समाचारं

महती वार्ता, केन्द्रीयबैङ्कः आवश्यकं रिजर्व-अनुपातं न्यूनीकरोति! (पूर्वसमायोजनानां अनन्तरं ए-शेयर-प्रदर्शनं संलग्नं भवति)

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सटीकता न्यूनीकृता अस्ति!

केन्द्रीयबैङ्कस्य आधिकारिकजालस्थलस्य अनुसारं चीनस्य जनबैङ्कः समर्थकमौद्रिकनीतिवृत्तेः पालनम् करोति, मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयति, मौद्रिकनीतिनियन्त्रणस्य सटीकतायां सुधारं करोति, चीनस्य स्थिरस्य कृते उत्तमं मौद्रिकवित्तीयवातावरणं च निर्माति आर्थिकवृद्धिः उच्चगुणवत्तायुक्तविकासः च। चीनस्य जनबैङ्केन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्कात् आरभ्य वित्तीयसंस्थानां निक्षेप-आरक्षित-अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकर्तुं निर्णयः कृतः (येषु वित्तीयसंस्थाः ५% निक्षेप-आरक्षित-अनुपातं कार्यान्विताः सन्ति) तान् विहाय एतस्य न्यूनीकरणस्य अनन्तरं वित्तीयसंस्थानां भारितसरासरीनिक्षेपभण्डारानुपातः प्रायः ६.६% भविष्यति ।

तस्मिन् एव दिने केन्द्रीयबैङ्केन घोषणा कृता यत् मौद्रिकनीतेः प्रतिचक्रीयसमायोजनं वर्धयितुं स्थिरआर्थिकवृद्धेः समर्थनार्थं च २७ सितम्बर् तः आरभ्य मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरात् समायोजनं भविष्यति पूर्वं १.७०% तः १.५०% यावत् । मुक्तबाजारे 14 दिवसीयविपरीतपुनर्क्रयणस्य तथा अस्थायी अग्रे विपर्ययपुनर्क्रयणसञ्चालनस्य परिचालनव्याजदराणि मुक्तबाजारे 7दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरेण, तथा च श्रेणीं च बिन्दुं योजयित्वा घटयित्वा वा निर्धारिताः भविष्यन्ति योगहरणयोः अपरिवर्तितः एव तिष्ठति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा आर्थिककार्यस्य अग्रिमपदस्य योजनां कर्तुं बैठकं कृतवती।

सभायां दर्शितं यत् अस्माभिः प्रमुखबिन्दून् गृहीत्वा विद्यमाननीतीनां प्रभावीरूपेण कार्यान्वयनस्य उपक्रमः करणीयः, वृद्धिशीलनीतीनां प्रारम्भार्थं प्रयत्नाः वर्धयितव्याः, नीतिपरिपाटानां प्रासंगिकतायां प्रभावशीलतायां च अधिकं सुधारः करणीयः, वार्षिक आर्थिकसामाजिकविकासलक्ष्याणि च पूर्णं कर्तुं प्रयत्नः करणीयः तथा च कार्याणि ।

तदतिरिक्तं, सभायां राजकोषीय-मौद्रिकनीतीनां प्रतिचक्रीयसमायोजनं वर्धयितुं, आवश्यकं राजकोषीयव्ययं सुनिश्चितं कर्तुं, तृणमूलस्तरस्य "त्रयः गारण्टी" कार्यं प्रभावीरूपेण कार्यान्वितुं च आवश्यकतायाः उपरि अपि बलं दत्तम्। निवेशं चालयितुं सर्वकारीयनिवेशस्य भूमिकां उत्तमरीत्या निर्वहयितुं अतिदीर्घकालीनविशेषकोषबाण्ड्-स्थानीयसर्वकारविशेषबाण्ड्-निर्गमनं सदुपयोगं च आवश्यकम्। निक्षेप-आरक्षित-अनुपातं न्यूनीकर्तुं, व्याज-दरेषु दृढं कटौतीं च कार्यान्वितुं आवश्यकम् अस्ति ।

२४ सितम्बर् दिनाङ्के केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन घोषितं यत् सः निकटभविष्यत्काले निक्षेपभण्डारस्य अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकरोति येन सः प्रायः १ खरब युआन् इत्यस्य दीर्घकालीनतरलतां प्रदास्यति