समाचारं

दलालीसंस्थानां मुख्यकार्यकारीः उक्तवन्तः यत् ए-शेयराः मार्केट्-पुनरुत्थानस्य आरम्भं कर्तुं शक्नुवन्ति, यत्र वृद्धिशील-वित्त-नीतिषु अर्ध-निधिषु च महती आशा वर्तते।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संपादकस्य टिप्पणी : अधुना किञ्चित्कालं यावत् जटिल आन्तरिकबाह्यबाजारकारकैः प्रभावितः ए-शेयर-बाजारः दबावेन निरन्तरं वर्तते, येन संसाधन-विनियोगः, मूल्य-आविष्कारः, धन-प्रबन्धनं, निवेश-कार्यं च पूर्णतया उपयोक्तुं कठिनं भवति विपण्यस्य विकासः, विकासः च यथापि भवतु, तस्य स्वकीयाः नियमाः सर्वदा सन्ति । इतिहासस्य अवगमनेन भविष्यस्य आविष्कारः भवति । अस्मिन् क्षणे अस्माकं क्षितिजं विस्तृतं कृत्वा शान्ततया चिन्तनं कृत्वा ए-शेयर-विपण्यस्य ऐतिहासिकस्थानं समीचीनतया ग्रहीतुं, शेयर-बजारे आपूर्ति-माङ्ग-सम्बन्धे सीमान्त-सुधारं स्पष्टतया द्रष्टुं, उपायानां श्रृङ्खलायाः सक्रियीकरणस्य प्रतीक्षां कर्तुं च साहाय्यं करिष्यति | गतिं प्राप्तुं फलं दातुं च विपण्यम्। सिक्योरिटीज टाइम्स् इत्यनेन "ए-शेयरस्य निवेशमूल्यस्य आविष्कारः" इति प्रतिवेदनानां श्रृङ्खला आरब्धा, गहनसाक्षात्कारस्य, आँकडाखननस्य च माध्यमेन, ए-शेयर-विपण्ये भवन्ति सकारात्मकपरिवर्तनानि बहुकोणात् प्रस्तुतं करोति, निर्माणस्य दृष्ट्या सहमतिः, आत्मविश्वासं वर्धयति, ए-शेयरं च मन्दतायाः बहिः स्वस्थमार्गे च संयुक्तरूपेण धक्कायति।

नीतिः "उपहारसङ्कुलाः" निरन्तरं वितरिताः सन्ति । २४ सितम्बर् दिनाङ्के अपेक्षां अतिक्रम्य नीतीनां संकुलं विमोचयित्वा सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यनेन २६ सितम्बर् दिनाङ्के अग्रिमस्य आर्थिककार्यस्य व्यवस्थापनस्य श्रृङ्खला कृता।

अद्यतनकाले हेवीवेट् नीतीनां निरन्तरप्रवर्तनेन वृद्ध्या च ए-शेयर्स् इत्यस्य महत्त्वपूर्णः लाभः अभवत् । नीतीनां विपण्यां अल्पकालीन-मध्यमकालीन-प्रभावस्य कथं न्यायः करणीयः ? ए-शेयरस्य निवेशमूल्यं सुधारयितुम् के के पक्षाः विचारणीयाः? अद्यैव सिक्योरिटीज टाइम्स्·ब्रोकरेज चीनस्य संवाददातारः अनेकानां दलालीनां मुख्यअर्थशास्त्रज्ञैः रणनीतिज्ञैः च सह अनन्यसाक्षात्कारं कृतवन्तः।

तेषां मते इतिहासे ए-शेयरस्य मूल्याङ्कनं तुल्यकालिकरूपेण न्यूनस्तरस्य अस्ति । अनुकूलनीतीनां गहनप्रवर्तनात् लाभं प्राप्य विपण्यविश्वासः वर्धितः भविष्यति, शेयरबजारे धनस्य आपूर्तिमागधयोः सम्बन्धः सुदृढः भविष्यति, मध्यमदीर्घकालीननिवेशस्य मूल्यं च प्रकाशितं भविष्यति इति अपेक्षा अस्ति। तस्मिन् एव काले साक्षात्कारिभिः एतदपि उक्तं यत् ए-शेयरस्य आकर्षणं अधिकं वर्धयितुं वास्तविक-अर्थव्यवस्थायाः माङ्गं वर्धयितुं स्थूल-आर्थिक-नीतयः आवश्यकाः सन्ति, विशेषतः सक्रिय-वित्त-नीतिः |.

