समाचारं

एकः ग्रामवासी ग्रामस्य निदेशकस्य समक्षं शिकायतुं महापौरस्य हॉटलाइनं आहूतवान् सः प्रातःकाले एव गृहे छूरेण प्रहारं कृतवान्।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग लिहाओ द्वारा निर्मित

अवलोकन समाचार संवाददाता रेन ली

२६ सेप्टेम्बर् दिनाङ्के केचन नेटिजनाः स्वग्रामस्य निदेशकेन रात्रौ विलम्बेन छूरेण प्रहारं कृतवन्तः इति दावान् कृत्वा स्वस्य वास्तविकनामानि अन्तर्जालद्वारा निवेदितवन्तः। zongyan news (reporter wechat: zlxwbl2023) संवाददाता नेटिजन श्री झाङ्ग इत्यनेन सह सम्पर्कं कृतवान् यः निवेदितवान् यत् सः quliudian, santang township, pingyuan county, dezhou, shandong province इत्यस्मिन् ग्रामवासी अस्ति सः मेयरस्य हॉटलाइनं फ़ोनं कृतवान् यतः सः केषुचित् प्रथासु असन्तुष्टः आसीत् of village director zhang mouzhong इत्यस्य परिणामः अभवत् यत् अस्मिन् वर्षे जूनमासस्य १५ दिनाङ्के प्रातःकाले सः स्वगृहं प्राप्य तं छूरेण मारितवान्। ततः परं झाङ्ग मौझोङ्गः पुलिसैः निरुद्धः अभवत्, अधुना अभियोजकराज्येन न्यायालये स्थानान्तरितः भविष्यति। २६ सितम्बर् दिनाङ्कस्य अपराह्णे सांताङ्ग-नगरस्य सर्वकारेण पुष्टिः कृता यत् झाङ्ग-महोदयेन यत् उक्तं तत् सत्यम् इति वर्तमानकाले झाङ्ग-मौझोङ्ग-महोदयः प्रक्रियानुसारं सर्वेभ्यः पदेभ्यः निष्कासितः अस्ति ।

अस्य घटनायाः मासत्रयाधिकाः व्यतीताः, अद्यापि झाङ्गमहोदयः तस्य उल्लेखं कुर्वन् भीतः अस्ति । झाङ्गमहोदयः अवदत् यत् ग्रामे कृषिभूमिजलसंरक्षणपरियोजना अस्ति। झाङ्गमहोदयः अस्य व्ययः व्यय-प्रभावी नास्ति इति मन्यते स्म, अतः सः स्वस्य जलपम्पस्य उपयोगेन नहरतः जलं पम्पं कृत्वा भूमिं सिञ्चितुं शक्नोति स्म । अस्याः जलसंरक्षणपरियोजनायाः जलस्य उपयोगं ग्रामजनानां कृते बाध्यं कर्तुं झाङ्ग मौझोङ्गः प्रायः जलं मुक्तुं द्वारं न उद्घाटयति स्म फलतः प्रायः नहरस्य जलं नासीत्, ग्रामजनाः क्षेत्राणां सिञ्चनं कर्तुं असमर्थाः आसन् निष्फलं शिकायतुं झाङ्गमहोदयः मेयरस्य हॉट्लाइन् १२३४५ इति सम्पर्कं कृत्वा वास्तविकनामशिकायतां कृतवान् ।

झाङ्गमहोदयस्य एकवारं उदरं छूरेण मारितम्। (स्रोत/साक्षात्कारिणा प्रदत्तम्)

झाङ्गमहोदयः अवदत् यत् शिकायतया अनन्तरं विषयस्य सारभूतरूपेण समाधानं न जातम्, अपितु तस्य स्थाने झाङ्ग मौझोङ्ग इत्यस्य प्रतिकारः अभवत्। अस्मिन् वर्षे जूनमासस्य १५ दिनाङ्के प्रायः १ वादने सः स्वस्य द्वारे कस्यचित् उद्घोषं श्रुतवान्, सः द्वारं उद्घाट्य "द्वारं उद्घाटितस्य पूर्वं सः (झाङ्ग मौझोङ्ग)) बहिः गन्तुम् इच्छति स्म । आगत्य मां छूरेण मारितवान्।" तदनन्तरं स्थानीयपुलिसस्थानकस्य पुलिसाः आगत्य झाङ्ग मौझोङ्गं दूरं नीतवन्तः ।

तदनन्तरं झाङ्गमहोदयेन ज्ञातं यत् १५ जून दिनाङ्के प्रातः १ वादने झाङ्ग मौझोङ्ग इत्यनेन तस्य अन्वेषणात् पूर्वं बहुविधाः दुरुपयोगस्य, धमकीनां च सन्देशाः प्रेषिताः प्रतिश्रुत्वा सः ज्ञातवान् यत् झाङ्ग मौझोङ्गः अत्यन्तं भावुकः अस्ति तथा च "निष्क्रान्तः", "अहं त्वां मारयिष्यामि", "अद्य त्वां मारयिष्यामि" इति बहुवारं अवदत् । झाङ्गमहोदयः स्मरणं कृतवान् यत् तस्मिन् दिने झाङ्ग मौझोङ्गः फलस्य छूरीं हस्ते धारयति स्म, यस्य दीर्घता ३० सेन्टिमीटर् आसीत् । २० दिवसाभ्यधिकं यावत् चिकित्सालये स्थित्वा सः स्वस्थतां निरन्तरं कर्तुं गृहं प्रत्यागतवान् । झाङ्ग मौझोङ्ग् इत्यस्य परिवारेण तस्य चिकित्सालये स्थितस्य ५,००० युआन्-रूप्यकाणि दत्तानि ततः परं ते कदापि अधिकं न दत्तवन्तः ।

झाङ्गमहोदयेन प्रदत्तस्य दाखिलसूचनानुसारं पिंगयुआन् काउण्टी जनसुरक्षाब्यूरो इत्यनेन घटनादिने (१५ जून) दाखिलीकरणसूचना जारीकृता, अन्वेषणार्थं प्रकरणं दाखिलीकरणस्य निर्णयः च कृतः झाङ्गमहोदयः अवदत् यत् यावत् सः अवगच्छति तावत् अभियोजकमण्डलेन इदानीं प्रकरणस्य समीक्षा सम्पन्नं कृत्वा शीघ्रमेव न्यायालये स्थानान्तरयिष्यति। एकदा झाङ्ग मौझोङ्गः कस्मैचित् मेलनं कर्तुं पृष्टवान्, परन्तु सः न सहमतः ।

अस्मिन् वर्षे जूनमासस्य १५ दिनाङ्के पिङ्ग्युआन्-पुलिस-द्वारा झाङ्ग-महोदयस्य प्रकरणं दाखिलम् आसीत् । (स्रोत/साक्षात्कारिणा प्रदत्तम्)

२६ सितम्बर् दिनाङ्कस्य अपराह्णे ज़ोङ्गवाङ्ग न्यूजस्य संवाददाता सांताङ्ग टाउनशिप् सर्वकारेण सह सम्पर्कं कृतवान्, ततः प्रभारी सम्बन्धितः व्यक्तिः पुष्टिं कृतवान् यत् झाङ्गमहोदयेन यत् उक्तं तत् सत्यम् इति। सः अवदत् यत् सम्प्रति प्रक्रियानुसारं झाङ्ग मौझोङ्गः सर्वेभ्यः पदेभ्यः निष्कासितः अस्ति, परन्तु स्थितिः केचन विशिष्टाः विवरणाः अतीव स्पष्टाः न सन्ति यतोहि सः अधुना एव प्रासंगिकं कार्यं स्वीकृतवान्।

कुलिउडियान् ग्रामे एकः ग्राम्यकार्यकर्ता पत्रकारं न्यवेदयत् यत् झाङ्ग मौझोङ्गः कतिपयवर्षेभ्यः ग्रामनिदेशकः आसीत्, अज्ञातकारणात् छूरेण हतस्य ग्रामवासिना सह कलहः अभवत् सः घटनादिने मद्यपानं कृत्वा किञ्चित् आवेगपूर्णः अभवत्। झाङ्ग मौझोङ्ग् इत्यस्य गृहीतस्य अनन्तरं सः सर्वेभ्यः पदेभ्यः निष्कासितः, प्रक्रियानुसारं दलात् निष्कासितः च । सम्प्रति प्रकरणं कानूनीमार्गेण गतं, ग्रामसमितिः मध्यस्थतायां हस्तक्षेपं कर्तुं न शक्नोति तथापि वयम् अद्यापि आशास्महे यत् पक्षद्वयं सर्वथा विषयस्य समाधानं कर्तुं शक्नोति।