिकताः गहनसञ्चारं कृतवन्तः।
caresach consulting इत्यस्य वरिष्ठ उपाध्यक्षः zhang yue (दक्षिणे) byd automobile industry co., ltd इत्यस्य गुणवत्ताविभागस्य उपमहाप्रबन्धकेन ai nengming (वामभागे) इत्यनेन सह गहनं वार्तालापं कृतवान्
आदानप्रदानस्य समये ऐ नेङ्गमिंग् इत्यनेन उक्तं यत् गुणवत्ताप्रबन्धनस्य दृष्ट्या byd इत्यस्य स्पष्टलक्ष्याणि सन्ति तथा च शोधस्य विकासस्य च आरम्भात् एव विवरणानां अविरामं अनुसरणं करणीयम् इति मनोवृत्तिः सर्वेषां कर्मचारिणां लक्ष्यप्रबन्धनव्यवस्थायां समाविष्टाः सन्ति सर्वेषां कर्मचारिणां लक्ष्यं सहभागिता सर्वेषां कर्मचारिणां ध्यानं च byd इत्यस्य ब्राण्डगुणवत्तावृद्धेः कुञ्जी अस्ति।
गुणवत्ताप्रबन्धनस्य योजनां निष्पादनं च सावधानीपूर्वकं निर्मितं गभीरं च कृतवान्
ऐ नेंगमिंग, byd ऑटोमोबाइल उद्योग कं, लिमिटेड के गुणवत्ता विभाग के उपमहाप्रबंधक।
मोबाईलफोनबैटरीभिः आरब्धः byd इति संस्था २००३ तमे वर्षे वाहन-उद्योगे प्रविष्टवती ।प्रथमं तस्य व्ययलाभेन पादस्थानं प्राप्तवान्, ततः नूतन-ऊर्जायाः मार्गे प्रवृत्तः प्रथमनवीनशक्तिवाहनात् १० लक्षं यावत् गन्तुं byd १३ वर्षाणि यावत् समयः अभवत्, १० लक्षं वाहनानां कृते ८० लक्षं यावत् गन्तुं च ३ वर्षाणाम् अधिकं समयः अभवत् । विकासस्य एषा गतिः गुणवत्ताप्रबन्धनस्य दृष्ट्या वाहननिर्मातृणां आपूर्तिकर्तानां च कृते पर्याप्तचुनौत्यं जनयति।
ऐ नेङ्गमिङ्ग् इत्यनेन उक्तं यत् २० वर्षाणाम् अधिकं कालात् बी.वाई.डी. सः अवदत् यत् गुणवत्ताप्रबन्धनस्य दृष्ट्या स्पष्टलक्ष्याणि, अनुसन्धानस्य विकासस्य च आरम्भात् विवरणानां अदम्य-अनुसरणस्य मनोवृत्तिः byd इत्यस्य ब्राण्ड्-गुणवत्ता-वृद्धेः कुञ्जिकाः सन्ति
दशवर्षेभ्यः अधिकं पूर्वं byd इत्यत्र लक्षितप्रबन्धनं स्थापितं अस्ति यत् एतत् गुणवत्तायाः परिमाणं निर्धारयति तथा च गुणवत्ताप्रबन्धने तदनुरूपं लक्ष्यं निर्धारयति। तत्सह, एतत् केवलं लक्ष्यनिर्धारणं न भवति, अपितु प्रत्येकं व्यापारविभागं, प्रत्येकं कारखानं, प्रत्येकस्मिन् कार्यस्थानके प्रत्येकं व्यक्तिं च लक्ष्याणां विघटनं भवति अस्य अर्थः अस्ति यत् यदा कम्पनी वार्षिकगुणवत्तालक्ष्याणि निर्धारयति तदा उपरितः अधः यावत्, व्यावसायिक-एककात् आरभ्य कारखानानि यावत्, शीर्ष-प्रबन्धनात् अग्रपङ्क्ति-कर्मचारिणः यावत् सम्पूर्णा कम्पनी अस्य लक्ष्यस्य प्राप्तौ योगदानं करिष्यति
सः उदाहरणं दत्तवान् यत् सफाईकार्यस्य उत्तरदायी byd इत्यस्य कर्मचारिणां गुणवत्तायाः लक्ष्याणि अपि प्राप्तव्यानि सन्ति। अस्य पृष्ठतः कारणं अस्ति यत् byd इत्यस्य बैटरी-पैच-उत्पादाः स्वच्छतायाः निकटतया सम्बद्धाः सन्ति । लक्ष्याणां स्तरं स्तरं विभज्य भवान् द्रष्टुं शक्नोति यत् प्रत्येकं byd कर्मचारी गुणवत्तापूर्णकार्यस्य कृते परिश्रमं करोति।
तस्मिन् एव काले सः इदमपि दर्शितवान् यत् byd सदैव "प्रारम्भिकभागीदारी, शीघ्रं निवारणम्" इति सिद्धान्तस्य पालनम् अकरोत्, गुणवत्ताकर्मचारिणः परियोजनायाः आरम्भादेव गुणवत्ताप्रबन्धने संलग्नाः सन्ति, तथा च डिजाइनस्य गहनतया संलग्नाः सन्ति तथा सत्यापन कार्य। "कम्पनीयाः अन्तः प्रायः उल्लिखिता एकः उक्तिः अस्ति यत् - उत्पादस्य गुणवत्तायाः ७०%-८०% भागः तस्य डिजाइनतः आगच्छति, २०%-३०% च निर्माणात् आगच्छति।" एवं एव डिजाइनगुणवत्तायाः प्रबन्धनं "दोषरहितं" भवितुम् अर्हति ।
नवीनतायाः गुणवत्तायाश्च सन्तुलनं सुनिश्चित्य पञ्च नूतनाः प्रश्नाः दश प्रश्नाः च
विद्युत्वाहनानां सर्वाधिकं विलासिता सुरक्षा अस्ति (फोटो सौजन्येन: byd)
byd सदैव "प्रौद्योगिकी राजा, नवीनता आधारः" इति अवधारणायाः पालनम् अकरोत् यतः नूतन ऊर्जावाहन-उद्योगे प्रवेशः कृतः, byd सदैव त्रि-विद्युत्-प्रणाल्याः आरभ्य वाहन-निर्माणपर्यन्तं स्वतन्त्र-अनुसन्धानस्य विकासस्य च पालनम् अकरोत् प्रमुखघटकानाम् वाहनानां च कोरं निपुणतां प्राप्तवान्, तथा च पूर्वमेव अनेकानि विघटनकारीणि प्रौद्योगिकीनि सन्ति, यथा त्रि-विद्युत्-प्रौद्योगिकी (बैटरी, मोटर, इलेक्ट्रॉनिक-नियन्त्रणम्), dm-i सुपर-हाइब्रिड्, ई-प्लेटफॉर्म 3.0, ctb बैटरी-शरीर-एकीकरणं, । यी सिफाङ्ग, युन्नान प्रणाली आदि। विघटनकारीप्रौद्योगिकीनां उत्पादानाञ्च जन्म प्रौद्योगिकी-सफलतायाः गुणवत्तायाः च दृढतायाः च अविभाज्यम् अस्ति । अस्य पृष्ठतः "पञ्च नवीनाः दशप्रश्नाः च" गुणवत्ताप्रबन्धनपद्धतिः महत्त्वपूर्णां भूमिकां निर्वहति ।
ऐनेङ्गमिंग् इत्यनेन उक्तं यत् "पञ्च नवीनाः दशप्रश्नाः च" अभिनव-उत्पादानाम् स्थिर-बैच-उत्पादनं सुनिश्चितं कुर्वन्ति "पञ्च-नवीन-उत्पादानाम्, नवीन-प्रौद्योगिकीनां, नवीन-प्रक्रियाणां, नवीन-आपूर्तिकर्तानां, तथा च नवीन-उत्पत्तीनां) माध्यमेन, जोखिमपूर्ण-उत्पादानाम् चिह्नं भवति, तथा च through the "ten questions" "(किं परियोजनादलस्य योग्यता अनुभवश्च उत्पादविकासस्य गुणवत्तायाः गारण्टीं दातुं शक्नोति इत्यादि) शीघ्रं जोखिमपरिष्कारं कुर्वन्तु, विशिष्टसमस्यानां पहिचानं कृत्वा सुधारं कुर्वन्तु, तथा च सम्पूर्णे कम्पनीयां सहमतिम् निर्माय तस्याः प्रचारं कुर्वन्तु गुणवत्तायां निरन्तरं सुधारं सुनिश्चित्य उपयोगं कुर्वन्ति।
सः दर्शितवान् यत् प्रौद्योगिकी-नवीनीकरणस्य अर्थः अनेकेषां चरानाम् अस्तित्वम्, चराः च गुणवत्ताप्रबन्धनस्य शत्रवः सन्ति । प्रथम-विमोचन-प्रौद्योगिक्याः कृते गुणवत्ता-प्रबन्धने अनुसरणं कर्तुं कोऽपि अनुभवः नास्ति गुणवत्ता-विभागः परीक्षण-सत्यापनयोः अधिकं ध्यानं दातुं, विकास-प्रक्रियायाः सख्यं नियन्त्रणं च कर्तुं प्रवृत्तः अस्ति