वर्तमानकाले विपण्यस्य ध्यानं आकर्षयन्ति ये स्थिरीकरणनिधिः तेषां विषये साक्षात्कारिभिः उक्तं यत् निधिस्थापनेन वास्तवमेव प्रभावीरूपेण विपण्यं गर्तकालात् बहिः गन्तुं साहाय्यं कर्तुं शक्यते, परन्तु मुख्यं तस्य डिजाइनस्य कार्यान्वयनस्य च विस्तृतनियोजने सख्तनिरीक्षणे च अस्ति।

ए-शेयर-विपण्यं मार्केट्-पुनरुत्थानस्य आरम्भं कर्तुं शक्नोति

"सेप्टेम्बरमासे आर्थिकस्थितेः विश्लेषणं अध्ययनं च कर्तुं पोलिट्ब्यूरो-समागमस्य कृते दुर्लभं भवति, यत् निर्णयकर्तारः स्थूलनियन्त्रणं वर्धयितुं प्रतिचक्रीयसमायोजनं च सुदृढं कर्तुं महत्त्वं प्रतिबिम्बयति" इति संस्थायाः मुख्यः स्थूलनीतिविश्लेषकः याङ्ग फैन् अवदत् सिटिक प्रतिभूति। citic construction investment इत्यस्य मुख्यः अर्थशास्त्री huang wentao इत्यस्य मतं यत् एषा politburo-समागमः "एकः बैंकः, एकः ब्यूरो, एकः सभा च" इत्यनेन 24 सितम्बर् दिनाङ्के आयोजितस्य "उच्चगुणवत्ता-विकासस्य वित्तीयसमर्थनम्" इति पत्रकारसम्मेलनस्य प्रतिध्वनिं करोति तथा च केन्द्रसर्वकारस्य पूर्णतया प्रदर्शनं करोति वृद्धिं स्थिरीकर्तुं प्रतिबद्धता दृढवृत्त्या विपण्यप्रत्याशां महत्त्वपूर्णतया वर्धिता अस्ति।

चीन गैलेक्सी सिक्योरिटीजस्य शोधसंस्थायाः मुख्या अर्थशास्त्री, निदेशकः च झाङ्ग जुन् पत्रकारैः सह उक्तवान् यत् अपेक्षां अतिक्रम्य नीतीनां अस्य दौरस्य प्रवर्तनेन मार्केट् विश्वासः प्रभावीरूपेण वर्धितः भविष्यति, ए-शेयर मार्केट् च ए पुनर्प्राप्ति।

साक्षात्कारेषु बहवः दलालीप्रमुखाः अपि एतादृशाः एव विचाराः आसन् तेषां मतेन ए-शेयर-विपण्यस्य वर्तमानमूल्यांकनम् ऐतिहासिकरूपेण न्यूनस्तरस्य अस्ति, तस्य आकर्षणस्य अभावस्य मुख्यकारणं च आर्थिकमूलभूतानाम् अपर्याप्तप्रभाविणीनां च कारणम् अस्ति घरेलुमागधायां बलं दत्तम् आसीत् . citic construction investment इत्यस्य मुख्यरणनीतिपदाधिकारी chen guo इत्यनेन अपि तरलतायाः जोखिमप्रीमियमकारकाणां च प्रभावस्य उल्लेखः कृतः तथा च चीनस्य मौद्रिकनीतेः विनिमयदरस्य स्थिरतायाः महङ्गानि लक्ष्याणि प्राप्तुं च व्यापारः अस्ति तुलनपत्रस्य मन्दतायाः विपण्यस्य अपेक्षां प्रति किं तस्य सुधारः कर्तुं शक्यते। २४ सितम्बर् तः प्रवर्तितानां नीतीनां श्रृङ्खलायाम् अपेक्षासु सुधारं कृत्वा तरलतां वर्धयित्वा ए-शेयरेषु जीवनशक्तिः प्रविष्टा अस्ति ।

हैटोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री, शोधसंस्थायाः निदेशकः च क्सुन युगेन् इत्यनेन उल्लेखितम् यत् सूचीकृतकम्पनीनां पुनः क्रयणं कर्तुं विशेषपुनर्ऋणं वर्धयित्वा स्वस्य धारणानां वर्धनं च प्रोत्साहयितुं दीर्घकालं यावत् कम्पनीयाः शेयरमूल्ये अस्थिरतां न्यूनीकर्तुं साहाय्यं भविष्यति। झाङ्ग जुन् इत्यस्य मतं यत् मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशः तथा च m&a तथा पुनर्गठननीतीनां अनुकूलनं बाजारनिधिं स्थिरीकर्तुं साहाय्यं करिष्यति तथा च बाजारसंरचनायाः सुधारं करिष्यति, विशेषतः "दीर्घकालीनधनं दीर्घकालीननिवेशं च", यत् करिष्यति समग्रविपण्यमूल्यांकनस्तरस्य सुधारणे सकारात्मकः प्रभावः भवति। शेनवान होङ्गयुआन सिक्योरिटीजस्य मुख्य अर्थशास्त्री झाओ वी इत्यनेन उल्लेखः कृतः यत् ५०० अरब युआन इत्यस्य स्केलस्य स्वैपसुविधानां प्रथमचरणं रोगीपुञ्जस्य विपण्यसमर्थने सहायकं भविष्यति, येन बाजारस्य विश्वासः स्थिरः भविष्यति, जोखिमस्य भूखः च वर्धते।

अस्मिन् पोलिट्ब्यूरो-समागमेन पुनः सकारात्मकः संकेतः प्रकाशितः, यत्र प्रस्तावः कृतः यत् पूंजी-बाजारं वर्धयितुं प्रयत्नाः करणीयाः, मध्यम-दीर्घकालीन-निधिं विपण्यां प्रवेशाय सशक्ततया मार्गदर्शनं कुर्वन्तु, सामाजिकसुरक्षा, बीमा, वित्तीय-प्रबन्धनस्य,... अन्ये निधिः विपण्यां प्रविष्टुं। जीएफ सिक्योरिटीजस्य मुख्य अर्थशास्त्री गुओ लेई इत्यस्य मतं यत् एतेन ज्ञायते यत् नीतिः पूंजीबाजारस्य वित्तपोषणकेन्द्रस्य अपेक्षितमार्गदर्शनकार्यस्य च महत्त्वं ददाति। हुआङ्ग वेण्टाओ इत्यनेन विश्लेषितं यत् एतेन विपण्यां अधिकं तरलतां प्रविष्टुं, औद्योगिकसमायोजनं प्रवर्धयितुं, विपण्यमूल्यनिर्धारणदक्षतायां सुधारः च अपेक्षितः अस्ति

वृद्धिशीलवित्तनीतिप्रयत्नानाम् प्रतीक्षां कुर्वन्तु

बाजारस्य प्रदर्शनात् न्याय्यं चेत्, बहुविधनीतीनां धन्यवादेन, शङ्घाई समग्रसूचकाङ्कः २६ सितम्बर् दिनाङ्के ३,००० बिन्दुभ्यः उपरि पुनः आगतः । बाजारस्य दृष्टिकोणं पश्यन् झाओ वेइ इत्यस्य मतं यत् अल्पकालीनरूपेण नीतिसमर्थनस्य वर्धनेन नूतनसाधनानाम् तरलतासमर्थनस्य च कारणेन विपण्यं पुनः उत्थापयितुं शक्नोति। मध्यमकालीनरूपेण मुद्रायाः बलं प्रयुक्तम्, विपण्यकेन्द्रं च वित्तनीतेः "निरन्तरता" प्रति गमिष्यति । वर्षस्य कालखण्डे राजकोषीयराजस्वव्ययस्य अन्तरं अद्यापि वर्तते तथा च स्थानीयसरकाराः भूमिराजस्वेन अधः कर्षिताः भवन्ति।

क्सुन युगेन् इत्यनेन अपि उक्तं यत् हाले नूतनाः नीतयः शेयरबजारे पूंजीयाः आपूर्ति-माङ्ग-सम्बन्धे सुधारं कर्तुं शक्नुवन्ति, परन्तु विपण्यस्य मध्य-दीर्घकालीन-प्रवृत्तिः मौलिक-विषयेषु निर्भरं भवति सः मन्यते यत् वयं घरेलुमागधाविस्तारसम्बद्धानां अनुवर्तननीतीनां निरीक्षणं निरन्तरं कर्तुं शक्नुमः, विशेषतः वित्तनीतिः अपर्याप्तमागधायाः वर्तमानसमस्यां पूर्णतया विपर्ययितुं केन्द्रसर्वकारेण प्रयत्नाः करणीयाः, न्यूनातिन्यूनं केन्द्रीयस्य च महामारीस्तरात् पूर्वस्तरं यावत् सकलराष्ट्रीयउत्पादे स्थानीयवित्तव्ययस्य आवश्यकता वर्तते, यथा अचलसम्पत्-अधिग्रहणस्य भण्डारणस्य च समर्थनं, "द्वौ नवीन" परियोजना इत्यादयः।

