समाचारं

राष्ट्ररक्षामन्त्रालयः : ताइवानदेशः चीनदेशस्य प्रदेशः अस्ति, पीएलए-युद्धविमानाः यत्र इच्छन्ति तत्र गन्तुं शक्नुवन्ति ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के अपराह्णे राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोस्य उपनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च वरिष्ठकर्णेलः झाङ्ग्जियाओगाङ्गः पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्।
एकः संवाददाता पृष्टवान् यत् "क्वेन्चिंग्" इति वृत्तचित्रे साक्षात्कारं कृतवान् पीएलए-विमानचालकः अवदत् यत् सः जे-२०-विमानस्य उड्डयनकाले निधिद्वीपं दृष्ट्वा दृश्यं कदापि न विस्मर्तुं शक्नोति इति। बाह्यजगत् अनुमानं करोति यत् जे-२० ताइवानजलसन्धिं पारं गस्तीमिशनेषु भागं गृहीतवान् अस्ति । कृपया प्रवक्त्रेण सह एतत् पुष्टिं कुर्वन्तु।
झाङ्ग क्षियाओगाङ्गः अवदत्,ताइवानदेशः चीनदेशस्य प्रदेशः अस्ति । जनमुक्तिसेनायाः युद्धविमानानि यत्र इच्छन्ति तत्र गन्तुं शक्नुवन्ति अतः कोलाहलस्य आवश्यकता नास्ति ।
अधुना वैचारिकव्याख्याप्रकारस्य एकीकृतमाध्यमचलच्चित्रं "quenching" इति घरेलुविदेशीयजनमतस्य महत् ध्यानं आकर्षितवान् अस्ति । झाङ्ग क्षियाओगाङ्गः प्रश्नोत्तरस्य समये परिचयं कृतवान् यत् 11 सितम्बरतः आरभ्य केन्द्रीयसैन्यआयोगस्य राजनीतिककार्यविभागेन, चीनस्य केन्द्रीयसाइबरस्पेसप्रशासनेन, चीनकेन्द्रीयरेडियोदूरदर्शनेन च संयुक्तरूपेण निर्मितं वैचारिकव्याख्याप्रकारस्य एकीकृतं मीडियाचलच्चित्रं "quenching" इति स्टेशनं cctv integrated channel इत्यत्र प्रसारितं भविष्यति, ऑनलाइन-मञ्चेन तत् एकत्रैव धक्कायितम्, तथा च 300 तः अधिकाः घरेलु-विदेशीय-माध्यमाः तस्य विषये सूचनां दत्तवन्तः, टिप्पणीं च कृतवन्तः, सम्पूर्णे जालपुटे 5.3 अरब-अधिकं पठनं, प्रकाशनं च अभवत् सैन्यस्य सुदृढीकरणस्य विषये शी जिनपिङ्गस्य विचाराणां ऑनलाइन-प्रसारस्य एतत् अभिनवम् अन्वेषणम् अस्ति यत् "chasing the light" तथा "chasing the dream" इत्येतयोः पश्चात् अन्यत् कृतिः अपि अस्ति ।
झाङ्ग क्षियाओगाङ्गः अवदत् यत् "क्वेन्चिंग्" नूतनयुगे नूतनानां जनानां नूतनानां च घटनानां चयनं करोति ये राजनैतिकसेनानिर्माणं अधिकं प्रवर्धयन्ति, युद्धाय अभिजातसैनिकानाम् प्रशिक्षणस्य रक्तरंजितं साहसं प्रकाशयति, तथा च बारूदधूमेन मृत्तिकागन्धेन च परिपूर्णाः विभिन्नपरिमाणानां कथाः कथयति , भावनात्मकसान्द्रतायाः वैचारिकगहनतायाः च सह एतत् जनसेनायाः क्रान्तिकारीराजनैतिकनिर्माणं प्रतिबिम्बयति तथा च सेनायाः सुदृढीकरणार्थं नूतनयात्रायां अग्रे गन्तुं समग्रसेनायाः उच्चभावनाशैलीं दर्शयति। वैचारिकव्याख्यानप्रकारस्य एकीकृतमाध्यमचलच्चित्रस्य लोकप्रियता सैन्यस्य सुदृढीकरणविषये शी जिनपिङ्गस्य विचाराणां सत्यतां शक्तिं च प्रदर्शयति, सेनायाः स्थापनायाः शताब्दीलक्ष्यं प्राप्तुं युद्धे सर्वेषां अधिकारिणां सैनिकानाञ्च आत्मविश्वासं दृढनिश्चयं च बोधयति
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : बाई बो
प्रतिवेदन/प्रतिक्रिया