ऐ नेङ्गमिङ्ग् आपत्कालीन प्लवङ्गकार्यं उदाहरणरूपेण गृह्णाति : वाहनस्य आपत्कालीनप्लवकः उद्योगस्य प्रथमा प्रौद्योगिकी अस्ति यत् वाहनस्य प्लवमानं भवति तथा च लीकं न भवति इति सुनिश्चितं कथं करणीयम् इति एकदा मॉडल्-समूहस्य सामूहिक-उत्पादने सर्वाधिकं बाधकं जातम्। अनुपालनस्य विविधाः प्रयासाः असफलाः अभवन्, येन सर्वेषां पुनर्विचारः कर्तुं बाध्यता अभवत्, अन्तिमनिर्णयः च आसीत् यत् वास्तविकप्लवमानपरिणामानां नियन्त्रणार्थं भागेषु घटकेषु च पुनः अनुसन्धानं करणीयम्
अन्ते लीकेज-बिन्दु-आधारितं प्रायः २०० उत्पादानाम् कृते सीलिंग्-आवश्यकताः अग्रे स्थापिताः, चतुर्णां प्रमुख-प्रक्रियाणां कृते च प्रायः ४,००० नियन्त्रण-आवश्यकताः अग्रे स्थापिताः % परीक्षण-उत्पादनस्य तथा सामूहिक-उत्पादनस्य परिचय-चरणयोः नियन्त्रण-प्रभावस्य मापनं कुर्वन्तु, तथा च यदा नूतनाः लीकेज-बिन्दवः आविष्कृताः भवन्ति तदा नियन्त्रण-आवश्यकतानां सूत्रीकरणं अनुकूलनं च कुर्वन्तु, ततः परं बैडौयी-माध्यमेन प्रभावस्य पुनः सत्यापनम् अर्धवर्षात् अधिकं, तथा च सम्पूर्णस्य वाहनस्य परिणामाः अग्र-अन्त-प्रक्रिया-नियन्त्रणस्य उपरि अवलम्ब्य शतप्रतिशतम् गारण्टीकृताः भवन्ति ।
गुणवत्ताप्रबन्धनस्य "एकीकरणं" प्राप्तुं वैश्विकदृष्टिः
अग्रणी गुणवत्ता अग्रणी प्रौद्योगिक्याः, उपकरणानां, गुणवत्ताव्यवस्थायाः, तथा च प्रायः २० वर्षाणां चतुरनिर्माणस्य संचयस्य वर्षणस्य च उपरि निर्भरं भवति (फोटो सौजन्येन: byd)
गुणवत्ता उद्यमस्य जीवनरेखा भवति यदि गुणवत्ता उत्तमः नास्ति तथा च ग्राहकस्य अनुभवः दुर्बलः भवति तर्हि प्रतिष्ठायाः क्षयः भविष्यति, येन पुनर्क्रयणं अनुशंसनं च प्रभावितं भविष्यति, अतः विक्रयणं प्रभावितं भविष्यति। गुणवत्तानिर्माणस्य दृष्ट्या byd आन्तरिकरूपेण iqs गुणवत्ताप्रबन्धनप्रणालीं कार्यान्वयति, यस्याः उद्देश्यं उत्पादस्य विफलतां न्यूनीकर्तुं उत्पादस्य गुणवत्तां च सुधारयितुम् अस्ति तथा च iqs इत्यस्य अनन्तरं यथा अधिका संख्या भवति तथा प्रति यूनिटसमये विफलतायाः औसतसंख्या अधिका भवति
ऐ नेङ्गमिङ्ग् इत्यनेन दर्शितं यत् २००८ तमे वर्षे कम्पनीयाः गुणवत्ताप्रबन्धनद्वारा बुद्धिमान् निरन्तरं न्यूनीकर्तुं आवश्यकम् आसीत्, यस्य लक्ष्यं आसीत् यत् २०१२ तमे वर्षे १० तः न्यूनं करणीयम् ऐ नेङ्गमिङ्ग् इत्यस्य नेतृत्वे चतुर्वर्षेभ्यः परिश्रमस्य अनन्तरं २०१२ तमस्य वर्षस्य अन्ते यावत् सर्वाणि नवनिर्मितानि मॉडल् iqs10 स्तरं प्राप्तवन्तः आसन् ।
iqs10 प्राप्तस्य अनन्तरं ऐ नेङ्गमिङ्ग् तस्य दलेन सह उच्चतर iqs लक्ष्यं चुनौतीं दत्तवान्, अन्ततः दशवर्षेभ्यः अनन्तरं iqs1.0 प्राप्तवान् ।
२०२४ तमे वर्षे कम्पनी उच्चगुणवत्तायुक्तानि लक्ष्याणि निर्धारितवती अस्ति । एतेन गुणवत्तादलस्य अपि अधिकानि माङ्गल्यानि भवन्ति, विशेषतः byd इत्यस्य तीव्रगत्या वर्धमानं विक्रयं, विदेशेषु पदचिह्नस्य निरन्तरं विस्तारं च दृष्ट्वा।