ज्ञातव्यं यत् अस्मिन् पोलिट्ब्यूरो-समागमे वित्तनीतेः अधिकं वर्धमानस्य संकेताः सन्ति । सभायां उल्लेखितम् यत् राजकोषीय-मौद्रिक-नीतीनां प्रति-चक्रीय-समायोजनं वर्धयितुं, आवश्यक-वित्त-व्ययस्य सुनिश्चित्य, तृणमूल-स्तरस्य "त्रि-गारण्टी-"-कार्यस्य प्रभावीरूपेण उत्तमं कार्यं कर्तुं च आवश्यकम् अस्ति |. सर्वकारीयनिवेशस्य चालकभूमिकां उत्तमरीत्या निर्वहणार्थं अतिदीर्घकालीनविशेषकोषबन्धनानि स्थानीयसर्वकारविशेषबाण्ड् च निर्गन्तुं सदुपयोगं च आवश्यकम्।

झाङ्ग जून इत्यनेन विश्लेषितं यत् अतिदीर्घकालीनविशेषकोषबन्धनस्य अतिरिक्तनिर्गमनस्य उपयोगः उपभोगस्य अधिकसमर्थनार्थं भवितुं शक्यते, विशेषतः सेवाउपभोगस्य षट् बृहत् वाणिज्यिकबैङ्कानां मूलस्तरस्य पूंजी पुनः पूरयितुं तथा च द्वयपरियोजनानां निर्माणं वर्धयितुं; तदतिरिक्तं, सामान्यवित्तस्य अद्यापि वृद्धिः अपेक्षिता अस्ति, नीतिवित्तीयसाधनानाम् पुनः आरम्भे अथवा नूतनस्थापने केन्द्रीकृत्य, यस्य उपयोगः त्रयाणां प्रमुखपरियोजनानां कृते अथवा विद्यमानस्थानीयसम्पत्त्याः पुनः सजीवीकरणाय कर्तुं शक्यते याङ्ग फैन् इत्यस्य मतं यत् तदनन्तरं वित्तनीतिषु केन्द्रबिन्दुः जनानां आजीविकायाः ​​लाभाय उपभोगस्य प्रवर्धनं च प्रति झुकावः भवितुम् अर्हति तथा च न्यून-मध्यम-आय-समूहानां सहायतां कर्तुं उपभोग-उन्नयनस्य प्रवृत्तिं वर्धयितुं च केन्द्रबिन्दुः भवितुम् अर्हति

स्थिरीकरणनिधिषु अपि महती आशा वर्तते

राजकोषीयविस्तारस्य वर्धनस्य अतिरिक्तं झाओ वेई इत्यनेन अनावश्यकउत्पादनक्षमतायाः निष्कासनस्य मार्गदर्शनं, आपूर्तिपक्षतः क्षमतायाः उपयोगं वर्धयितुं, मूल्यसञ्चारतन्त्रं सुचारुरूपेण कर्तुं, अचलसम्पत्कम्पनीषु तरलतादबावस्य निवारणाय राजकोषीयनिधिषु विचारः कर्तुं च सुझावः दत्तः सः अवदत् यत् वर्तमानवास्तविक-अर्थव्यवस्थायाः मूल-सारं केन्द्रीकृत्य आर्थिक-अपेक्षासु महत्त्वपूर्ण-सुधारं प्रवर्धयित्वा स्वाभाविकतया विपण्य-भावना वर्धिता भविष्यति, ए-शेयरस्य निवेश-मूल्यं च अधिकं प्रकाशितं भविष्यति |.

झाङ्ग जून इत्यनेन मुख्यबोर्ड, लघुमध्यम-आकारस्य बोर्ड्, जीईएम तथा विज्ञान-प्रौद्योगिकी-नवाचार-बोर्ड इत्यादीनां बाजार-संरचनानां सुधारस्य सुझावः दत्तः येन विभिन्नप्रकारस्य कम्पनीनां निवेशकानां च कृते अधिकविकल्पाः प्रदातुं शक्यन्ते, यथा मूल्यसीमातन्त्रस्य अनुकूलनं, यथा मूल्यसीमातन्त्रस्य अनुकूलनं, व्यापारदक्षतायां सुधारः, तथा च अधिकलचीलनिवेशः जोखिमप्रबन्धनसाधनं यथा व्युत्पन्नं विकल्पं च प्रवर्तयति। चेन् गुओ इत्यनेन सुझावः दत्तः यत् सम्पत्तिकरः गृहीतः भविष्यति वा इति स्पष्टापेक्षाप्रबन्धनस्य व्यवस्था करणीयम्, तथा च स्थिरीकरणनिधिः अन्ये मध्यमदीर्घकालीननिधिः वा स्थापनीयः यत् ते घोषयितुं शक्नुवन्ति यत् ते पर्याप्तमात्रायां स्टॉकसूचकाङ्कस्य धारणानां वृद्धिं निरन्तरं करिष्यन्ति इति निधिः अन्ये च इक्विटी सम्पत्तिः।

