समाचारं

फीचर लेख丨लचीलाः रणनीतयः रणनीतयः च उत्तराधिकारं प्राप्य अग्रे सारयन्तु

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लचीलानि रणनीतयः रणनीतयः च उत्तराधिकारं प्राप्य अग्रे वहन्तु
——महामुक्तियुद्धात् विजयस्य मार्गं ज्ञातव्यम्
■लिउ कुई लियू लिंजुन फेंग बिन
सम्पादकस्य टिप्पणी२०१७ तमस्य वर्षस्य डिसेम्बरमासे हुआइहाई-अभियान-स्मारकभवनं गच्छन् राष्ट्रपतिः शी इत्यनेन अस्माकं दलस्य, जनसेनायाः च गौरवपूर्णपरम्पराः ऐतिहासिकः अनुभवः च उत्तराधिकाररूपेण प्राप्तव्यः, अग्रे च प्रवाहितव्यः इति दर्शितम् |. अस्मिन् वर्षे नवचीन-देशस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति | तथा भविष्येषु युद्धेषु विजयं प्राप्नोति।
१९३९ तमे वर्षे मेमासे कामरेड् माओत्सेतुङ्गः "न्यू चाइना न्यूज" इति पत्रिकायां "जापानविरोधिविश्वविद्यालयस्य तृतीयवर्षगांठः" इति लेखं प्रकाशितवान्, यस्मिन् सः जापानविरोधीविश्वविद्यालयस्य शिक्षानीतेः सारांशं दत्तवान् यत्: एकः दृढः सम्यक् च राजनैतिकदिशा , परिश्रमस्य कार्यशैली, लचीली रणनीतिरणनीतिः च। लचीलाः रणनीतयः रणनीतयः च युद्धस्य मार्गदर्शकनियमानां गहनं प्रतिबिम्बं, युद्धाभ्यासस्य नियन्त्रणार्थं "तैरणप्रविधिः", जनसेनायाः अजेयत्वस्य जादुशस्त्रं च सन्ति
लचीलतायाः सारः "क्रियाकलापः" अस्ति, यत् स्वतन्त्रनवीनीकरणेन चालितं भवति
युद्धं बलस्य स्पर्धा अस्ति, परन्तु व्यक्तिपरकक्षमतानां स्पर्धा अपि अस्ति, यस्मिन् सेनापतिस्य व्यक्तिपरकचेतना युद्धक्षेत्रे वस्तुनिष्ठवास्तविकतायाः सम्मुखीभवति, सेनापतिस्य व्यक्तिपरकपरिकल्पनायाः उपरि बलं ददाति सेनापतिस्य प्रथमा प्राथमिकता स्वस्य वरिष्ठानां आदेशान् निर्देशान् च दृढतया कार्यान्वितुं भवति, परन्तु एतत् कथमपि तस्य वरिष्ठानां आदेशनिर्देशानां प्रतिलिपिः नास्ति, अपितु सक्रियः सृजनात्मकः च व्याख्याः निष्पादनं च भवति युद्धक्षेत्रे वास्तविकस्थितिं संयोजयित्वा श्रेष्ठादेशान् निर्देशान् च समानस्तरस्य कार्याणि कर्तुं रणनीतिषु अनुवादयितुं आवश्यकं भवति, शत्रुस्थितौ परिवर्तनस्य अनुसारं लक्षितं समये च समायोजनं कर्तुं, सक्रियरूपेण कार्याणि परिकल्पयितुं कार्याणि च योजनां कर्तुं आवश्यकम् अस्ति; तथा लचीलाः भवेयुः यदा श्रेष्ठाः आदेशाः निर्देशाः च वास्तविकस्थित्या सह असङ्गताः भवन्ति, यदा सङ्गताः सन्ति तदा अस्माभिः सक्रियरूपेण युक्तियुक्ताः सुझावाः प्रस्तूयन्ते। वरिष्ठानां निर्देशानां यांत्रिककार्यन्वयनस्य विषये सहचरः माओत्सेतुङ्गः अवदत् यत् "उपरि आक्षेपं विना वरिष्ठानां निर्देशान् अन्धरूपेण निर्वहणं वस्तुतः वरिष्ठानां निर्देशानां कार्यान्वयनम् न भवति। वरिष्ठानां निर्देशानां विरोधं कर्तुं वा विध्वंसं कर्तुं वा एषः एव सर्वोत्तमः उपायः अस्ति वरिष्ठानां निर्देशाः” इति ।
