समाचारं

चाइना ओपन इत्यस्य २० वर्षस्य उद्घाटनसमारोहः आयोजितः विश्वस्य प्रथमक्रमाङ्कस्य पापी, पेरिस् ओलम्पिकस्वर्णपदकविजेता झेङ्ग किन्वेन् च उपस्थिताः आसन्।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिनर् २६ तमे दिनाङ्के चाइना ओपन-क्रीडायां क्रीडितः
२६ तमे दिनाङ्के सायं २०२४ तमस्य वर्षस्य चीन-ओपन-क्रीडायाः २० वर्षस्य उद्घाटन-समारोहः अभवत् । २००४ तः २०२४ पर्यन्तं चाइना ओपन-क्रीडायाः गुआङ्गकै-क्रीडाङ्गणात् राष्ट्रिय-टेनिस्-केन्द्रं प्रति गतः । यद्यपि समयः गच्छति तथापि चाइना ओपनस्य गुणवत्ता अपरिवर्तिता एव अस्ति । अस्मिन् रात्रौ डायमण्ड्-क्रीडाङ्गणं प्रेक्षकैः परिपूर्णम् आसीत्, चीन-ओपन-क्रीडायाः २० वर्षाणि पूर्णानि आसन् ।
चीन ओपनस्य २० वर्षस्य उद्घाटनसमारोहे विगत २० वर्षेषु चाइना ओपन-क्रीडायां क्रीडितानां प्रतिनिधि-क्रीडकानां आमन्त्रणं कृतम्, यत्र २००४ तमे वर्षे प्रथम-चाइना-ओपन-क्रीडायां भागं गृहीतवान् स्पेन्-तारकः फेरेरो, चीन-ओपन-क्रीडायाः रक्षक-विजेता च... वर्तमानविश्वस्य प्रथमक्रमाङ्कस्य पापी, तथा च प्रथमक्रमाङ्कस्य चीनीयपुरुषटेनिसक्रीडकः झाङ्ग झिझेन्, चीनस्य प्रथमक्रमाङ्कस्य महिलाटेनिसक्रीडकः पेरिस-ओलम्पिकस्वर्णपदकविजेता च झेङ्ग किन्वेन् च
विगत २० वर्षेषु फेरेरो प्रसिद्धक्रीडकात् प्रसिद्धप्रशिक्षकरूपेण गतः, स्पेनदेशस्य उदयमानस्य अल्काराज्-क्लबस्य अस्मिन् वर्षे फ्रेंच-ओपन-विम्बल्डन्-क्रीडायां ग्राण्डस्लैम्-ट्रॉफीद्वयं प्राप्तुं साहाय्यं कृतवान् चाइना ओपन-क्रीडायाः महान् परिवर्तनस्य विषये वदन् फेरेरो निःश्वसितुं न शक्तवान् - "२० वर्षपूर्वं अद्यापि अहं प्रत्येकं समये क्रीडितुं अत्र आगत्य तत् भावः स्मरामि । अधुना प्रशिक्षकत्वेन अहं टेनिस्-क्रीडायाः विषये मम अवगमनं प्रेम च प्रसारयामि .एतावन्तः प्रशंसकाः सन्ति ये अस्मान् प्रेम्णा पश्यन्ति , अस्माकं कार्यं व्यर्थं नासीत्।”
सिनर् अस्मिन् समये चाइना ओपन-क्रीडायाः रक्षकविजेतारूपेण आगतः सः हीरक-अदालतस्य गतिशील-प्रकाश-प्रभावैः स्तब्धः अभवत् । "अहं मम उपाधिरक्षणयात्राम् आरभ्य अत्र पुनः आगत्य अतीव प्रसन्नः अस्मि। अस्माकं क्रीडकानां मुख्यजीवनं न्यायालये एव अस्ति। अस्मिन् समये अहम् एतादृशं सुन्दरं क्रीडाङ्गणं, सुन्दरं उद्घाटनसमारोहं, भावुकप्रशंसकान् च द्रष्टुं शक्नोमि। अहं कृतज्ञः अस्मि एतादृशं वातावरणम्। " पापी अवदत्। ज्ञातव्यं यत् कालः चाइना ओपन-क्रीडायाः प्रथम-परिक्रमे सिनर्-इत्यनेन जैरी-इत्यस्य २-१ इति स्कोरेन विपर्ययः कृतः, द्वितीय-परिक्रमे च प्रवेशः कृतः ।
झाङ्ग झिझेन् अत्र स्पर्धां कर्तुं बहु रोचते इति व्यक्तवान् । "प्रथमवारं अहं २०१९ तमे वर्षे चाइना ओपन-क्रीडायां क्रीडितः, तदानीन्तनः क्रीडायाः स्थितिः अद्यापि मम मनसि सजीवः अस्ति। अहम् अस्मिन् समये चाइना ओपन-क्रीडायां क्रीडितुं बहु उत्सुकः अस्मि।
यदा यजमानः झेङ्ग किन्वेन् इत्यस्य परिचयं कृतवान् तदा प्रेक्षकाः उष्णतालीवादनं कृतवन्तः । अस्मिन् समये पेरिस-ओलम्पिक-क्रीडायां स्वर्णपदकस्य आभां स्वीकृत्य झेङ्ग-किन्वेन्-इत्यनेन आगत्य चाइना-ओपन-क्रीडायां सर्वाधिकं बक्स्-ऑफिस-क्रीडकः अभवत् । झेङ्ग किन्वेन् अवदत् यत् - "अहं पुनः चाइना ओपन-क्रीडायां पुनः आगत्य प्रशंसकानां कृते मम टेनिस्-क्रीडां दर्शयितुं बहु प्रसन्नः अस्मि । अस्मिन् समये मम टेनिस्-क्रीडां मम क्रीडां च प्रशंसकैः सह साझां कर्तुं अधिकः समयः अस्ति । अहं यथाशक्ति प्रयत्नः करिष्यामि अग्रिमक्रीडाः।"
उद्घाटनसमारोहे फेरेरो, सिनर्, झाङ्ग झिझेन्, झेङ्ग किन्वेन् च उपस्थिताः आसन्
अभिलेख
४ घण्टाः १५ निमेषाः : चाइना ओपन-क्रीडायां दीर्घतमः महिला-क्रीडायाः जन्म अभवत्
२६ तमे दिनाङ्के २०२४ तमस्य वर्षस्य चाइना ओपन-महिला-एकल-क्रीडायाः प्रथम-परिक्रमे चीन-देशस्य खिलाडी गाओ-झिन्यु-इत्यनेन प्रथमवारं भागं ग्रहीतुं वाइल्ड्-कार्ड् प्राप्तम् -2. ज्ञातव्यं यत् ४ घण्टा १५ निमेषपर्यन्तं यावत् चलितवती अयं युद्धः चाइना ओपन-क्रीडायां महिला-स्पर्धायां दीर्घतमस्य अभिलेखं स्थापितवान्
अस्मिन् वर्षे चीन-ओपन-क्रीडायां महिलानां एकल-मुख्य-अङ्के अष्टौ अपि वाइल्ड्-कार्ड्-क्रीडायां चीनीय-क्रीडकानां कृते प्रदत्ताः भविष्यन्ति । झाङ्ग शुआइ इत्यनेन केस्लरं वाइल्ड् कार्ड् इत्यनेन पराजयित्वा २४ क्रीडासु हारस्य क्रमं समाप्तं कृत्वा २६ वर्षीयः गाओ क्सिन्युः प्रथमवारं चाइना ओपनस्य मुख्यायां ड्रॉ-क्रीडायां भागं ग्रहीतुं अवसरं प्राप्तवान् १९९७ तमे वर्षे जन्म प्राप्य २०१७ तमे वर्षे प्रथमवारं भ्रमणं कृतवती । परन्तु २०१७ तमस्य वर्षस्य नान्चाङ्ग-प्रतियोगितायाः प्रथम-परिक्रमे ह्सिएह-सुवेइ-इत्यनेन सह पराजितस्य गाओ-झिन्यु-इत्यनेन भ्रमणस्य विजयाय संघर्षः कृतः ।
गाओ क्षिन्युः अस्मिन् सत्रे महतीं प्रगतिम् अकरोत्, फ्रेंच ओपन, विम्बल्डन्, यूएस ओपन च क्वालिफाइंग्-परिक्रमं प्राप्तवान् । सा यूएस ओपन-क्वालिफाइंग्-परिक्रमे प्रथम-परिक्रमे दानिलोविच्-इत्येतत् पराजितवती, तस्याः करियरस्य प्रथमं ग्राण्ड्-स्लैम्-विजयं च प्राप्तवती । सद्यः समाप्ते डब्ल्यूटीए हुआ हिन् प्रतियोगितायां गाओ ज़िन्युः क्वालिफाइंग-परिक्रमात् उन्नतिं कृत्वा मुख्य-अङ्कस्य प्रथम-परिक्रमे वी जिया-इत्येतत् पराजितवती, तस्याः प्रथमं करियर-भ्रमण-विजयं च प्राप्तवती
स्वस्य करियरस्य नूतनं सफलतां प्राप्य गाओ क्षिन्युः अस्मिन् वर्षे चीन-ओपन-क्रीडायाः प्रथम-परिक्रमे "किङ्ग् आफ् ग्राइण्डर्स्" इति नाम्ना प्रसिद्धायाः स्पेन्-देशस्य खिलाडी टोमो-इत्यस्याः साक्षात्कारं कृतवती । यद्यपि तोमो विश्वस्य शीर्षशतेभ्यः बहिः स्थापितः अस्ति तथापि तस्य भ्रमणस्य समृद्धः अनुभवः अस्ति । प्रथमे सेट्-मध्ये सेट्-विजेतुं सेवां कर्तुं बहवः अवसराः चूकितवती गाओ-झिन्यु-इत्यनेन सौभाग्येन सा टाई-ब्रेक्-क्रीडायां तत् अवसरं गृहीत्वा प्रथम-सेट्-मध्ये ७-६ इति स्कोरेन विजयं प्राप्तवती । तदनन्तरं द्वितीयसेट् मध्ये द्वयोः पुरुषयोः घोरं युद्धं कृतम् । अन्तिमे सेट् मध्ये यदा गाओ क्सिन्युः टोमो इत्यस्य पृष्ठतः १-५ आसीत् तदा सा हठपूर्वकं मैच-बिन्दुं रक्षित्वा सर्व्-विच्छेदं कृतवती, येन दुर्भाग्येन गाओ-जिन्युः क्रमशः द्वौ क्रीडौ हारितवती, तस्याः प्रतिद्वन्द्वी ५-७ इति स्कोरेन पराजिता च . ४ घण्टाः १५ निमेषाः यावत् अयं मेलः अभवत् ।
मण्डलिन्
चीन ओपन अद्भुत रात्रि
पूर्वस्य सौन्दर्यं अनुभवन्तु
मध्यशरदमहोत्सवस्य समये परिवारस्य पुनर्मिलनस्य पराकाशः पूर्णतया न क्षीणः जातः 25 सितम्बरदिनाङ्के क्रीडाजगति प्रमुखः क्रीडाकार्यक्रमः चीनटेनिस् ओपनः बीजिंगनगरे पूर्णतया प्रचलति स्म the player reception, which is the " repertoire" of the china open प्रतिवर्षं, अस्मिन् दिने यथानिर्धारितं तथा आगतं ।
अस्मिन् वर्षे क्रीडकानां स्वागतं "चाइना ओपन इत्यत्र अद्भुतरात्रिः" इति विषयेण आसीत्, तथा च एतत् स्थलं अद्वितीयरूपेण चयनितम् आसीत् यत् एतत् स्थलं रक्तभित्तिभिः कृष्णैः टाइलैः च सह काउण्टी-राजकुमारस्य भवने आयोजितम् आसीत्, यत् एकशताब्दं गौरवं वहति स्म यथा दृश्यं पारम्परिकं चीनीयसंस्कृतं च प्रतीकरूपेण, रेशमेन, वेणुना च सह स्वादिष्टभोजनेन सह अतिथयः टेनिसतारकाः च एकत्र टोस्ट् कृत्वा चाइना ओपनस्य शुभकामनाः साझां कृतवन्तः।
१८:०० वादनस्य अनन्तरमेव आसीत्, अन्धकारः अपि भवति स्म ये क्रीडकाः सामान्यतया क्षेत्रे एतावत् द्रुतगतिना दृश्यन्ते स्म, ते सहसा परिणमन्ति स्म, तेषु प्रत्येकं चकाचौंधं जनयन्ति स्म ओलम्पिक-महिला-एकल-स्वर्णपदकविजेता नूतना झेङ्ग-किन्वेन्, तथैव सिनर्, मेडवेडेव्, सबालेन्का, पेगुला, झाङ्ग-झिझेन् इत्यादयः प्रसिद्धाः खिलाडयः एकैकशः रेड कार्पेट्-उपरि गतवन्तः
रेड कार्पेट्-कार्यक्रमस्य अनन्तरं "अमूर्त-सांस्कृतिक-विरासत-अन्तर्क्रियाशील-अनुभवः" विशेषतया व्यवस्थापितः अस्ति, यत्र शर्करा-चित्रकला-दुकानम्, चन्द्र-प्रकाश-सुगन्धः, लाह-प्रशंसक-कार्यशाला, तथा च पुष्प-चन्द्र-चाय-गृहं सर्वे पूर्वीय-सौन्दर्यस्य लालित्ये विसर्जितुं शक्नुवन्ति, अद्भुतस्य आनन्दं च लब्धुं शक्नुवन्ति तथा असाधारणरात्रि . स्थले एव अमूर्तसांस्कृतिकविरासतां उत्तराधिकारिभिः कृतं अद्भुतं प्रदर्शनं बहु रुचिपूर्वकं दृष्ट्वा क्रीडकाः सर्वे चीनीयपारम्परिकसंस्कृतेः गहनतां अनन्तं आकर्षणं च अनुभवन्तः तस्य प्रयोगं कर्तुं प्रथमहस्तस्य अनुभवं कर्तुं च उत्सुकाः आसन् कालान्तरे भिन्नसंस्कृतीनां अनुभवस्य एषः अद्भुतः मार्गः नूतनं जगत् उद्घाटयति इव दृश्यते।
१९:३० वादने आधिकारिकतया स्वागतम् आरब्धम् । "डौकिन्" इत्यनेन पारम्परिकचीनीवाद्ययन्त्राणां अद्वितीयशैली प्रदर्शिता, येन प्रेक्षकाणां तालीविस्फोटाः उत्पन्नाः । मृदुः तथापि सशक्तः "शास्त्रीयनृत्यः" चीनीयसंस्कृतेः लालित्यं सौन्दर्यं च पूर्णतया प्रकाशयति तथा च चीन ओपनेन विश्वस्तरीयकार्यक्रमरूपेण अनुसृतं सांस्कृतिकविरासतां एकीकरणं च प्रदर्शयति।
विभिन्नानां अमूर्तसांस्कृतिकविरासतां अनुभवसत्रानां रोमाञ्चकारीणां पारम्परिकसांस्कृतिकप्रदर्शनानां च अतिरिक्तं "चीन ओपन वंडर्फुल् नाइट्" इत्यस्य बृहत्तमं मुख्यविषयं स्थले एव अलङ्कारः अस्ति यः चीनस्य प्राचीनं आकर्षणं पूर्णतया प्रतिबिम्बयति प्रवेशद्वारः केकड़ा-प्रतिमानस्य टेनिसस्य च रचनात्मकदृष्टिम् अङ्गीकुर्वति, यत् टेनिसस्य "अन्तहीनस्पर्धां" प्रतिबिम्बयति तथा च "अद्भुतरात्रि" इत्यस्य मजेदारानाम् अज्ञातानां च आश्चर्यानाम् अपि सूचयति क्षौमवेणुयोः अद्भुतध्वनिना दलसमारोहस्य आरम्भः अभवत् । हवेलीयाः प्राचीन-आकर्षणेन पारम्परिक-प्राच्य-शिष्टाचारेण च सर्वेषां वर्गानां अतिथयः एकत्र पेयपानं कर्तुं, यात्रां कर्तुं च निश्छलतया आमन्त्रिताः सन्ति, येन चीन-ओपन-क्रीडायाः निश्छल-सौजन्यं प्रदर्शितं भवति इति वयम् आशास्महे यत् सर्वे सहभागिनः क्रीडकाः अतिथयः च अद्भुतानि स्मृतयः त्यक्तुम् अर्हन्ति | २०२४ तमे वर्षे चीन-ओपन-क्रीडायाम् ।
प्रतिवेदन/प्रतिक्रिया