वस्तुतः यदा केन्द्रीयबैङ्कः २४ सेप्टेम्बर् दिनाङ्के स्थिरीकरणनिधिषु अध्ययनं करोति इति प्रकाशितवान् तदा आरभ्य विपणः अस्मिन् विषये निकटतया ध्यानं ददाति। क्सुन युगेन् पत्रकारैः उक्तवान् यत् स्थिरीकरणनिधिः यदा शेयरबजारस्य अधिकविक्रयणं भवति तदा बाजारमूल्यं प्रतिफलनस्य मार्गदर्शनं कर्तुं शक्नोति तथा च शेयरबजारस्य अतिविक्रयणं भवति चेत् उतार-चढावस्य स्थिरीकरणं कर्तुं शक्नोति। वर्तमान समये ए-शेयरेषु विश्वासः अद्यापि सुस्तः अस्ति यत् भवन्तः प्रथमं प्रारम्भिकं स्केलं निर्धारयन्तु, भविष्ये प्रतिभूतिव्यवहारात् वार्षिकं स्टाम्पशुल्कं आयं स्थिरीकरणकोषे पूरयितुं शक्यते।

अन्ये साक्षात्कारिभिः स्थिरीकरणनिधिस्थापनविषये नीतिसुझावः अपि प्रस्ताविताः, येषु सख्तशासनसंरचनायाः स्थापना, सम्पूर्णसूचनाप्रकटीकरणतन्त्रं, सुदृढनिवेशरणनीतयः स्वीकर्तुं च बलं दत्तम् तदतिरिक्तं झाङ्ग जुन् इत्यस्य मतं यत् कोषस्य उद्देश्यं तन्त्रं च स्पष्टीकर्तुं आवश्यकम्, यथा धनस्य स्रोतः विशिष्टकरः, विदेशीयविनिमयस्य आयः अथवा वित्तीयव्यवहारशुल्कः अस्ति वा इति। तत्सह, कोषस्य परिचालनप्रभावानाम् अर्थव्यवस्थायां तस्य प्रभावस्य च नियमितरूपेण मूल्याङ्कनं करणीयम्, आवश्यकतायां कोषस्य आकारः, निवेशरणनीतिः, उपयोगस्य च स्थितिः च समायोजयितुं आवश्यकम् अस्ति आर्थिकवातावरणे परिवर्तनस्य, उदयमानानाम् आर्थिकचुनौत्यस्य च अनुकूलतायै कोषे लचीलापनं भवतु इति अपि आवश्यकता वर्तते ।

झाओ वेइ इत्यनेन उक्तं यत् स्थिरीकरणनिधिनां संचालनकाले "हस्तक्षेपस्य तीव्रता" तथा "बाजारस्य प्रभावशीलतायाः रक्षणं" करणीयम्, तथा च हस्तक्षेपस्य "दहलीजम्" ग्रहीतुं आवश्यकं भवति, हस्तक्षेपस्य परिमाणं च अत्यन्तं न्यूनं न भवितुमर्हति। यस्य परिणामेण सीमितस्थिरीकरणप्रभावाः भवन्ति, न च स्थिरीकरणप्रभावः सीमितः भवितुमर्हति, सर्वकारीयहस्तक्षेपविषये सूचना निवेशकानां निर्णयनिर्माणं अत्यधिकं बाधितुं शक्नोति, येन पूंजीबाजारस्य मूल्यनिर्धारणदक्षतायाः क्षतिः भवति। तस्मिन् एव काले स्थिरीकरणकोषसञ्चालनेन "निम्नानां अवशोषणं उच्चस्थानानां च अनुसरणं न करणीयम्" इति सिद्धान्ते आधारितं स्थिरीकरणकार्यं कार्यान्वितव्यं यत् अन्तर्निहितमूल्यस्य मूल्ये प्रतिगमनं प्रवर्धयितुं स्थिरीकरणप्रक्रियायां मूल्यविकृतिं च परिहरति