मुक्तियुद्धकाले सु युः सक्रियरूपेण वास्तविकस्थितेः आधारेण अनेकवारं मतं सुझावं च अग्रे स्थापयति स्म, स्वस्य व्यक्तिपरकं उपक्रमं पूर्णं क्रीडां ददाति स्म १९४६ तमे वर्षे कुओमिन्ताङ्ग-सैनिकैः मुक्तक्षेत्रेषु विशालः आक्रमणः कृतः । युद्धस्य विकासप्रवृत्तेः सम्यक् अध्ययनं कृत्वा सु यु इत्यस्य मतं आसीत् यत् प्रथमं कतिपयानि विजयीयुद्धानि अन्तः एव कर्तव्यानि, ततः बहिः गन्तव्यानि, ततः सः केन्द्रसर्वकाराय सुझावः दत्तवान् केन्द्रसर्वकारेण अस्य सुझावस्य गम्भीरतापूर्वकं विचारः कृतः, स्वीकृतः च, अन्ततः मध्यजिआङ्गसुनगरे "सप्तयुद्धानि सप्तविजयानि च" प्राप्तानि । व्यक्तिपरक-उपक्रमाय पूर्णं क्रीडां दातुं न केवलं लचील-रणनीतीनां रणनीतीनां च प्रकटीकरणं भवति, अपितु सेनापतिस्य साहसस्य उत्तरदायित्वस्य च परीक्षणं भवति
लचीलतायाः कुञ्जी "उपक्रमः" अस्ति, या सक्रियरूपेण युद्धं प्रति गन्तुं भवति ।
यदा सैनिकाः युद्धं कुर्वन्ति तदा तेषां कार्यं भवति, तेषां दायित्वं तेषां आदेशः, शत्रुस्य स्थितिः च तेषां दिशां भवति, ते निष्क्रियरूपेण वरिष्ठानां आदेशं प्रतीक्षितुं न शक्नुवन्ति क्लाउजवित्ज् अवदत् यत् - "सैनिकाः सेनायाः नामाङ्कनं कुर्वन्ति, वर्णानि धारयन्ति, शस्त्राणि गृह्णन्ति, प्रशिक्षणं प्राप्नुवन्ति, निद्रां कुर्वन्ति, खादन्ति, पिबन्ति, मार्गं गच्छन्ति च, एतत् सर्वं केवलं यथास्थाने समीचीनसमये च युद्धं कर्तुं शान्तिकाले तेषां सजगता भवितुमर्हति, युद्धस्य प्रशिक्षणाय सज्जता च भवितुमर्हति येन ते कदापि युद्धस्य मध्ये सज्जाः भवेयुः, तेषां तीक्ष्णदूरदर्शिता भवितुमर्हति, तेषां कृते कार्याणि पूर्वानुमानं भवितुमर्हति, युद्धस्य लक्षितसज्जता च भवितुमर्हति यदा टकरावस्थायां भवति तदा अस्माभिः सक्रियता भवितुमर्हति, सक्रियरूपेण शत्रून् अन्वेष्टव्याः, सक्रियस्थितौ सति वयं परिस्थित्यानुसारं योजनां कर्तुं शक्नुमः, परिस्थितेः प्रतिक्रियारूपेण गन्तुं प्रवृत्ताः भवेयुः, निरन्तरं समेकनस्य प्रवृत्तिं च अनुसृत्य भवेयुः and expand the winning situation, when in a passive state, we must युद्धं कुर्वन् "त्वं भवतः युद्धं करोमि अहं च मम युद्धं करोमि" इति माध्यमेन अवसरान् सृजितव्यं तथा च प्रथमयुद्धे युद्धं कुर्वन् निष्क्रियतः सक्रियं प्रति परिवर्तनं कर्तव्यम् द्वितीयं तृतीयं चतुर्थमपि युद्धं कथं कर्तव्यम् | सेनापतित्वेन त्वं सुयुद्धं कर्तुं शक्नोषि, युद्धं कर्तुं अपि साहसं कर्तव्यम् ।
