2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः सामूहिकरूपेण अधिकं उद्घाटिताः, यत्र डाउ जोन्स औद्योगिकसरासरी ०.५६%, नास्डैक कम्पोजिट् सूचकाङ्कः ०.६७%, एस एण्ड पी ५०० सूचकाङ्कः ०.५६% च वर्धितः (समाप्तिसमये त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन्, यत्र डाउ ०.६२%, नैस्डैक् ०.६%, एस एण्ड पी ५०० च ०.४% वर्धमानः अभिलेख-उच्चतां प्राप्तवान् ।)
नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः ८.८०% वर्धितः । प्रेससमयपर्यन्तं tal २०.३७%, gaotu २०.९६%, new oriental १३.४३%, beike १६.३६%, yum china १८.६%, baidu ६.९६%, bilibili ११.१७%, तथा जेडी डॉट कॉम् इत्यस्य वृद्धिः ११.५६% अभवत् ।(समापनसमये चीनीय अवधारणा-स्टॉकस्य दृष्ट्या नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्के १०.८५% वृद्धिः अभवत्, यत् २०२२ तः परं एकदिवसीयं सर्वाधिकं वृद्धिः अभवत् । iqiyi तथा bilibili इत्येतयोः मध्ये १५% अधिकं वृद्धिः अभवत्, jd.com च १४% अधिकं वृद्धिः अभवत् , and pinduoduo इदं १३% अधिकं, xpeng motors ११% अधिकं, vipshop, alibaba, weibo च १०% अधिकं, manbang and baidu च ९% अधिकं, tencent music ८ अधिकं वर्धितम् %, तथा च futu holdings 7% अधिकं , li auto 6% अधिकं, netease 4% अधिकं, weilai च 2% अधिकं वर्धितम् ।
चीनदेशे अनुकूलनीतिसङ्कुलेन उत्साहितः चीनीयसम्पत्त्याः ईटीएफ-संस्थाः अधिकं उद्घाटितवन्तः, तेषां लाभस्य विस्तारं च कृतवन्तः 3x दीर्घः एफटीएसई चीन ईटीएफ-डायरेक्सियनः २५% वर्धितः, तथा च २x दीर्घः सीएसआई चीन इन्टरनेट् स्टॉक ईटीएफ-डायरेक्सियनः २४% अधिकं वर्धितः। , 2 गुणा दीर्घः csi 300 etf-direxion, 2 गुणा दीर्घः ftse चीन 50 etf-proshares प्रायः 17% वर्धितः, kraneshares चीन प्रवासी अन्तर्जाल etf 12% वर्धितः, चीनस्य large cap etf-ishares 8% अधिकं वर्धितः
एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा १३१००.०० इति चिह्नं भङ्गं कृत्वा १३०८९.०० इति स्थाने अन्तिमे आसीत्, यत् दिवसे २.२१% अधिकम् आसीत् ।
आरएमबी निरन्तरं वर्धमानः आसीत्, अपतटीय आरएमबी अमेरिकी डॉलरस्य विरुद्धं ७.० चिह्नं भङ्गं कृत्वा प्रेससमयपर्यन्तं ६.९८२१ इति मूल्ये व्यापारं कृतवान्, दिनभरि ५०० आधारबिन्दुभ्यः अधिकं वर्धितवान्
२६ दिनाङ्के सायं २२:४८ वादने citic securities research इत्यनेन कम्पनीयाः आधिकारिकलेखे एकः लेखः प्रकाशितः यस्य शीर्षके केवलम् एकः शब्दः आसीत् : qian इति ।
लेखः दर्शितवान् यत् सितम्बरमासस्य पोलिट्ब्यूरो-समागमे वित्त-मुद्रा, पूंजी-बाजारः, रोजगारः, निजी-अर्थव्यवस्था च इत्यादिषु अनेकक्षेत्रेषु नीतयः समाविष्टाः आर्थिकस्थितेः, देशस्य जीवनरेखायाः, विरले एव विश्लेषणं कृतम्
अपराह्णे उद्घाटने विपण्यं सर्वत्र उत्थितम् । citic प्रथमस्तरीयाः सर्वे ३० उद्योगाः वर्धिताः, प्रायः सर्वे व्यक्तिगताः स्टॉकाः वर्धिताः, १०० स्टॉकानां दैनिकसीमा च अतिक्रान्ताः!
शङ्घाई-समष्टिसूचकाङ्कः केवलं ३ व्यापारदिनेषु २७०० बिन्दुभ्यः अधिकेभ्यः ३,००० अंकेभ्यः भग्नवान् । व्यापारस्य परिमाणं पुनः एकं खरबं अतिक्रान्तवान्, विगतपञ्चमासेषु नूतनं उच्चतमं स्तरं प्राप्तवान् ।
प्रमुखाः ए-शेयर-बाजार-सूचकाङ्काः सर्वे अस्मिन् सप्ताहे ६% अधिकं वर्धिताः, अस्मिन् सप्ताहे शङ्घाई-कम्पोजिट् ५० सूचकाङ्कः ११.८६% अधिकं वर्धितः ।
लेखः सूचितवान् यत् संकेतः स्पष्टः अस्ति, यस्य सारांशः एकस्मिन् शब्दे कर्तुं शक्यते यत् कुरु! "कियान्" इति शब्दः अग्रणीः भूत्वा इच्छां एकीकरोति। स्वदेशे विश्वासं कुरुत आत्मनः विषये च विश्वासं कुरुत। वस्तुतः प्रत्येकः सामान्यः व्यक्तिः चीनदेशस्य मेरुदण्डः एव अस्ति । उत्तरदायित्वं स्वीकृत्य अग्रे गमनम् चीनदेशस्य जनानां स्वपरिवारस्य देशस्य च प्रति सर्वाधिकं व्यावहारिकभावनाः सन्ति । राष्ट्रदिवसः आगच्छति, देशाय अङ्गुष्ठं ददातु, स्वयमेव एकं दातुं स्मर्यताम्, कष्टेभ्यः मा भयम्, कदापि शयनं न कुर्वन्तु, प्रत्येकं लघुपरिवारं सम्यक् चालयन्तु, एकत्र समग्रदेशस्य समर्थनं कुर्वन्तु
citic securities इत्यनेन स्वस्य टिप्पण्यां दर्शितं यत् पूर्वनीतिनियमानुसारं सितम्बरमासस्य पोलिट्ब्यूरो-समागमे सामान्यतया अर्थव्यवस्थायाः चर्चा दुर्लभा भवति, परन्तु एषा सभा आर्थिकस्थितेः विश्लेषणं प्रति केन्द्रीभूता अस्ति, यत् स्थूलनियन्त्रणं वर्धयितुं सुदृढीकरणं च कर्तुं निर्णयकर्तृणां महत्त्वं प्रतिबिम्बयितुं शक्नोति प्रतिचक्रीय समायोजन। तदनन्तरं राजकोषीयनीतीनां केन्द्रबिन्दुः जनानां आजीविकायाः लाभाय तथा च मार्जिने उपभोगस्य प्रवर्धनं प्रति झुकावः भवितुम् अर्हति तथा च उपभोगस्य उन्नयनस्य प्रवृत्तिं वर्धयितुं केन्द्रबिन्दुः भवितुम् अर्हति वृद्धेः राजकोषीयस्थिरीकरणस्य कार्यक्षमतां सुधारयितुम्। तस्मिन् एव काले सभायां प्रस्तावितं यत् "निक्षेप-आरक्षित-अनुपातं न्यूनीकर्तव्यं, व्याज-दरेषु दृढं कटौतीं च कार्यान्वितं कर्तव्यम्", मौद्रिक-नीतेः शिथिलीकरणं च वर्धयितुं शक्यते
सभायां स्थावरजङ्गमविपण्यस्य पतनं स्थगयितुं स्थिरतां च प्रवर्तयितुं आह्वानं कृतम्, यत् तार्किकरूपेण आवासमूल्यानां पतनं विद्यमानं बंधकऋणं च इत्यादिभिः कारकैः निवासिनः उपभोगस्य इच्छां न्यूनीकर्तुं साहाय्यं करिष्यति तथापि अचलसम्पत्बाजारस्य समायोजनं विचार्य कश्चन जडता अस्ति, नीतिः कदा प्रभावी भविष्यति इति द्रष्टव्यम् अस्ति। सभायां पूंजीबाजारं वर्धयितुं प्रयत्नानाम् उपरि बलं दत्तम् यत् पूर्वं कार्यान्वितं षट् एम एण्ड ए तथा मार्केट् वैल्यू प्रबन्धन मार्गदर्शिकाः आगामिनि "मध्यमदीर्घकालीननिधिं प्रवर्तयितुं मार्गदर्शकमतानि" इति विषये निरन्तरं ध्यानं दातुं अनुशंसितम् मार्केट्" इत्यादीन् दस्तावेजान् प्रविशन्तु, तथा च पूंजीबाजारस्य "1+n" नीतेः सुधारं निरन्तरं कुर्वन्तु। . रोजगारस्थिरीकरणनीतीनां दृष्ट्या अपेक्षा अस्ति यत् वर्तमानरोजगारबाजारस्य समक्षं स्थापितानां चुनौतीनां उत्तमं प्रतिक्रियां दातुं रोजगारलोकसेवाव्यवस्थायां महाविद्यालयस्नातकानाम् इत्यादीनां प्रमुखसमूहानां कृते रोजगारसमर्थनव्यवस्थायां च अधिकं सुधारः भविष्यति।