समाचारं

"ताइवानस्वतन्त्रता" इति साइबरसैनिकाः "मुख्यभूमिचीनदेशस्य ४० विश्वविद्यालयानाम् आधिकारिकमञ्चान् नियन्त्रितवन्तः" इति दावान् कुर्वन्ति? नेटिजनः - केवलं अधिकं आक्रोशजनकम्...

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राष्ट्रियसुरक्षासंस्थायाः प्रकटितं यत् "अनामिका ६४" इति हैकरसमूहेन मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाओ इत्यादीनां विरुद्धं साइबर-आक्रमणं कृतम्, विशेषतः अफवाः प्रसारयितुं जनमतं बाधितुं च अवैध-घुसपैठ-पद्धतीनां प्रयोगः कृतः
राष्ट्रियसुरक्षासंस्थायाः सत्यापनानन्तरं ज्ञातं यत्...
"अनामिका ६४" संस्थायाः प्रदर्शिताः "परिणामाः"
बहु जलस्य इन्जेक्शनः, अतिशयोक्तिः
अधिकांशः जालपुटाः येषां उपरि आक्रमणं कृतम् आसीत्...
नकली आधिकारिकजालस्थलस्य प्रतिलिपिसंस्करणम्
अथवा “zombie” इति जालपुटानि ये दीर्घकालं यावत् अप्रयुक्तानि अवशिष्टानि सन्ति
किम् अधिकं
संस्थाः पी आरेखादिद्वारा निर्मीयते।
उदाहरणतया
२ अगस्त
लघु अन्तर्जालव्यापारेण चालितं जालपुटम्
"अनामिका ६४" संस्थायाः आक्रमणं कृतम्
यतः जालपुटं माउण्ट् कृतम् अस्ति
अनेकविश्वविद्यालयानाम् आधिकारिकमञ्चानां प्रवेशपतानि
उक्तं यत् "अनामिका ६४" इति संस्थायाः...
“मुख्यभूमिचीनदेशस्य ४० विश्वविद्यालयानाम् आधिकारिकमञ्चानां नियन्त्रणं कृतवान्”
इति निवेदितम्
"अनामिका ६४" इत्यस्य मातापितृ-एककम् ।
ताइवानदेशस्य सैन्यस्थापनव्यवस्थायाः अन्तः अस्ति
"सूचना, संचार तथा विद्युत सेना" साइबर युद्ध इकाई
उत्तरस्य मुख्यकार्येषु अन्यतमम्
केवलं अन्तर्जालमाध्यमेन एव
मुख्यभूमिचीनविरुद्धं "संज्ञानात्मकसञ्चालनानि" कार्यान्वितुं
यतः तस्य व्यवहारेण राष्ट्रियसुरक्षायाः संकटः भवति इति शङ्का वर्तते
राष्ट्रियसुरक्षामन्त्रालयेन घोषितम्
ताइवानस्य “सूचना, संचारः, इलेक्ट्रॉनिक्स-बलानाम्” त्रयः सक्रियकर्मचारिणः ।
कानूनानुसारं अन्वेषणं प्रारभत
ताइवानस्य सूचनासञ्चारदूरसञ्चारसेनायाः सक्रियकर्मचारिणः : लुओ जुनमिङ्ग् (वामभागे), हाङ्ग्लिकी (मध्यभागे), लिआओ वेइलुन् (दक्षिणे)
“सूचना-सञ्चार-विद्युत्-सेना” इत्यस्मात् आरभ्य
ताइवानदेशस्य “चतुर्थसैन्यशाखा” इति नाम्ना प्रसिद्धा ।
"सूचना-सञ्चार-विद्युत्-सेना" कीदृशी सेना अस्ति ?
ताइवानदेशस्य “wind media” इति जालपुटस्य अनुसारम्
"सूचना, संचारः विद्युत्सेना च" २०१७ तमे वर्षे स्थापिता
ताइवानसैन्यस्य सर्वेभ्यः शाखाभ्यः संचारं इलेक्ट्रॉनिकयुद्धं च अवशोषितवान्
सर्वाधिकं कर्मचारिणः सेनायाः सन्ति
प्रायः ६,००० जनाः
२०१७ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्के ताइवानदेशस्य "सूचना-सञ्चार-विद्युत्सेना" मुख्यालयस्य स्थापनासमारोहः अभवत् । चित्रस्रोतः : ताइवानस्य रक्षाधिकारिणः
तदनन्तरम्
अस्य विभागस्य कार्याणि क्रमेण विस्तारितानि भवन्ति
सम्प्रति ३ मुख्यशाखाः सन्ति
क्रमशः
"सूचना तथा सूचना प्रौद्योगिकी गठबन्धन"।
"जालयुद्धदलम्" ।
"इलेक्ट्रॉनिक युद्ध केन्द्र"।
साधारणेषु नागरिकभवनेषु बहवः "दुर्गाः" स्थापिताः सन्ति
कठिनं ज्ञातुं शक्यते
ताइपेनगरस्य पूर्वमेयरः ताइवानस्य जनपक्षस्य अध्यक्षः च के वेन्झे
ज़ेङ्गः वार्ताम् भङ्ग्य अवदत्।
“ताइपे-नगरे मिङ्ग्लुन्-सामाजिक-आवासस्य समीपे एतादृशं यूनिट् अस्ति ।
किं तस्मादपि आश्चर्यं तत्
अस्माभिः सह विदेशीयाः विशेषज्ञाः कार्यं कुर्वन्ति। " " .
ताइवान-अधिकारिणां वाक्पटुताभिः द्वीपे संशयः उत्पन्नाः
"अनामिका ६४" संस्थायाः यथार्थपरिचयः
मुख्यभूमिचीनदेशस्य राष्ट्रियसुरक्षासंस्थायाः उजागरितस्य अनन्तरम्
"सूचना-सञ्चार-विद्युत्-सेना" मुख्यालयेन त्वरया प्रतिक्रिया दत्ता यत् -
“वर्तमानं गम्भीरं शत्रुस्थितिं, साइबर-धमकीं च” दृष्ट्वा ।
ताइवानदेशस्य रक्षाधिकारिणां निरन्तरमार्गदर्शनेन मन्त्रालयः
संजालसुरक्षारक्षणं अन्यकार्यं च अधिकं सुदृढं करिष्यति
संचारमाध्यमेभ्यः प्रश्नाः
ताइवानस्य रक्षाविभागस्य प्रवक्ता
“सम्बद्धा कार्मिकसूचना गोपनीयसूचना” इति आधारेण ।
उत्तरं दातुं अस्वीकुर्वन्तु
ताइवानस्य "चाइना टाइम्स् न्यूज नेटवर्क्" इत्यनेन उद्धृतम्।
पूर्वजनमतप्रतिनिधिः समसामयिकविषयभाष्यकारः च गुओ झेङ्गलियाङ्गस्य वचनम्
जलडमरूमध्यपारसम्बन्धाः तनावपूर्णाः एव सन्ति
ताइवानदेशः अन्तर्जालस्य विषये कार्यवाही करोति
मुख्यभूमिचीनदेशेन अस्मिन् समये त्रयः जनानां नामकरणं कृतम्
फोटो अपि स्थापिताः
अवश्यं परीक्षितुं बहुकालं व्यतीतवान्
"विचित्रं वस्तु अस्ति यत्,
वयं वदामः 'एतत् किमपि सत्यं नास्ति;
अस्माकं सूचनासञ्चारसेनाः कदापि परस्परं न आक्रमणं कुर्वन्ति' इति।
किमर्थम् एतस्य सेनायाः निर्माणम् ?
तथ्यानि कानि सन्ति ? " " .
"अनामिका ६४" मुख्यभूमिचीन-हाङ्गकाङ्ग-देशयोः डिजिटल-चिह्नानां उपरि आक्रमणं कर्तुं दावान् करोति
सेवानिवृत्त ताइवानस्य सैन्यकप्तानः हुआङ्ग झेङ्गहुई
"समाचार वर्नाकुलर" इति राजनैतिक भाष्यकार्यक्रमे उक्तम्।
सः तेषां त्रयाणां नामानि अन्वेष्टुं प्रयत्नं कृतवान् ये उजागरिताः आसन्
मया ज्ञातं यत् एकः जनः स्वस्य परिचयं ऑनलाइन कृतवान् यथा...
सः सम्प्रति ताइवानस्य रक्षाविभागस्य "जालप्रौद्योगिकी-एकके" कार्यं करोति ।
मुख्यकार्यसामग्री प्रवेशपरीक्षणं, अन्तरजालप्रवेशः च अस्ति” इति ।
"साइबरसेना" इत्यस्य महत्त्वपूर्णः नियमः गुप्तरूपेण कार्यं कर्तुं भवति
अपरपक्षे अस्याः घटनायाः नायकः
न केवलं तस्य शिष्टः "अभिलेखः" नासीत्, सः अपि गृहीतः
"प्रौद्योगिकी अतीव दुर्बलम्" इति द्रष्टुं शक्यते ।
ताइवानदेशस्य नेटिजनाः सन्देशान् त्यजन्ति
ताइवान-माध्यमाः : मुख्यभूमिचीनस्य राष्ट्रियसुरक्षासंस्थायाः ताइवानस्य “साइबरसेना” उजागरिता, तस्य प्रबलः निवारकप्रभावः च अस्ति
ताइवान डेमोक्रेटिक प्रोग्रेसिव् पार्टी अधिकारिणां “बलेन पुनर्एकीकरणस्य अस्वीकारस्य” सन्दर्भे ।
ताइवानदेशस्य “साइबरसेना” मुख्यभूमिचीनदेशे घुसपैठकार्यक्रमं करोति
इदं मुक्तगुप्तम् अस्ति
अस्मिन् समये
राष्ट्रियसुरक्षासंस्थाः ताइवानस्य “सूचना, संचारः, इलेक्ट्रॉनिक्ससेना” इति सार्वजनिकरूपेण नामकरणं कुर्वन्ति ।
द्वीपे महत् ध्यानं आकर्षितवान्
केचन विश्लेषकाः मन्यन्ते
एतत् चालनं दर्शयति यत् मुख्यभूमिः
ताइवानस्य “साइबरसेना” इत्यस्य प्रवृत्तिः पूर्णतया गृहीतवान् ।
महत्त्वपूर्णः निवारकप्रभावः भविष्यति
चीनयुवादैनिकं (id: zqbcyol आयोजकः: झाङ्ग लियोउ, युआन ये) चीनयुवादैनिकग्राहकात् (चीनयुवादैनिकः·चीनयुवादैनिकरिपोर्टरः झाङ्ग हाओटियान्), राष्ट्रियसुरक्षामन्त्रालयात् संकलितः अस्ति
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया