समाचारं

शङ्घाई स्टॉक सूचकाङ्कः ३००० अंकं प्रति प्रत्यागच्छति! दशनिधिनां व्याख्या : उच्चगुणवत्तायुक्ताः कम्पनयः स्थायि उल्टावस्थां दर्शयितुं शक्नुवन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए-शेयर्स् इत्यस्य उदयः निरन्तरं भवति स्म, यत्र शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३,०००-बिन्दु-अङ्कं प्राप्तवान् ।
२६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य योजनां कर्तुं सभा आयोजितवती। सभायां पूंजीविपण्यं वर्धयितुं प्रयत्नाः करणीयाः, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं करणीयम्, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दवः उद्घाटिताः इति च बोधः। सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनं कर्तुं, सार्वजनिकनिधिसुधारस्य निरन्तरं प्रवर्धनं कर्तुं, लघुमध्यम-आकारस्य निवेशकानां रक्षणार्थं नीतीनां, उपायानां च अध्ययनं प्रवर्तनं च आवश्यकम् अस्ति
वार्तायां उत्साहितः सन् अपराह्णे स्टॉकसूचकाङ्कः आकाशगतिविधाने पुनः आगतः, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः पुनः ३,०००-बिन्दु-अङ्कं प्राप्तवान् समापनसमये शङ्घाई समग्रसूचकाङ्कः ३.६१% वर्धमानः ३,०००.९५ अंकाः अभवत्, विज्ञान-प्रौद्योगिकी-नवाचार-५० सूचकाङ्कः ३.८७%, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्कः ४.४४%, जीईएम-सूचकाङ्कः च ४.४२% वर्धितः
बहुविध-अनुकूल-नीतीनां प्रतिध्वनिना सह किं शेयर-बजारेण निरन्तर-उर्ध्व-वृद्धेः स्थानं उद्घाटितम्? द पेपर (www.thepaper.cn) इत्यस्य संवाददातारः प्रथमवारं १० सार्वजनिकनिधिषु साक्षात्कारं कृतवन्तः ।
समग्रतया सार्वजनिकनिधिः सर्वसम्मत्या मन्यते यत् सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरोद्वारा प्रकाशिताः नीतिसंकेताः अतीव स्पष्टाः सन्ति, नीतीनां तीव्रता च मार्केट्-अपेक्षाभ्यः दूरम् अधिका अस्ति अनुकूलनीतिश्रृङ्खलाभिः प्रवर्धितः, बाजारविश्वासः, जोखिमस्य भूखः च अन्तिमेषु दिनेषु महत्त्वपूर्णतया पुनः उत्थापितः अस्ति, तथा च व्यापारस्य मात्रा प्रवर्धिता यथा यथा सकारात्मककारकाः वर्धन्ते, तथैव ए-शेयरस्य पुनरुत्थानं निरन्तरं भवितुम् अर्हति, तथा च उद्योगक्षेत्राणां पुनरुत्थानं यत् नीतिसमर्थनस्य लाभः भवितुम् अर्हति अधिकं स्पष्टं भविष्यति।
तस्मिन् एव काले सार्वजनिकनिधिभिः एतदपि दर्शितं यत् यदि मध्यमकालीनरूपेण इक्विटी-विपण्यं मौलिकं विपर्ययः प्राप्तुं इच्छति तर्हि अद्यापि अधिकशक्तिशालिनः वास्तविकनीतीः आर्थिकमूलभूतानाम् वास्तविकपुनरुत्थानं च द्रष्टुं आवश्यकता वर्तते अतः तस्य भुक्तिः निरन्तरं भविष्यति | भविष्ये नीतिविकासानां प्रति ध्यानं प्रयत्नानाम् विशिष्टविधयः नीतिप्रभावानाम् कार्यान्वयनस्य विशिष्टपरिस्थितयः च।
