समाचारं

ए-शेयर-कम्पन्योः वास्तविकनियन्त्रकस्य पूर्वपत्न्या मुकदमा कृतः, यत्र सः २० कोटि-युआन्-अधिकं शेयर्-माङ्गं कृतवान्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डिंगक्सिन् संचारस्य (६०३४२१) वास्तविकनियन्त्रकस्य वाङ्ग जियानहुआ इत्यस्य तलाकप्रकरणस्य जोखिमः अचानकं तीव्रः अभवत् यतः सः नियमानाम् अनुसारं निरन्तरं स्वस्य सूचनाप्रकटीकरणदायित्वं न निर्वहति स्म

तलाकस्य मुकदमानां जोखिमः तीव्रः भवति

सूचीकृतकम्पनी २६ सितम्बर् दिनाङ्के सायं घोषितवती यत् वाङ्ग जियानहुआ इत्यस्य पूर्वपत्न्या झाङ्ग क्यूई इत्यनेन मुकदमा कृतः, यत्र पूर्वतलाकसम्झौते सहमतं शेयरधारकसम्झौतां समाप्तुं अनुरोधः कृतः तथा च उपर्युक्ताः भागाः झाङ्ग क्यू इत्यस्य स्वामित्वे इति पुष्टिः कृता अस्मिन् प्रकरणे ४६.१३२४ मिलियनं भागाः सन्ति । अपि च, झाङ्ग क्यूई इत्यनेन वाङ्ग जियानहुआ, डिङ्गक्सिन् कम्युनिकेशन्स् इत्येतयोः कृते तस्य कृते इक्विटी परिवर्तनपञ्जीकरणप्रक्रियाः सम्पादयितुं, मुकदमशुल्कं संरक्षणशुल्कं च वहितुं च आग्रहः कृतः

dingxin communications इत्यनेन उक्तं यत् अधुना यावत् प्रकरणस्य श्रवणं न कृतम्, अद्यापि च मुकदमानां परिणामं, कम्पनीयाः वर्तमानं तदनन्तरं च लाभहानिषु तस्य प्रभावं निर्धारयितुं असमर्थः अस्ति नियन्त्रकभागधारकस्य वास्तविकनियन्त्रकस्य च हितं परिवर्तयिष्यति। कम्पनीयाः दैनिककार्यक्रमाः सम्प्रति सामान्याः सन्ति, तथा च कम्पनी प्रकरणस्य प्रगतेः आधारेण समये एव स्वस्य सूचनाप्रकटीकरणदायित्वं निर्वहति।

वाङ्ग जियानहुआ, झाङ्ग क्यू च २०१७ तमस्य वर्षस्य जनवरीमासे एव "तलाकसम्झौते" हस्ताक्षरं कृतवन्तौ, यदा डिङ्गक्सिन् संचारः अधुना एव त्रयः मासाः यावत् सूचीकृतः आसीत् । परन्तु अस्मिन् वर्षे जूनमासे चीनप्रतिभूतिनियामकआयोगेन, शङ्घाई-स्टॉक-एक्सचेंजेन च प्रकटितैः अनुशासनात्मकनिर्णयैः ज्ञातं यत् वाङ्ग जियानहुआ तस्मिन् समये संचालकमण्डलं न सूचितवान्, स्वस्य घोषणादायित्वं च न निर्वहति स्म, तथा च एतादृशी स्थितिः आसीत् यत्र सूचनाप्रकटीकरणं भवति स्म न समये।

तस्मिन् समये द्वयोः पक्षयोः हस्ताक्षरितस्य "तलाकसम्झौते" अनुसारं कम्पनीयां वाङ्ग जियानहुआ इत्यस्य १०८ मिलियनं भागेषु ३२.९५१७ मिलियनं भागाः झाङ्ग क्यू इत्यस्य स्वामित्वे आसन् (तस्मिन् समये कम्पनीयाः कुलशेयरपुञ्जस्य ७.६०% भागः आसीत् ), शेषं च वाङ्ग जियानहुआ इत्यस्य आसीत् । कम्पनीयाः उत्पादनस्य परिचालनस्य च स्थिरतां सुनिश्चित्य शेयर्-परिवर्तनस्य कारणेन कम्पनीयां प्रतिकूलप्रभावं परिहरितुं च द्वयोः पक्षयोः ३२.९५१७ मिलियनं भागं न वितरितुं सहमतिः अभवत्, तथा च झाङ्ग क्यूई इत्यनेन वाङ्ग जियानहुआ इत्यस्मै एतेषां भागानां सर्वेषां शेयरधारकाधिकारानाम् प्रयोगं कर्तुं न्यस्तम् .

शेयरविभाजनसमझौतेः अतिरिक्तं "तलाकसमझौते" एतदपि निर्धारितं यत् वाङ्ग जियानहुआ इत्यनेन एतदपि सहमतिः कृता यत् तलाकस्य अनन्तरं तस्य वेतनआयस्य एकतृतीयभागः झाङ्ग क्यूई इत्यस्य स्वामित्वे भविष्यति, तथा च झाङ्ग क्यू इत्यस्मै १० कोटि युआन् नकदरूपेण वा दातुं प्रतिज्ञां कृतवान् २०२५ तमे वर्षे सममूल्यस्य भागाः।

अयं "तलाकसम्झौता" अस्मिन् वर्षे फेब्रुवरीमासे यावत् न उजागरितः, यदा वाङ्ग जियानहुआ इत्यस्य कम्पनीयाः १४.०७९१ मिलियनं भागाः न्यायिकरूपेण स्थगिताः आसन् । अस्मिन् समये शेयर्स् जमस्य कारणं वाङ्ग जियानहुआ-झाङ्ग-क्यू-योः मध्ये तलाकवितरणसम्झौतेन उत्पन्नः नागरिकसम्पत्त्याः विवादः आसीत्अस्मिन् वर्षे अगस्तमासस्य अन्ते वाङ्ग जियानहुआ इत्यस्य जमेन भागानां संख्या अपि ४६.१३२४ मिलियनं भागं यावत् वर्धिता, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ७.०७% भागं भवति

निरन्तर उल्लङ्घन

स्मार्ट ग्रिड् तथा अग्नि अलार्म उद्योगेषु विशेषज्ञतां प्राप्तवती डिङ्गक्सिन् संचारः अस्मिन् वर्षे वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः १.४३६ अरब युआन् आसीत्, तस्याः शुद्धलाभः लाभात् परिवर्तितः ४८.६४८ मिलियन युआन् हानिः अभवत् वर्षे वर्षे हानिः भवति ।

dingxin communications इत्यस्य कार्यप्रदर्शने न्यूनतायाः मूलकारणं अन्यत् अनुशासनात्मकं उल्लङ्घनम् अस्ति - कम्पनीयाः संदिग्धस्य उल्लङ्घनस्य कारणात्, state grid इत्यनेन कम्पनीयाः सर्वेषां क्रयणवर्गाणां कृते बोली-क्रयण-"सर्किट-ब्रेकर-तन्त्रम्" आरभ्य 18 फरवरी, 2024 तः आरभ्य कर्तुं निर्णयः कृतः, तथा च कम्पनी शङ्कितानां उल्लङ्घनानां अन्वेषणं प्रारब्धवती । सर्किट् ब्रेकर अवधिमध्ये सर्वेषां उत्पादानाम् सेवानां च कृते कम्पनीयाः बोलीविजेता योग्यता निलम्बिता भविष्यति। २९ जुलै दिनाङ्के डिङ्गक्सिन् कम्युनिकेशन्स् इत्यनेन चीन साउथर्न पावर ग्रिड् कम्पनी लिमिटेड् इत्यस्मात् ब्लैकलिस्ट् चेतावनी प्राप्ता चेतावनी अवधिः अन्तिमपरिणामः च अस्थायीरूपेण अनिश्चितः अस्ति।

स्टेट् ग्रिड् डिङ्गक्सिन् कम्युनिकेशन्स् इत्यस्य मूलग्राहकः अस्ति । एषा सर्किटब्रेकरसूचना न केवलं कार्यप्रदर्शने न्यूनतां जनयति स्म, अपितु अनेके वित्तीयसूचकान् अपि प्रभावितवती:

राज्य ग्रिड् द्वारा आरोपितदण्डैः प्रभावितः सहायकसंस्थायाः किङ्ग्डाओ डिंगक्सुआन् इलेक्ट्रिक् कम्पनी लिमिटेड् इत्यस्य भविष्यस्य नकदप्रवाहस्य न्यूनतायाः अपेक्षा अस्ति यत् कम्पनी स्वस्य सद्भावनायाः हानिपरीक्षां कृतवती, सद्भावना च क्षतिग्रस्ता अभवत्

कम्पनी व्यावसायिकबाजारवातावरणस्य सावधानीपूर्वकं समीक्षां कृतवती तथा अपेक्षितऋणहानिप्रतिरूपस्य आधारेण दुर्ऋणप्रावधानानाम् राशिं समुचितरूपेण वर्धितवती;

इन्वेण्ट्री-विषये मूल्य-क्षय-परीक्षां करणं इन्वेण्ट्री-उत्पादानाम् मध्ये स्टेट्-ग्रिड्-इत्यस्मै विक्रेतुं योजनाकृतानि समाप्त-उत्पादाः आदेशैः समर्थिताः न आसन्, मूल्यानि च न्यूनीकृतानि आसन्

कम्पनी अनुसंधानविकासपरीक्षणपदार्थानाम् विक्रयं न करोति, तत्सम्बद्धानां सूचीनां मूल्यं न्यूनीकृतम् अस्ति ।

परन्तु डिङ्गक्सिन् संचारः पुनः एकवारं एतां महत्त्वपूर्णां वार्ताम् समये एव प्रकटयितुं स्वस्य दायित्वं न निर्वहति स्म । dingxin communications इत्यस्य "सर्किटब्रेकर" इति सूचनायाः विषये २०२४ तमस्य वर्षस्य फरवरी-मासस्य २७ दिनाङ्के अवगतम् अभवत्, परन्तु कम्पनी २०२४ तमस्य वर्षस्य मार्च-मासस्य २९ दिनाङ्के सायं यावत् उपर्युक्तविषयाणां प्रकटीकरणार्थं अस्थायीघोषणा न जारीकृतवती अयं प्रकरणः तलाकप्रकरणे अज्ञातविषयैः सह संयोजितः आसीत्, अन्वेषणं दाखिलीकरणानन्तरं चीनप्रतिभूतिनियामकआयोगेन डिंगक्सिन् संचारणं चेतावनीम् अयच्छत्, ७००,००० युआन् दण्डः अपि दत्तः, अन्येषां चतुर्णां कृते चेतावनी दत्ता, दण्डः च दत्तः २५०,००० युआन् तः १० लक्ष युआन् यावत् दण्डः भिन्नः भवति ।

चीन-प्रतिभूति-नियामक-आयोगेन वर्षस्य प्रथमार्धे प्रशासनिक-प्रवर्तनस्य समीक्षायां स्पष्टतया सूचितं यत् निवेशकाः यदा स्टॉक-क्रयणं कुर्वन्ति तदा सूचीकृत-कम्पनयः क्रीणन्ति, तथा च सूचीकृत-कम्पनीभिः सार्वजनिकरूपेण प्रकटिताः सम्पत्तिः, परिचालनं, वित्तीय-आदि-सूचनाः सत्याः भवितुमर्हन्ति | , सटीकं पूर्णं च । वित्तीयधोखाधड़ी अन्ये च अवैधसूचनाप्रकटीकरणक्रियाकलापाः "गुणवत्तासमस्याः" च्छादयितुं मिथ्यासूचनायाः उपयोगं कुर्वन्ति, येन निवेशकानां निवेशः "असत्यः" भवति, पूंजीबाजारस्य क्रमं गम्भीररूपेण बाधितं करोति, निवेशकानां विश्वासं च कम्पयति