"अस्माकं उत्पादमानकाः उद्योगे सर्वाधिकं कठोराः सन्ति। ब्लेड् बैटरी इत्यनेन उद्योगस्य सुरक्षापरीक्षणस्य "एवरेस्ट्" इत्यस्य अग्रणीः - एक्यूपंक्चरपरीक्षणम्, येन विद्युत्वाहनस्य बैटरीणां सुरक्षामानकानां पुनः परिभाषा कृता। byd इत्यत्र अपि एतादृशाः बहवः मानकाः सन्ति, उत्पादाः च सामूहिक-उत्पादनात् पूर्वं कठोर-मानकान् पूरयितुं अर्हन्ति । सर्वेषु byd आधारेषु सर्वेषु उत्पादनपङ्क्तौ च एकः क्रमः एकः निरीक्षणः च कार्यान्वितः भवति अर्थात् एकः प्रक्रिया एकः निरीक्षणः च "अत्र निरीक्षणार्थं वयं बहुसंख्याकाः बुद्धिमान् निर्माणं स्वचालितं उत्पादनं च उपकरणं प्रयुक्तवन्तः, येन सटीकतायां महती उन्नतिः अभवत्।" तथा उत्पादनस्य कार्यक्षमता।”
एते सख्तपरीक्षाः गुणवत्तानियन्त्रणानि च byd कृते वैश्विकरूपेण उत्पादस्य स्थिरतां निर्वाहयितुं सशक्तं गारण्टीं प्रददति, येन उत्पादाः सम्पूर्णस्य वाहनजीवनचक्रस्य आवश्यकतां पूरयितुं शक्नुवन्ति।
तस्मिन् एव काले सः इदमपि उल्लेखितवान् यत् byd ग्राहककेन्द्रितः अस्ति तथा च विभिन्नेषु विपण्येषु ग्राहकानाम् आवश्यकतां अवगन्तुं स्थानीयग्राहकानाम् चालन-अभ्यासानां आधारेण लक्ष्य-बाजारेषु व्यापक-अनुकूलता-परीक्षां कर्तुं च वैश्विक-बाजार-संशोधन-दलस्य स्थापनां कृतवान् अस्ति एतेषां उपायानां माध्यमेन वयं सुनिश्चितं कुर्मः यत् स्थानीयविपण्ये विक्रीयमाणानि वाहनानि न केवलं अस्य विपणस्य विभिन्नभूभागवातावरणं पूरयन्ति, अपितु स्थानीयग्राहकानाम् उपयोगस्य आवश्यकतां अपि पूरयन्ति। एतावता byd इत्यनेन घरेलु-विदेशीय-बाजारेभ्यः विस्तृत-सकारात्मक-प्रतिक्रियाः प्राप्ताः, येन गुणवत्ता-दलस्य स्थायित्वस्य प्रेरणा अपि अभवत् ।
२०२३ तमे वर्षे byd इत्यनेन ३०.२ मिलियनं नवीन ऊर्जावाहनानि विक्रीताः, वैश्विकनवीन ऊर्जावाहनविक्रये प्रथमस्थानं प्राप्तम् । अस्मिन् वर्षे प्रथमार्धे byd auto इत्यनेन कुलम् १६.१३ मिलियनं नवीन ऊर्जावाहनानि विक्रीताः, येन घरेलुकारविक्रये प्रथमस्थानं प्राप्तम्, वैश्विकनवीनऊर्जावाहनविक्रये प्रथमस्थानं च प्राप्तम् अस्य आधारेण ऐ नेङ्गमिङ्ग् इत्यनेन एतदपि उल्लेखितम् यत् byd अस्मिन् वर्षे स्मार्टकाकपिट्, स्मार्टड्राइविंग् इत्यादीनां प्रणालीसमाधानानाम् एकां श्रृङ्खलां अपि प्रारभ्यते येन वाहनगुप्तचरस्य उत्तरार्धं पूर्णतया विकसितुं शक्यते।
"प्रथमं वस्तूनि सृजति जनान् सृजति" इति मूलं, "ग्राहकसन्तुष्टिः" चालकशक्तिः, "सर्वकर्मचारिणां गुणवत्ता" लक्ष्यं, "प्रथमं निवारणं, नियमानाम् सख्तं अनुपालनं, बन्द-पाश-प्रबन्धनम्" इति अभ्यासं कर्तुं आग्रहं करोति, यत्... byd इत्यस्य "गुणवत्तासंस्कृतिः १२३" इति । ऐ नेङ्गमिङ्ग् इत्यस्य मते एतादृशी गुणवत्तापूर्णसंस्कृतेः अभ्यासः एव byd इत्यस्य भयंकरविपण्यप्रतिस्पर्धायां सर्वदा अग्रे स्थातुं शक्नोति ।