जे.पी.मोर्गन एसेट् मैनेजमेण्ट् चीनस्य उपमहाप्रबन्धकः निवेशनिदेशकः च डु मेङ्गः अवदत् यत् मार्केट् इत्यस्य हाले एव वृद्धिः निवेशकानां क्रमेण आशावादं प्रति परिवर्तनं प्रतिबिम्बयति। जूनमासात् आरभ्य स्थूल-आर्थिक-वृद्धेः दबावः वर्धितः, निवेशकानां भावना च तुल्यकालिकरूपेण मन्दः अभवत् । अद्यतनसमागमस्य श्रृङ्खलायां अर्थव्यवस्थायां पूंजीबाजारेषु च सर्वकारस्य बलं प्रतिबिम्बितम् अस्ति निवेशकाः अपि अधिकलक्षितानां प्रभावी नीतीनां कार्यान्वयनस्य प्रतीक्षां कर्तुं आरब्धाः, निवेशभावना च क्रमेण पुनः प्राप्ता अस्ति प्रारम्भिकपदे ते प्रायः अत्यन्तं लोचदारस्य अतिविक्रयणस्य लक्षणं दर्शयन्ति दीर्घकालं यावत् उच्चगुणवत्तायुक्ताः कम्पनयः स्थायिरूपेण ऊर्ध्वगामिनीवृद्धेः स्थानं दर्शयितुं शक्नुवन्ति ।
"अस्माकं मतं यत् भावनायां परिवर्तनेन प्रारम्भिकपदे अत्यधिकनिराशावादात् क्रमेण तुल्यतर्कपूर्णमूल्यनिर्धारणरूपरेखायां विपण्यं प्रत्यागन्तुं धक्कायितुं शक्यते। तथा च बकाया कम्पनयः येषां प्रारम्भिकमूल्याङ्कनं तुल्यकालिकरूपेण तलक्षेत्रे अभवत्, ते क्रमेण मूल्यपुनर्स्थापनस्य आरम्भं कर्तुं शक्नुवन्ति। दु मेङ्गः अवदत्।
बाजारस्य दृष्टिकोणस्य प्रतीक्षां कुर्वन् कैटोङ्ग-निधिस्य उप-महाप्रबन्धकः इक्विटी-निवेशनिदेशकः च जिन् जिकाई इत्यस्य मतं यत् यथा यथा निर्णयकर्तारः सक्रियरूपेण चिन्तानां प्रतिक्रियां ददति तथा च विश्वासं सुदृढं कुर्वन्ति तथा तथा बाजारस्य ऊर्ध्वगामिनी स्थानं अधिकं उद्घाटितं भविष्यति इति अपेक्षा अस्ति। अग्रिमे चरणे वयं नीतिपरिष्कारस्य प्रक्रियायां विपण्यविश्वासस्य पुनरुत्थानं उद्योगस्तरस्य प्रभावं च केन्द्रीकुर्मः, भविष्यस्य विपण्यविश्वासपुनर्प्राप्तेः खिडकीकालस्य सक्रियरूपेण जब्धं करिष्यामः तथा च आर्थिकमूलभूतविषयेषु सीमान्तपरिवर्तनानि, प्रासंगिकनिवेशावकाशानां विन्यासः च करिष्यामः औद्योगिकचक्रस्य परितः .
मोर्गन स्टैन्ले फण्ड् : ए-शेयर मार्केट् इत्यस्य आवधिकतलं समाप्तं स्यात्
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरोद्वारा प्रकाशितः नीतिसंकेतः अतीव स्पष्टः आसीत्, नीतेः तीव्रता च मार्केट्-अपेक्षाभ्यः दूरम् अतिक्रान्तवती सर्वप्रथमं, विमोचनसमयस्य दृष्ट्या आर्थिककार्यं सामान्यतया सितम्बरमासे पोलिट्ब्यूरो-समागमस्य मुख्यविषयः नास्ति एषा सभा वर्तमान-आर्थिक-स्थितेः चर्चायां केन्द्रीभूता आसीत्, यत् विकासं स्थिरीकर्तुं दृढनिश्चयं पूर्णतया प्रतिबिम्बयति |. द्वितीयं, कतिपयेषु क्षेत्रेषु नीतिवक्तव्येषु पर्याप्तं परिवर्तनं जातम्, येन सम्पत्तिविपण्यस्य स्थिरीकरणाय अधिकानि आवश्यकतानि अग्रे स्थापितानि, जनानां लाभाय नीतीनां महत्त्वं च दत्तम् वित्त-मौद्रिकनीतीनां दृष्ट्या अद्यापि मौद्रिकनीतिं व्यक्तुं स्थानं वर्तते, वित्तनीतिः च वर्धते इति अपेक्षा अस्ति । तदतिरिक्तं "पूञ्जीविपण्यं वर्धयितुं प्रयत्नाः" इति कथनम् अपि अधिकं सक्रियम् अस्ति, यत् पूंजीविपण्यस्य पालनं दर्शयति, यत् अद्यत्वे विपण्यमात्रायाः उदयस्य मुख्यकारणेषु अन्यतमम् अस्ति
अपेक्षां अतिक्रम्य नीतीनां अस्य दौरस्य आरम्भस्य आधारेण ए-शेयर-विपण्यस्य चरणबद्ध-तलीकरणस्य समाप्तिः अभवत्, विपण्य-पुनर्प्राप्तेः नूतन-चक्रस्य आरम्भः भविष्यति इति अपेक्षा अस्ति चीनस्य मूलसम्पत्त्याः समग्रप्रवृत्तेः विषये वयं आशावादीः स्मः ये क्षेत्राणि निराशावादीभिः अपेक्षाभिः अधिकं दमिताः सन्ति, तेषु अपि मूल्याङ्कनस्य पुनर्प्राप्तिः अपेक्षिता अस्ति, भविष्ये च वयं वित्तनीतेः कार्यान्वयनस्य विषये केन्द्रीभविष्यामः।
न्यूबर्गर बर्मन कोषः : एकं निश्चितं बिन्दुं भङ्गयित्वा अपि शेयरबजारे अधिकं उदयं प्राप्तुं तदनन्तरं नीतीनां कार्यान्वयनस्य आवश्यकता वर्तते।
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य अद्यतनसमागमस्य समयः वक्तव्यं च अपेक्षां अतिक्रान्तवान्, यत्र "वृद्धिशीलनीतयः आरभ्य, राजकोषीय-मौद्रिक-प्रतिचक्रीय-समायोजनं वर्धयितुं, पतनं स्थगयितुं स्थिरं कर्तुं च अचल-सम्पत्-बाजारस्य प्रवर्धनं, उत्थानार्थं च प्रयत्नाः" इति बलं दत्तम् the capital market." पूर्वं, जुलैमासे पोलिट्ब्यूरो-समागमस्य "रणनीतिकनिर्णयस्य" पुनः उल्लेखः न कृतः, यत् एतदपि दर्शयति यत् अस्मिन् समये विमोचिताः नीतिसंकेताः महत्त्वपूर्णतया अधिकं सकारात्मकाः अभवन्, आवासमूल्यानां विषये ध्यानं दत्त्वा शिरसा कष्टानां सामनां कुर्वन्ति तथा पूंजीबाजाराः, यत्र रोजगारः उपभोगः च सन्ति, ते सर्वे समस्यानां समाधानार्थं सम्यक् विचाराः सन्ति, ये दर्शयन्ति यत् आर्थिकवृद्धिं स्थिरीकर्तुं नीतिस्तरस्य तात्कालिकता महती वर्धिता अस्ति, तथा च वर्षे विकासनीतीनां स्थिरीकरणस्य अपेक्षाः निरन्तरं वर्धन्ते इति अपेक्षा अस्ति।
प्रथमं मौद्रिकशिथिलीकरणस्य कार्यान्वयनानन्तरं निकटभविष्यत्काले राजकोषीय-अचल-सम्पत्-नीतयः अपि कार्यान्विताः भवितुम् अर्हन्ति, तथा च विपण्य-जोखिम-अभिलाषः महत्त्वपूर्णतया वर्धितः अस्ति तदनुसारं शेयरसूचकाङ्कः अधिकं आक्रामकरूपेण पुनः उत्थापितवान् ।
ज्ञातव्यं यत् आर्थिकमूलभूतानाम् दृष्ट्या अपस्फीतिदबावस्य समाधानार्थं अधिकप्रयत्नाः आवश्यकाः सन्ति, अद्यापि गृहमूल्यानां स्थिरीकरणं, निवासिनः अपि उत्तोलनं वर्धयितुं अतीव कठिनं भवति, तत्कालं परिणामं प्राप्तुं असम्भवम् अतः वर्तमान-शेयर-बजारे अद्यापि मूल्याङ्कन-पुनर्स्थापनस्य वर्चस्वं वर्तते, एकं निश्चितं बिन्दुं भङ्गयित्वा अपि शेयर-बजारे अधिक-उत्थानार्थं तदनन्तरं नीतीनां कार्यान्वयनस्य आवश्यकता भविष्यति
बोशी कोषः - नीतिसमर्थनेन लाभं प्राप्य उद्योगक्षेत्राणां पुनर्प्राप्तिदरः अधिकं स्पष्टः भवितुम् अर्हति
अद्यतनस्य पोलिटब्यूरो-समारोहे सकारात्मकसंकेताः जारीकृताः, येन रियल एस्टेट्-उद्योगः पूंजी-बाजारः च केन्द्रितः, अद्यतनस्य त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः सर्वे ३% अधिकं वर्धिताः, बाजार-कारोबारः अपि अधिकः अभवत् एकं खरबं युआन्, ५,००० तः अधिकम्। रिक्सबैङ्केन अस्मिन् वर्षे तृतीयवारं व्याजदरेषु कटौतीं कृतम् अस्ति तस्मात् पूर्वं यूरोपीयकेन्द्रीयबैङ्केन अपि अस्मिन् वर्षे तृतीयवारं व्याजदरेषु कटौती कृता सामान्यदिशा विदेशेषु तरलतायाः क्रमेण शिथिलता अपरिवर्तितः एव तिष्ठति।
घरेलु अर्थव्यवस्थायाः मध्यमरूपेण पुनर्प्राप्तेः कारणात् स्थिरवृद्धेः नीतिस्वरः अपरिवर्तितः अस्ति अस्मिन् सप्ताहे केन्द्रीयबैङ्केन तरलतां वर्धयितुं आरआरआर-कटाहः, व्याजदरेषु कटौतीः, विद्यमानाः बंधकव्याजदराः, एमएलएफ-व्याजदराणि च सन्ति in the banking system , वास्तविक अर्थव्यवस्थायाः वित्तपोषणव्ययस्य न्यूनीकरणं, उपभोगस्य निवेशस्य च इच्छां पुनः स्थापयितुं साहाय्यं करोति, अर्थव्यवस्थायाः निरन्तरं सुविकासं कर्तुं च सहायतां करोति। अनुकूलनीतिश्रृङ्खलाभिः प्रवर्धितः, बाजारविश्वासः, जोखिमस्य भूखः च अन्तिमेषु दिनेषु महत्त्वपूर्णतया पुनः उत्थापितः अस्ति, तथा च व्यापारस्य मात्रा प्रवर्धिता यथा यथा सकारात्मककारकाः वर्धन्ते, तथैव ए-शेयरस्य पुनरुत्थानं निरन्तरं भवितुम् अर्हति, तथा च उद्योगक्षेत्राणां पुनरुत्थानं यत् नीतिसमर्थनस्य लाभः भवितुम् अर्हति इति अधिकं स्पष्टं भविष्यति।
चीन-यूरोप-कोषः : उच्च-आरओई-कम्पनयः आरओई-सुधारार्थं स्थानं येषां उद्योगानां च मार्केट्-तः अधिकं ध्यानं प्राप्नुयुः इति अपेक्षा अस्ति
अस्याः पोलिट्ब्यूरो-समागमस्य कार्यसूची सामान्यापेक्षां अतिक्रान्तवती, नीतिकार्यन्वयनस्य उपरि बलं दत्त्वा समस्यानां मुखामुखी सामना कृतवान् । यथा यथा स्थूल-आर्थिकनीतीनां तीव्रता वर्धते, उच्चगुणवत्तायुक्तानां विकासनीतीनां कार्यान्वयनम् अपि त्वरितं भवति तथा तथा स्थूल-आर्थिक-स्थितौ वर्षे पूर्णे सुधारः भविष्यति इति अपेक्षा अस्ति
घरेलुपूञ्जीबाजारस्य कृते पूर्वमौद्रिकनीतिसमर्थनं विद्यमानबन्धकव्याजदराणां न्यूनीकरणं च अपेक्षां अतिक्रान्तवती तथापि यदि मौलिकविषयेषु स्थिरीकरणं सुधारणं च करणीयम् अस्ति तर्हि केन्द्रसर्वकारस्य अद्यापि आवश्यकता वर्तते प्रोत्साहननीतयः वर्धयन्ति . अतः अस्मिन् सत्रे निर्धारितः स्वरः ए-शेयर-उपरि दबावं न्यूनीकर्तुं साहाय्यं करिष्यति, भविष्ये अर्थव्यवस्थायाः कृते बेलआउट्-प्रोत्साहन-संकेतान् विमोचयिष्यति, येन मौलिक-विषयाणां अपेक्षाः पुनः स्थापयितुं मार्केट्-इत्येतत् चालयिष्यति, वित्तीय-दबाव-सुधारं च करिष्यति |.
निकटभविष्यत्काले मार्केटस्य नूतनदिशि व्यापारः भविष्यति, तथा च ध्यानयोग्याः दिशाः केषुचित् अचलसम्पत्-सामान्य-उपभोक्तृ-उद्योगेषु भवितुम् अर्हन्ति, विशेषतः येषु गतिशीलस्य तत्सम्बद्धमूल्याङ्कनकेन्द्रस्य अपेक्षया वर्तमानगतिशीलमूल्यांकनात् अधिकं विचलनं भवति प्रदर्शनकेन्द्रं, येषु सुरक्षायाः उच्चं मार्जिनं च न्यूनं मूल्याङ्कनं कृतम् अस्ति स्टॉकमूल्यानां तीक्ष्णसमायोजनानन्तरं तेषां आकर्षणम्; .
