समाचारं

युक्रेनदेशस्य बहवः स्थानानि क्षेपणास्त्रैः, ड्रोन्-यानैः च आहताः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, कीव, २६ सितम्बर (रिपोर्टरः ली डोङ्ग्क्सू) युक्रेनदेशस्य वायुसेना २६ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितवती यत् प्रातः ११ वादनपर्यन्तं रूसीसेना ९ क्षेपणास्त्राः ७८ आक्रमणड्रोन् च युक्रेनदेशे प्रक्षेपितवती।
युक्रेनदेशस्य वायुसेनायाः कथनमस्ति यत् तस्मिन् दिने प्रातःकाले रूसीसेना बेल्गोरोड् ओब्लास्ट् तः सुमी ओब्लास्ट् यावत् २ क्षेपणास्त्राणि, कृष्णसागरात् ओडेस्सा ओब्लास्ट् यावत् ४ क्षेपणानि, ओरेल् ओब्लास्ट् इत्यस्य कुर्स्क् ओब्लास्ट् इत्यस्मात् ४ क्षेपणास्त्राणि च प्रक्षेपितवती तथा क्रास्नोडार् क्राइ इत्यनेन युक्रेनदेशे ७८ आक्रमणानि ड्रोन्-यानानि प्रक्षेपितानि ।
युक्रेनदेशस्य वायुसेनायाः कथनमस्ति यत् तस्मिन् दिने प्रातः १० तः ११ वादनपर्यन्तं रूसीसेना खेल्नित्स्की ओब्लास्ट् इत्यस्मिन् स्टारी कोन्स्टन्टिनोव् इत्यत्र कुलम् त्रीणि "डैगर" क्षेपणास्त्राणि प्रक्षेपितवती क्षेपणास्त्राक्रमणस्य विशिष्टं स्थानं क्षतिः च न प्रकाशितम्।
कीवनगरपालिकासैन्यप्रशासनेन सामाजिकमाध्यमेषु प्रकाशितं यत् रूसीसेना कीवं प्रति न्यूनातिन्यूनं १५ ड्रोन्-यानानि प्रक्षेपितवती वायुरक्षा-अग्निशक्तिः कीव-नगरस्य परितः वायुक्षेत्रे पञ्चघण्टाभ्यः अधिकं यावत् वायुरक्षा-कार्यक्रमं कृतवती, अधिकांशं ड्रोन्-इत्येतत् अवरुद्धम्
युक्रेनदेशस्य आन्तरिकमन्त्री क्लिमेन्को तस्मिन् दिने सामाजिकमाध्यमेषु प्रकाशितेन ओडेस्सा-नगरे क्षेपणास्त्र-आक्रमणेन आहतः इति पुष्टिं कृतवान्, यस्मिन् एकः व्यक्तिः मृतः । कीव-नगरस्य बहवः आवासीयभवनानि अस्मिन् आक्रमणे क्षतिग्रस्ताः, अन्ये द्वे अपि घातिताः ।
इवानो-फ्रैङ्किव्स्क् क्षेत्रस्य गवर्नर् स्वेतलाना ओनिसिउक् इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् एकः प्रमुखः स्थानीयः आधारभूतसंरचना वायुप्रहारेन आहतः अभवत्, तत्र अग्निः जातः।
प्रतिवेदन/प्रतिक्रिया