१९५० तमे वर्षे हैनन्द्वीपस्य मुक्तियुद्धे चतुर्थक्षेत्रसेनायाः १५ तमे कोर्प्स् समुद्रं लङ्घयित्वा द्वीपे अवतरितुं कार्यं कृतवान् तस्मिन् समये अस्माकं सेनायाः नौकायानस्य, नौकायानस्य च अभावः, अधिकारिणां सैनिकानाञ्च मध्ये अपर्याप्तः नौसैनिकयुद्धानुभवः इत्यादयः समस्याः आसन् विभिन्नानां प्रतिकूलकारकाणां सम्मुखीभूय तदानीन्तनः ४० तमे सेनायाः सेनापतिः हान क्षियान्चुः पूर्वमेव हैनान् द्वीपाभियानस्य आरम्भस्य उपक्रमं कृतवान् । सैन्यआयोगस्य अनुमोदनेन मूलतः जूनमासे कार्यान्वितुं योजनाकृताः समुद्रपारगमनस्य, द्वीपस्य अवरोहणस्य च कार्याणि एप्रिलमासपर्यन्तं उन्नतानि अभवन् १९५० तमे वर्षे एप्रिलमासस्य १६ दिनाङ्के मुख्यसेना युद्धात् पूर्वं सावधानीपूर्वकं पर्याप्ततया च सज्जतां कृत्वा, एप्रिलमासे अनुकूलसमुद्रमानसूनद्वारा च अन्ततः मे १ दिनाङ्के सम्पूर्णः हैनान् द्वीपः मुक्तः अभवत् कोरियायुद्धं जूनमासस्य २५ दिनाङ्के आरब्धम्, अन्तर्राष्ट्रीयस्थितौ नूतनाः परिवर्तनाः अभवन् यदि मूलयोजना क्रियते तर्हि हैनान् द्वीपयुद्धस्य परिणामः अप्रत्याशितः भविष्यति ।
लचीलतायाः मुख्यविषयः "चपलता" अस्ति, यत् रणनीतिनां उपयोगः, चालनं च भवति
युद्धं शून्य-योग-क्रीडा अस्ति, यत्र विजय-विजय-स्थितेः स्थानं न त्यजति, परन्तु रणनीत्याः भूमिः प्रदाति । "सैनिकाः कदापि वञ्चनेन न श्रान्ताः भवन्ति , दोषाः, प्रेरणा, तथा च भेदः इत्यादयः दर्शयन्ति यत् भवन्तः यदा शक्नुवन्ति तदा तस्य उपयोगं कर्तुं न शक्नुवन्ति, भवन्तः तस्य उपयोगं कुर्वन्तः तस्य उपयोगं न कुर्वन्ति इति दर्शयन्ति, यदा भवन्तः समीपे सन्ति तदा दर्शयन्ति तथा च भवन्तः दूरं सन्ति इति दर्शयन्ति, तथा दूरस्थे दर्शयति, यथा उच्चयुद्धप्रभावशीलतां प्राप्तुं शक्यते। "शत्रुः रणनीत्या पराजितः भवति, न तु संख्याभिः।" उत्तम-आज्ञा-रणनीत्याः सहस्र-पाउण्ड्-रूप्यकाणां शक्तिः भवति यदा शत्रुः प्रबलः भवति तथा च वयं दुर्बलाः भवेम तदा वयं "खड्ग-शस्त्रस्य" अभावस्य पूर्तिं कर्तुं "खड्ग-कौशलस्य" उपयोगं कर्तुं शक्नुमः तथा च दुर्बलैः सह बलवन्तः कदा पराजयितुं शक्नुमः शत्रुः दुर्बलः वयं च बलवन्तः, वयं "अष्टशतानां आत्मविनाशं" परिहरितुं शक्नुमः, युद्धं विना शत्रुपराजयस्य प्रभावं अपि प्राप्तुं शक्नुमः।
मुक्तियुद्धकाले जनमुक्तिसेना सामरिकबुद्धिं उत्तराधिकारं प्राप्य अग्रे वाहयति स्म, विविधाः रणनीतयः कल्पयित्वा रणनीतिक "संयोजनमुष्टिप्रहारस्य" समुच्चयं विकसितवती १९४७ तमे वर्षे आरम्भे चियाङ्ग् काई-शेक् इत्यनेन उत्तरशान्क्सी-नगरे आक्रमणं कर्तुं श्रेष्ठसैनिकाः संयोजिताः । दलस्य केन्द्रीयसमितिः वायव्यक्षेत्रसेना च यान'आन्-नगरात् निवृत्तेः उपक्रमं कृत्वा शत्रुणा सह निबद्धुं "मशरूम-रणनीतिः" स्वीकृत्य "त्रीणि युद्धानि त्रीणि विजयानि