मध्यमतः दीर्घकालं यावत् वित्तीयप्रतिवेदनानां क्रमिकप्रकाशनेन उच्च आरओई (इक्विटी पर रिटर्न) युक्ताः कम्पनयः आरओई (इक्विटी पर रिटर्न्) सुधारस्य स्थानं युक्ताः उद्योगाः च विपण्यतः अधिकं ध्यानं प्राप्नुयुः इति अपेक्षा अस्ति
icbc credit suisse fund : पूंजीबाजारसमर्थनसाधनानाम् सूक्ष्मतरलतायां सुधारः अपेक्षितः अस्ति
राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने रिजर्व-अनुपातः, व्याजदरेषु कटौतीं च सहितस्य मौद्रिकनीतिपैकेजस्य श्रृङ्खलाया: अनन्तरं ए-शेयरेषु एकवारं पुनः सामान्यलाभः अभवत् ३% अधिकेन ३,००० बिन्दुभ्यः उपरि स्थितवान्, व्यवहारैः सह राशिः द्वौ दिवसौ यावत् क्रमशः एक खरब युआन् अतिक्रान्तवती ।
अल्पकालीनरूपेण बहुविधाः नीतयः लाभप्रदाः सन्ति, विशेषतः पूंजीविपण्यसमर्थनसाधनाः येषां सूक्ष्मतरलतायां सुधारः अपेक्षितः अस्ति, तथा च विपण्यं पुनः उत्थानस्य अवसरस्य अवधिं प्रारभ्यते संरचनात्मकरूपेण वयं घरेलुमागधाक्षेत्रेषु ध्यानं दातुं शक्नुमः यत्र नीतिमार्जिनेषु महती सुधारः अभवत्।
ज़िंग्यिन् कोषः - पूंजीबाजारस्य जीवनशक्तिः अधिका उत्तेजितः भविष्यति इति अपेक्षा अस्ति
मे-मासात् आरभ्य ए-शेयर-विपण्ये गहन-मूल्य-मानकानां आधारेण बहवः इक्विटी-सम्पत्तयः अपि अत्यन्तं आकर्षकाः सन्ति । अस्याः विपण्यपृष्ठभूमितः राष्ट्रियपरिषदः राजनैतिकब्यूरो च निर्गताः गहननीतयः विपण्यपरिवर्तनस्य उत्प्रेरकाः, महत्त्वपूर्णाः घटनाः च अभवन्
प्रथमं, स्थूलनीतिस्तरस्य, सर्वकारेण “वित्तीय-मौद्रिकनीतिषु प्रतिचक्रीयसमायोजनं वर्धयितुं” नीतिः प्रस्ताविता, या विपण्यस्थिरतायाः प्रति सर्वकारस्य दृढप्रतिबद्धतां प्रदर्शयति विशेषतः वित्तशिथिलीकरणनीतेः कृते, या विपण्यस्य महती चिन्ताजनकं भवति, सर्वकारेण "आवश्यकवित्तव्ययस्य गारण्टी" इति आवश्यकता स्पष्टीकृता, येन विपण्यस्य कृते ठोससमर्थनं प्राप्तम् अचलसम्पत्त्याः क्षेत्रे सर्वकारेण "अचलसम्पत्बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्तयितुं" उद्दिश्य अभिनवनीतिपरिपाटाः आरब्धाः, यत्र वाणिज्यिकगृहनिर्माणस्य वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकस्य अनुकूलनं, गुणवत्तासुधारं च इति नूतनावधारणायां बलं दत्तम् अस्ति . एते उपायाः सूचयन्ति यत् अचलसम्पत्विपण्यस्य स्वस्थविकासः नीतिभिः दृढतया समर्थितः भविष्यति। तदतिरिक्तं, सर्वकारेण "पूञ्जीविपण्यं वर्धयितुं प्रयत्नाः अपि च मध्यमदीर्घकालीननिधिं विपण्यां प्रवेशार्थं प्रबलतया मार्गदर्शनं कर्तुं" अपि बलं दत्तवान् तथा च सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां प्रवेशे बाधाः दूरीकर्तुं प्रतिबद्धः अस्ति विपणि। एतत् अगस्त २०२३ तमे वर्षे राजनैतिकब्यूरो-समागमेन प्रस्तावितं "पूञ्जीबाजारं सक्रियीकरणं निवेशकानां विश्वासं च वर्धयितुं" इति लक्ष्यस्य प्रतिध्वनिं करोति, परन्तु अस्मिन् समये नीतिवक्तव्यं अधिकं विस्तृतं भवति तथा च दिशा स्पष्टा अस्ति, यत् सूचयति यत् भविष्यस्य कार्याणि अधिकानि भविष्यन्ति निर्णायकाः च भविष्यन्ति तथा च प्रभावी।
अद्यतननीतिनिर्देशान् चालूसम्पत्त्याः मूल्यानि च अवलोक्य पूंजीविपण्यस्य जीवनशक्तिः अधिका उत्तेजितः भविष्यति इति अपेक्षा अस्ति। वित्तनीतेः प्रवर्धनेन नीतेः सावधानीपूर्वकं परिचर्या च कृत्वा पूंजीबाजारस्य प्रदर्शनं अधिकं सुदृढं भविष्यति, यत् निधिभिः सह सकारात्मकं अन्तरक्रियां निर्मास्यति, विपण्यं च निरन्तरसकारात्मकचक्रे धकेलिष्यति।
योङ्गिंग् कोषः : व्यापारस्य अवसराः महतीं वृद्धिं प्राप्नुयुः
पश्चात् पश्यन् नीतिपरिवर्तनेन ए-शेयरस्य समर्थनं भविष्यति यत् तेन आघातानां मध्ये पुनर्स्थापनात्मकं पुनः उत्थानं प्रारभ्यते, व्यापारस्य अवसराः च महतीं वृद्धिं प्राप्नुयुः। मध्यावधि आयामे वित्तपक्षः बलं प्रयोजयति वा इति तथा च ऋणशिथिलतायाः वास्तविकः प्रभावः एव मूलकारकाः सन्ति ये ए-शेयरस्य मध्यावधिविपण्यं निर्धारयन्ति
आन्तरिक-आर्थिक-नीति-मोड़-संकेताः, पूंजी-बाजार-समर्थन-नीतयः, वैश्विक-तरलतायाः सीमान्त-शिथिलतायाः बाह्य-अपेक्षाः च ए-शेयरस्य निरन्तर-पुनर्स्थापन-पुनर्उत्थानस्य समर्थनं कर्तुं शक्नुवन्ति
आन्तरिकरूपेण २४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन पत्रकारसम्मेलनं कृतम्, यस्मिन् निवासिनः वर्धयितुं रिजर्व-आवश्यकतासु ५०बीपी-कटाहः, रिवर्स-पुनर्क्रयणव्याजदरेषु २०बीपी-कटौती, विद्यमान-बंधक-ऋणेषु ५०बीपी-कटौती इत्यादीनां नीतयः कार्यान्विताः ' उपभोग-इच्छा, अचल-सम्पत्त्याः श्रृङ्खलायां दबावं न्यूनीकरोति तथा च निरन्तर-आर्थिक-पुनर्प्राप्ति-समर्थनं करोति, येन विपण्यस्य पूर्वं निराशावादीनां अपेक्षासु सुधारः भवति तस्मिन् एव काले पूंजीबाजारस्य समर्थनार्थं, ए-शेयरेषु सम्भाव्यदीर्घकालीनवृद्धिनिधिं आनेतुं, निवेशकानां विश्वासं वर्धयितुं च नूतनानि नीतिसाधनाः (५०० अरब, ३०० अरब) निर्मिताः २६ सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यनेन सभायाः समयः, सामग्री च अपेक्षां अतिक्रान्तवती अर्थव्यवस्थायां बलं महत्त्वपूर्णतया वर्धितम्, नीतिपरिवर्तनस्य संकेतः च स्पष्टः आसीत् भविष्ये अधिकानि नीतयः कार्यान्विताः भविष्यन्ति इति अपेक्षा अस्ति।
बाह्यरूपेण वैश्विकमौद्रिककठनीकरणं सितम्बरमासे अमेरिकीव्याजदरकटनचक्रस्य आरम्भेण समाप्तम्, वैश्विकसम्पत्तयः विशेषतः जोखिमपूर्णाः सम्पत्तिः ये निम्नस्तरस्य सन्ति, तेषां गतिः पुनः उच्छ्रितः अस्ति ए-शेयरस्य कृते, हेवीवेट्-स्टॉकस्य हाले समायोजनस्य अनन्तरं, मार्केट्-संरचनात्मक-विकृति-घटना बहुधा न्यूनीकृता अस्ति, तथा च चिप्स्-इत्यस्य पूर्व-संरचनात्मक-क्लियरिंग्-इत्यनेन अपि तल-प्रहारस्य अनन्तरं मार्केट्-इत्यस्य पुनः पुनः उत्थानस्य कृते उत्तमं आधारं प्रदत्तम् अस्ति
शङ्घाई-बैङ्किंग-निधिः : वास्तविकपरिणामानां सत्यापनकालः अद्यापि दीर्घ-इक्विटी-सम्पत्त्याः कृते मधुरः अवधिः अस्ति
विपण्यदृष्टिकोणं प्रतीक्षमाणाः त्रयः प्रमुखाः नीतिपङ्क्तयः बोधयितुं आवश्यकाः सन्ति : प्रथमं उद्यमानाम्, जनानां आजीविकायाः ​​च दृष्ट्या वयं निजी उद्यमानाम् सहायतां कर्तुं, व्यावसायिकवातावरणं सुधारयितुम्, न्यून-मध्यम-आय-समूहानां आय-वृद्धिं प्रवर्धयितुं, तथा जनानां आजीविकायाः ​​तलरेखा सुनिश्चित्य।
२०२४ तमे वर्षे अपर्याप्ता आन्तरिकप्रभावी माङ्गलिका सदैव पीडयति सामाजिकशून्यस्य भाकपा च वृद्धेः दराः मध्यमाः एव सन्ति, तस्मिन् एव काले विदेशेषु अर्थव्यवस्थासु मन्दतायाः जोखिमः अस्ति .
द्वितीयं, पूंजीबाजारस्य दृष्ट्या पूंजीबाजारस्य उन्नयनार्थं, सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनार्थं प्रयत्नाः करणीयाः। पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं अस्माभिः परिमाणं गुणवत्तां च प्रवर्तनीयं दीर्घकालीननिधिं शेयरबजारे प्रवेशार्थं प्रोत्साहयन्, सूचीकृतकम्पनीभ्यः विलयम् अधिग्रहणं च, इक्विटी इत्यादीनां बाजारमूल्यप्रबन्धनसाधनानाम् सक्रियरूपेण उपयोगं कर्तुं अपि वयं प्रोत्साहयामः प्रोत्साहनं, प्रमुखभागधारकवृद्धिः च। एतत् निवेशकानां दीर्घकालीनविश्वासं विपण्यां सुनिश्चितं करोति, तथा च सूचीकृतकम्पनीनां आन्तरिकसंरचनायाः अनुकूलनं विपण्यदक्षतायाः सुधारं च प्रवर्धयति
तृतीयम्, आर्थिकनीतेः दृष्ट्या आवश्यकवित्तव्ययः सुनिश्चित्य अचलसम्पत्विपण्यस्य स्थिरीकरणं प्रवर्धयितुं राजकोषीय-मौद्रिकनीतीनां प्रतिचक्रीयसमायोजनं वर्धयितुं बलं दत्तम् अस्ति अस्मिन् सत्रे स्पष्टतया अचलसम्पत्-उद्योगस्य समर्थनं प्रस्तावितं यत् घरेलु-आवास-मूल्येषु निरन्तरं न्यूनता भविष्यति, अतः उद्योगशृङ्खला-सम्बद्धानां उद्यमानाम्, स्थूल-आर्थिक-अपेक्षाणां च वृद्धिः भविष्यति |.
उपर्युक्तत्रयस्य प्रमुखनीतिपङ्क्तयः संयोजयित्वा वर्तमानसमग्रं विपण्यमूल्यांकनं अद्यापि न्यूनस्थाने एव अस्ति, तथापि quana इत्यस्य वर्तमानमूल्य-पुस्तक-अनुपातः केवलं १.४१ अस्ति, यत् ऐतिहासिक-अङ्कस्य केवलं ३.४१% अस्ति विगतदशवर्षेषु तथापि अल्पकालिकविशिष्टनीतयः अद्यापि कार्यान्विताः न सन्ति, तथा च वास्तविकपरिणामानां सत्यापनकालः अद्यापि दीर्घकालीन-इक्विटी-सम्पत्त्याः कृते मधुरः अवधिः अस्ति, विशेषतः प्रचक्रीयक्षेत्राणां कृते येषां विपर्ययः अपेक्षितः अस्ति यदि मध्यमकालीनरूपेण इक्विटी-विपण्यं मौलिकं विपर्ययः प्राप्तुं इच्छति तर्हि अद्यापि अधिकशक्तिशालिनः वास्तविकनीतीः आर्थिकमूलभूतानाम् वास्तविकपुनरुत्थानं च द्रष्टुं आवश्यकता वर्तते अतः भविष्ये वयं नीतेः विशिष्टपद्धतिषु ध्यानं दास्यामः | कार्यान्वयनम् तथा नीतिप्रभावानाम् कार्यान्वयनम् ।
औद्योगिककोषः : ए-शेयर-उपार्जनस्य मौलिकतायां तलीकरणे त्वरितता भविष्यति, पुनः उत्थानम् च अपेक्षितम् अस्ति
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या बाजारस्य अपेक्षाः महत्त्वपूर्णतया अतिक्रान्ताः, पूंजीबाजारे प्रभावः निम्नलिखितरूपेण अस्ति: प्रथमं, स्थूल अर्थव्यवस्थायाः निवेशकानां अपेक्षासु महत्त्वपूर्णतया सुधारः अभवत्, पूंजीजोखिमस्य भूखः च वर्धितः it is expected to accelerate a स्टॉक अर्जनस्य मौलिकताः तलतः बहिः गत्वा पुनः उच्छ्रिताः सन्ति।
तेषु, निवेशस्य अवसराः ध्यानस्य योग्याः सन्ति: अर्थव्यवस्थायाः सम्बद्धाः चक्रीयसमर्थकाः सम्पत्तिः: यत्र अचलसम्पत्शृङ्खला, उपभोगः अन्ये च घरेलुमाङ्गदिशाः सन्ति, येषां पूर्वं चीनीय अर्थव्यवस्थायाः अधिकविक्रयणं कृतम् अस्ति, तथा च हाङ्गः आरएमबी-उत्थानस्य लाभं प्राप्यमाणाः काङ्ग-समूह-सम्पत्तयः, यथा हाङ्गकाङ्ग-अन्तर्जाल-समूहाः प्रतीक्षन्ते ।
एबीसी-सीए कोषः - अपेक्षा अस्ति यत् बृहत्-कैप-समूहानां अनन्तरं प्रवृत्तिः लघु-कैप-समूहानां अपेक्षया उत्तमः भवितुम् अर्हति
अस्याः पोलिट्ब्यूरो-समागमस्य निकटभविष्यत्काले समग्र-बाजार-जोखिम-भूखं सुधारयितुम्, आर्थिक-उपभोग-अपेक्षासु च अत्यन्तं सकारात्मकः प्रभावः भवति |. आर्थिकपुनरुत्थानस्य विकासस्य च महत्त्वपूर्णसङ्केते पोलिट्ब्यूरो-समागमस्य आह्वानं आर्थिकविकासस्य समर्थनार्थं देशस्य दृढनिश्चयं, विपण्यविश्वासं च वर्धयितुं पूर्णतया प्रदर्शयति।
मार्केट्-दृष्टिकोणं पश्यन् एबीसी-सीए-कोषस्य मतं यत् एतत् नीतिसंयोजनं मार्केट्-अपेक्षां अतिक्रान्तवान्, तथा च अपेक्षा अस्ति यत् बृहत्-कैप-स्टॉकस्य अनन्तरं प्रवृत्तिः लघु-कैप् स्टॉक्-इत्यस्य अपेक्षया उत्तमः भवितुम् अर्हति एकतः लाभांशस्य मौलिकाः विषयाः अद्यापि सन्ति, तथा च भवान् स्थिरनगदप्रवाहयुक्तेषु उद्योगेषु ध्यानं दातुं शक्नोति, यथा पेट्रोकेमिकल, गृहउपकरणं, शैक्षिकप्रकाशनं, बन्दरगाहः, बङ्काः च, अपरतः नीतिकार्यन्वयनस्य कार्यान्वयनम् अस्ति बाजारजोखिमस्य भूखं निरन्तरं सुधारयितुम् अपेक्षितम्, न्यूनमूल्यांकनानि न्यूनप्रदर्शनेन च भविष्ये सशक्तस्थिरतायाः उच्चवृद्धिदरेण च सह वृद्धि-उद्योगेषु मुख्यतया इलेक्ट्रॉनिक्स-सञ्चार-विद्युत्-उपकरणेषु, औषधजीवविज्ञानं, मूलभूत-रसायनेषु, मूल्याङ्कन-पुनर्स्थापनं दृश्यते इति अपेक्षा अस्ति इत्यादि।
द पेपर रिपोर्टर डिङ्ग ज़िन्किङ्ग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया