समाचारं

सुवर्णं रजतं ताम्रं च मनोवैज्ञानिकं बाधकं निरन्तरं भङ्गयन् उड्डीयन्ते

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विककेन्द्रीयबैङ्कैः व्याजदरेषु कटौतीभिः बहुमूल्यधातुषु निवेशरुचिः प्रेरिता अस्ति । अभिलेख-उच्चतां प्राप्तुं सुवर्णस्य कोटटेल्-आरोहणं कृत्वा रजतं प्रायः १२ वर्षेषु नूतन-उच्चतां प्राप्तवान् ।

२६ सितम्बर् दिनाङ्के स्पॉट् रजतस्य मूल्यं प्रति औंसं ३२.०३ अमेरिकीडॉलर् इति मूल्ये समाप्तम्, ०.६% अधिकम्, तथा च २०१२ तमस्य वर्षस्य डिसेम्बरमासात् परं सर्वाधिकं ३२.७१ अमेरिकीडॉलर् इति दिवसस्य अन्तः मूल्यं प्राप्तम् ।

अस्मिन् वर्षे रजतः सर्वोत्तमप्रदर्शनस्य प्रमुखवस्तूनाम् अन्यतमः अस्ति, यतः फेडरल् रिजर्व् गतसप्ताहे मौद्रिकनीतिं शिथिलं कृतवान् तथा च व्याजदरे अधिककर्तनस्य सम्भावना बहुमूल्यधातुः वर्धयति, या व्याजं न अर्जयति। चीनदेशः आर्थिकवृद्धिं वर्धयितुं उपायानां श्रृङ्खलां गृह्णाति इति कारणेन औद्योगिकप्रयोगस्य वर्धनस्य सम्भावनायाः अपि समर्थनं रजतस्य लाभस्य समर्थनं कृतम् अस्ति, यदा तु रजतस्य ईटीएफ-संस्थाः अपि वर्धितायाः प्रवाहस्य लक्षणं दर्शयन्ति

स्पॉट्-सुवर्णस्य मूल्यं २,६७०.२ डॉलर प्रति औंसं यावत् समाप्तम्, ०.५% अधिकम्, पूर्वं २,६८५.४२ डॉलरस्य अभिलेख-उच्चतमं स्तरं प्राप्तवान् । दिसम्बरमासस्य वितरणस्य अमेरिकीसुवर्णस्य वायदा मूल्यं २,६९४.९ डॉलर प्रति औंसरूपेण समाप्तम्, यत् ०.४% अधिकम् अस्ति ।

यथा चीनदेशेन पुनः अपेक्षां अतिक्रान्ताः अनुकूलनीतयः आरब्धाः, तथैव धातुमाङ्गं वर्धयितुं आशाः वर्धिताः, ताम्रस्य मूल्यानि अपि प्रायः १६ सप्ताहेषु सर्वोच्चस्तरं प्रति वर्धितानि

लण्डन् मेटल एक्सचेंज (lme) इत्यत्र त्रिमासिकं ताम्रं एकदा प्रतिटनं १०,००० डॉलरस्य मनोवैज्ञानिकबाधां भङ्ग्य १०,०८९.५० डॉलरं यावत् अभवत्, यत् ७ जूनतः सर्वोच्चम् अस्ति ।१६०० जीएमटी यावत् २.८% वर्धमानं १०,०८४ डॉलरं यावत् अभवत् अमेरिकी न्यूयॉर्क मर्कण्टाइल एक्सचेंज (comex) इत्यत्र ताम्रस्य वायदा ३.३% वर्धमानं प्रतिपाउण्ड् ४.५८ अमेरिकी डॉलरं यावत् अभवत् ।