च" प्राप्तवती किङ्ग्हुआ बियन्स्टोन् इत्यत्र प्रथमे युद्धे अहं शत्रुस्य निर्णायकयुद्धस्य उत्सुकतायाः लाभं गृहीत्वा पूर्वदिशि आक्रमणं कृत्वा पश्चिमदिशि आक्रमणं कर्तुं रणनीतिं स्वीकृतवान्, सम्राट् कलशं प्रविष्टुं आमन्त्रयन् शत्रुस्य कलशं संयोजयितुं मया बलस्य उपयोगः कृतः मुख्यबलं उत्तरदिशि अन्साईनगरं गन्तुं, यदा अस्माकं मुख्यसेना शत्रुपक्षे किङ्घुआ बियन्स्टोन् इत्यत्र घातपातं कृतवती । शत्रुस्य ३१ ब्रिगेडः, यः पार्श्वसन्धानस्य, सतर्कस्य च उत्तरदायी आसीत्, सः पेङ्ग देहुआइ इत्यनेन सावधानीपूर्वकं स्थापिते "जेब"-मध्ये प्रविष्टवान् । द्वितीयविश्वयुद्धे याङ्गमा-नद्याः मया लघु-बलस्य उपयोगेन बृहत्-निरोधाय, लघु-भक्षणाय च रणनीतिः स्वीकृता मया उत्तरदिशि गच्छन्तं शत्रुस्य मुख्यबलस्य दृढतया प्रतिरोधाय लघुबलस्य उपयोगः कृतः, बहुमतं च बलेन दक्षिणं गच्छन् याङ्गमा-नद्यां शत्रुस्य १३५ तमे ब्रिगेड्-समूहः निर्मूलितः । तृतीये पनलोङ्गयुद्धे पनलोङ्गं गृहीत्वा शत्रुभ्यः भोजनं प्रदातुं मया व्याघ्रं पर्वतात् दूरं कृत्वा सुदृढीकरणं अवरुद्ध्य बिन्दुम् आक्रम्य सुइडे दिशि शङ्कितं गठनं स्थापितं बहुसंख्याकानि जहाजानि संयोजितवान्, मुख्यबलेन सह पूर्वदिशि पीतनद्याः लङ्घनस्य मुद्रां च गृहीतवान्, i सुइडे प्रति गच्छन्त्याः मार्गे केचन सैनिकाः सुइडे प्रति समागमस्य अभिनयं कर्तुं प्रेषिताः कुओमिन्ताङ्गः खलु मूर्खः अभवत्, तस्य मुख्यबलं च पानलोङ्गतः सुइडेनगरं प्रति त्वरितम् । मया मार्गे पदे पदे युद्धं कर्तुं नकलीसैनिकानाम् उपयोगः कृतः, शत्रुस्य दुर्विचारं गभीरं कर्तुं युद्धं कुर्वन् सैन्यसामग्रीः परित्यजन् । मम मुख्यबलेन परिस्थितेः लाभः गृहीत्वा पनलोङ्गः गृहीतः । "त्रीणि युद्धानि त्रीणि च विजयानि" इति रणनीतिकप्रयोगः लचीलानि रणनीतयः रणनीतिः च सजीवरूपेण प्रदर्शयति ।
लचीलापनस्य अर्थः "अनुज्ञां विना अभिनयः" इति न भवति, समग्रस्थितेः अनुपालनेन कार्यं करणं इति अर्थः
"सैन्यशक्तिः सर्वाधिकं महत्त्वपूर्णा वस्तु अस्ति।" इयं सीमा श्रेष्ठस्य अभिप्रायः, अथवा समग्रः सामरिकः अभिप्रायः अपि वृत्तस्य केन्द्रवत् भवति, सर्वेषां युद्ध-एककानां तस्य परितः वृत्तगतिः अवश्यं भवति, न तु मनमाना अन्धतया च प्रतिबन्धं वा दिशां वा विना अस्मिन् विषये मार्शल लियू बोचेङ्ग इत्यस्य एकं सजीवं रूपकम् आसीत् यत् दलस्य केन्द्रीयसमितिः ओपेरा-चलच्चित्रे ढोलकं वादयति वादकः इव अस्ति, अस्माकं सर्वेषां च हुकिन्-गोङ्ग्स्-वादकानां वादकानां सदृशः अस्ति we must play how the केन्द्रीयसमितिः वादयति, अस्माभिः तस्य आज्ञां श्रोतव्यं यथा वयं सङ्गीतस्य उत्तमं सेट् बहिः स्थापयन्तु। मानवसंज्ञानस्य विकासः "समग्र-भाग-समग्र" इति नियमानुसारं भवति भागाः । अतः समग्रपरिस्थितेः अन्तर्गतं लचीलं युक्तिः भवति अन्येषु शब्देषु समग्रस्थित्याः आरम्भेण एव वयं उत्तमं लचीलतां, युक्तिं च प्राप्तुं शक्नुमः
१९४७ तमे वर्षे अन्ते कुओमिन्टाङ्ग-सङ्घः साम्यवादीदलः च मध्यमैदानेषु युद्धक्षेत्रे रस्साकशीषु आस्ताम्, केन्द्रसर्वकारः च एतां स्थितिं कथं भङ्गयितुं शक्नोति इति चिन्तयन् आसीत् अन्ते केन्द्रसर्वकारेण सु युः त्रिस्तम्भानां नेतृत्वं कृत्वा दक्षिणदिशि नदीं पारं कुओमिन्ताङ्ग-नियन्त्रितक्षेत्रस्य पृष्ठभागे कूर्दितुं योजनां कृतवान् । सु यू अस्मिन् समये केन्द्रसर्वकारस्य निर्णयस्य विषये अवगतः नासीत्, अतः १९४८ तमे वर्षे जनवरीमासे २२ दिनाङ्के प्रसिद्धं "जी याङ्ग-तारपत्रम्" प्रेषितवान् यत् केन्द्रसर्वकाराय मध्यमैदानीक्षेत्रे बलानि केन्द्रीकृत्य विनाशयुद्धं कर्तुं सुझावः दत्ता केन्द्रसर्वकारेण सु यु इत्यस्य सुझावः अङ्गीकृतः । १९४८ तमस्य वर्षस्य जनवरी-मासस्य ३१ दिनाङ्के, एप्रिल-मासस्य १८ दिनाङ्के च सु युः बहुवारं केन्द्रसर्वकाराय स्वविचारं प्रकटितवान् । त्रीणि "साहसिकवक्तव्यानि" केन्द्रसर्वकारस्य ध्यानं आकर्षितवन्तः, एप्रिल-मासस्य ३० दिनाङ्के केन्द्रसर्वकारेण सु यू-इत्यस्य स्थितिं व्यक्तिगतरूपेण सूचयितुं आहूतानि अन्ततः केन्द्रसर्वकारेण नदीपारं स्थगयितुं, केन्द्रीयमैदानीक्षेत्रे स्थातुं च सहमतिः अभवत् प्रलयः । १९४८ तमे वर्षे जनवरीतः एप्रिलपर्यन्तं केन्द्रसर्वकारस्य निर्णयः सर्वदा नदीं पारं कर्तुं आसीत्, परन्तु सु यू इत्यस्य विचारः आसीत् यत् एतत् नदीं न लङ्घयितुं तदपि सु युः प्राधिकरणं विना कार्यं न कृतवान्, अपितु तदनुसारं नदीं पारं कर्तुं सज्जतां सक्रियरूपेण अकरोत् केन्द्रसर्वकारस्य अभिप्रायेन सह। स्वायत्ततायाः लचीलतायाः च समग्रस्थितेः आज्ञापालनस्य च द्वन्द्वात्मकसम्बन्धस्य विषये सु युः स्वयमेव निष्कर्षं गतवान् यत् यदा वरिष्ठैः नियुक्तानि युद्धकार्यं कर्तुं प्रवृत्तः भवति तदा युद्धस्य समग्रस्थित्या सह संयोजनेन चिन्तनीयं, तस्मात् लाभहानिः विचारणीया समग्रदृष्टिकोणं, तथा स्थानीयं समग्रं च स्थितिं सम्यक् संयोजयति। समग्रस्थितिः अनेकैः भागैः निर्मितः अस्ति ।
यदा युद्धे विजयस्य विषयः आगच्छति तदा जनाः एव निर्णायकं भवन्ति । मनुष्याणां अन्येभ्यः वस्तुभ्यः भिन्नत्वस्य मौलिकं कारणं तेषां “चेतन-उपक्रमः” अस्ति । एतादृशं चेतनं उपक्रमं पोषयितुं, निर्वाहयितुं, मुक्तियुद्धस्य लचीलानि रणनीतयः, रणनीतयः च उत्तराधिकाररूपेण, अग्रे सारयितुं, सूचनायुक्तं बुद्धिमान् च युद्धं नियन्त्रयितुं क्षमतायां सुधारः च आवश्यकः
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया