समाचारं

नवीन ऊर्जावाहनानां वार्षिकनिरीक्षणस्य अपि आवश्यकता भवति, बैटरी च आवश्यकं निरीक्षणवस्तु अभवत् विशेषज्ञाः : अतीव आवश्यकं समयसापेक्षं च अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राष्ट्रियमानकं "नवीन ऊर्जावाहनानां परिचालनसुरक्षाप्रदर्शनस्य निरीक्षणविनियमाः" (gb/t 44500-2024) (अतः परं "विनियमाः" इति उच्यन्ते) विमोचितःतथा च घोषितवान् यत् नियमाः आधिकारिकतया २०२५ तमस्य वर्षस्य मार्चमासस्य प्रथमे दिने कार्यान्विताः भविष्यन्ति. एषः नूतनः नियमः चिह्नयति यत् मम देशस्य नूतना ऊर्जावाहनस्य वार्षिकनिरीक्षणव्यवस्था नूतने, अधिकव्यावसायिकपदे प्रविष्टा अस्ति। अपि च, एषः मानकः न केवलं शुद्धविद्युत्वाहनेषु अपि प्रवर्तते, अपितु प्लग-इन्-संकर-वाहनेषु (रेन्ज-विस्तारितेषु) वाहनेषु अपि प्रवर्तते ।
वार्षिकवाहननिरीक्षणं प्रत्येकस्य कारस्वामिनः कृते आवश्यकी प्रक्रिया अस्ति, अन्तिमेषु वर्षेषु मम देशस्य नूतन ऊर्जावाहनविपण्यस्य विकासेन, वृद्ध्या च देशे वर्तमानकाले नूतनानां ऊर्जावाहनानां संख्या २४.७२ मिलियनं अतिक्रान्तवती, यत् कुलस्य ७.१८% भागं भवति वाहनानां संख्या । तथा च एषा संख्या वर्धमाना अस्ति, तस्य परिणामतः नूतनानां ऊर्जावाहनानां सुरक्षाविषये चिन्ता अपि वर्धमाना अस्ति।
यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः पत्रकारैः उक्तवान् यत् नूतन ऊर्जावाहनानां वार्षिकनिरीक्षणनीतेः विमोचनं साधु वस्तु अस्ति। यात्रीकारसङ्घस्य आँकडानुसारं २०२४ जनवरीतः जुलैमासपर्यन्तं विश्वस्य नूतन ऊर्जावाहनस्य भागस्य ६६% भागः चीनदेशः आसीत् । तथा च नवीन ऊर्जावाहनानां घरेलुखुदराप्रवेशस्य दरः जुलै २०२४ तमे वर्षे ५१.१% यावत् भविष्यति, यस्य अर्थः अपि अस्ति यत् घरेलुनवीनऊर्जावाहनानां विक्रयमात्रा ईंधनवाहनानां विक्रयमात्रा अतिक्रान्तवती अतः उपभोक्तृभिः क्रियमाणं मुख्यं मॉडलं जातम् of new energy vehicle testing standards is विपण्यं उपभोक्तृभ्यः च सकारात्मकप्रतिक्रिया।
नवीनमानकानां प्रकाशनानन्तरं संवाददाता जिनानवाहनप्रबन्धनकार्यालयेन सह सम्पर्कं कृतवान्, वाहनप्रबन्धनकार्यालयस्य कर्मचारिणः च अवदन् यत् तेषां कृते अद्यापि प्रासंगिकसूचनाः न प्राप्ताः।
अतः नूतन ऊर्जावाहनानां वार्षिकनिरीक्षणस्य आवश्यकता किमर्थम् ? इन्धनवाहनानां परीक्षणस्य परीक्षणस्य च मध्ये किं भेदः अस्ति ?
वस्तुतः नूतनानां मानकानां विमोचनस्य अर्थः न भवति यत् ततः पूर्वं नूतनानां ऊर्जायानानां वार्षिकनिरीक्षणस्य आवश्यकता नास्ति, परन्तु ततः पूर्वं नूतनानां ऊर्जावाहनानां वार्षिकनिरीक्षणमानकाः मूलतः पारम्परिकइन्धनवाहनानां समानाः एव सन्ति शुद्धविद्युत्माडलस्य आन्तरिकदहनइञ्जिनं नास्ति इति कारणेन एव तेषां निष्कासनिष्कासनादिपरीक्षाणां आवश्यकता नास्ति ।
परन्तु पारम्परिकनिरीक्षणमानकाः ईंधनवाहनानां कार्यसिद्धान्तेषु आधारिताः सन्ति, तथा च यांत्रिकप्रणालीनां अन्वेषणं पर्यावरणसंरक्षणं च अधिकं केन्द्रीक्रियन्ते, मुख्यतया वाहनस्य रूपं, चेसिस्, सुरक्षायन्त्राणि, प्रकाशः, ब्रेकः, निष्कासनिष्कासनं च केन्द्रीक्रियते . यतो हि नवीन ऊर्जायानानि पारम्परिक-इन्धन-वाहनात् भिन्नां विद्युत्-व्यवस्थां उपयुञ्जते, मूलवार्षिक-निरीक्षण-मानकाः तेषां विशेष-आवश्यकतानां अनुरूपं पूर्णतया अनुकूलतां न प्राप्नुवन्ति, तस्मिन् एव काले, यतः नवीन-ऊर्जा-वाहनानि तुल्यकालिकरूपेण बुद्धिमान् भवन्ति, अनेके उपभोक्तृणां रुचिः नास्ति नवीन ऊर्जावाहनानि अपि कारसुरक्षायाः अधिकाः अपेक्षाः सन्ति। अतः नूतन ऊर्जावाहनानां कृते विशेषतया सुरक्षानिरीक्षणमानकानां समुच्चयस्य स्थापना न केवलं उद्योगस्य वर्तमानविकासस्थितेः सकारात्मकप्रतिक्रिया एव, अपितु जनसुरक्षां निर्वाहयितुम् अपि महत्त्वपूर्णः उपायः अस्ति
नवीनविनियमानाम् आवश्यकतानुसारं नवीन ऊर्जावाहनानां वार्षिकनिरीक्षणेन शक्तिबैटरी, ड्राइवमोटर, इलेक्ट्रॉनिकनियन्त्रणप्रणाली, विद्युत्सुरक्षा इत्यादीनां प्रमुखभागानाम् सुरक्षाप्रदर्शनपरीक्षणे विशेषं ध्यानं दीयते।
पूर्वं यथा यथा नूतनानां ऊर्जावाहनानां संख्या वर्धते स्म तथा तथा अग्निः, नियन्त्रणस्य हानिः इत्यादयः सम्बद्धाः सुरक्षादुर्घटनाः बहुधा भवन्ति स्म, येन व्यापकसामाजिकचिन्ता उत्पन्ना भवति स्म अपि च, नूतन ऊर्जावाहनस्य बैटरीणां अनुरक्षणस्य, प्रतिस्थापनस्य च व्ययः सर्वदा अधिकः आसीत्
अतः नूतनविनियमयोः शक्तिबैटरीणां सुरक्षापरीक्षणं सर्वोच्चप्राथमिकता अभवत्, येषु चार्ज-डिस्चार्ज-प्रक्रियायां लिथियम-लोह-फॉस्फेट्-बैटरी-त्रि-लिथियम-बैटरी-इत्यस्य तापमाननियन्त्रणस्य स्पष्टप्रतिबन्धाः सन्तिअधिकतमं चार्जिंगतापमानं क्रमशः ६५°c तथा ६०°c अधिकं न भवेत् ।. इयं तापमानसीमा शक्तिबैटरी इत्यस्य उचितसञ्चालनतापमानपरिधिना सह सङ्गता भवति तथा च बैटरीप्रणाल्यां "तापपलायनस्य" गम्भीरतापमानात् दूरं न्यूना भवति अतितापस्य कारणेन सुरक्षासंकटाः न सन्ति इति सुनिश्चितं कुर्वन्तु। तदतिरिक्तं नूतनविनियमैः चालकमोटरस्य संचालनतापमानस्य उपरि सीमा अपि निर्धारिता यत् मोटरस्य अतितापनेन उत्पद्यमानं विकारं वा दुर्घटना वा न भवेत् इत्यस्मिन्‌,नवीन ऊर्जावाहनस्य चालनमोटरस्य तापमानं १७५°c अधिकं न भवितुमर्हति, तथा च मोटरनियन्त्रकस्य डीसी/डीसी परिवर्तकस्य च तापमानं ९५°c अधिकं न भवितुमर्हति
नूतनविनियमानाम् विमोचनस्य विषये संवाददाता गुओ ताओ इत्यस्य एन्जलनिवेशकस्य वरिष्ठस्य कृत्रिमबुद्धिविशेषज्ञस्य च साक्षात्कारं कृतवान् । गुओ ताओ इत्यनेन उक्तं यत् नूतनानां ऊर्जावाहनानां वार्षिकनिरीक्षणसम्बद्धाः नीतयः अतीव आवश्यकाः समये च सन्ति। तत्सह, एषा नीतिः नूतन ऊर्जावाहन-उद्योगस्य स्वस्थं व्यवस्थितं च विकासं प्रवर्धयिष्यति तथा च समग्र-उद्योगस्य सुरक्षा-मानकान् प्रतिस्पर्धां च वर्धयिष्यति |.
नवीन ऊर्जावाहननिरीक्षणमानकानां निरन्तरं सुधारः उपभोक्तृणां वाहनसुरक्षायां विश्वासं अपि वर्धयितुं शक्नोति। गुओ ताओ इत्यनेन अपि उक्तं यत् सख्तवार्षिकनिरीक्षणव्यवस्था सुरक्षादुर्घटनानां घटनां प्रभावीरूपेण न्यूनीकर्तुं उपभोक्तृणां जीवनसुरक्षायाः रक्षणं च कर्तुं शक्नोति। इदं नवीन ऊर्जावाहननिर्मातृणां मध्ये प्रतिस्पर्धां प्रवर्धयिष्यति तथा च उत्पादस्य गुणवत्ता, सुरक्षाप्रौद्योगिक्याः अन्येषु पक्षेषु च तेषां निरन्तरं नवीनतां सुधारं च प्रवर्धयिष्यति। उत्पादनप्रक्रियायाः समये सुरक्षाप्रदर्शनस्य उन्नयनार्थं निर्मातृभ्यः अधिकं ध्यानं दातुं बाध्यं कर्तुं शक्नोति ।
यद्यपि अधिकांशः नवीन ऊर्जावाहननिर्मातारः सम्प्रति वाहनस्य "त्रि-विद्युत्-प्रणाल्याः" आजीवन-वारण्टी-सेवाः प्रदास्यन्ति, अपि च वेइलै-सदृशाः निर्मातारः अपि उपभोक्तृभ्यः बैटरी-भाडा-बैटरी-प्रतिस्थापन-सेवाः प्रदास्यन्ति, तथापि विफलतायाः कारणेन वाहनस्य "त्रि-विद्युत्-प्रणाली" अद्यापि भवति . अतः सख्तवार्षिकनिरीक्षणव्यवस्था निर्मातृभ्यः विक्रयोत्तरसेवाप्रणालीनां निर्माणं सुदृढं कर्तुं अपि प्रेरयिष्यति तथा च उपभोक्तृभ्यः अधिकव्यापकं व्यावसायिकं च वाहनरक्षणं मरम्मतं च सेवां प्रदास्यति।
दीर्घकालं यावत् "नवीन ऊर्जावाहनानां संचालनसुरक्षायाः तकनीकीनिरीक्षणविनियमानाम्" घोषणायाः अपि अर्थः अस्ति यत् नूतन ऊर्जावाहन-उद्योगः उच्च-स्तरीय-परिवेक्षणस्य युगे प्रविष्टः अस्ति
(लोकप्रिय समाचारपत्रकारः सु युएपेङ्गः)
प्रतिवेदन/प्रतिक्रिया