समाचारं

अचलसम्पत्बाजारः अन्यस्य प्रमुखस्य सकारात्मकस्य कदमस्य स्वागतं करोति व्यावसायिकशिक्षासमर्थननीतिः श्वः विषयस्य पूर्वावलोकनम् |

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1 अचलसम्पत्बाजारः अन्यस्य प्रमुखस्य सकारात्मकस्य कदमस्य स्वागतं करोति, अचलसम्पत्शृङ्खलाविपण्यं च निरन्तरं भविष्यति इति अपेक्षा अस्ति
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो 26 सितम्बर दिनाङ्के वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य योजनां कृत्वा बैठकं कृतवती। सभायां प्रस्तावितं यत् अचलसम्पत्बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्धयितुं अस्माभिः वाणिज्यिकगृहनिर्माणस्य वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकस्य अनुकूलनं करणीयम्, गुणवत्तायां सुधारः करणीयः, "श्वेतसूची" परियोजनानां कृते ऋणस्य तीव्रता वर्धनीया, तथा च समर्थनं कर्तव्यम् निष्क्रियभूमिपुनरुत्थानम्। जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानस्य बंधकऋणानां व्याजदरेण न्यूनीकर्तुं, भूमिकरस्य, बैंकिंग् इत्यादीनां नीतीनां सुधारं त्वरितुं, नूतनस्य प्रतिरूपस्य निर्माणस्य प्रवर्धनं च आवश्यकम् अस्ति अचलसंपत्तिविकासस्य।
वानलियन सिक्योरिटीजः भविष्यवाणीं करोति यत् अचलसम्पत् उद्योगस्य कृते अनन्तरं समर्थननीतयः अधिकं वर्धन्ते इति अपेक्षा अस्ति तस्मिन् एव काले अस्मिन् सत्रे प्रथमवारं "अचलसम्पत्बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्तयितुं" प्रस्तावः कृतः, यत् स्य अधिकं सुदृढीकरणं प्रतिबिम्बयति नीतिपक्षस्य स्थावरजङ्गम-उद्योगस्य समर्थनस्य प्रति दृष्टिकोणः। अपेक्षा अस्ति यत् नीतीनां श्रृङ्खलाया: प्रचारस्य अन्तर्गतं अल्पकालिक-उद्योग-मूलभूत-विषयेषु सीमान्तरूपेण सुधारः भवितुं शक्नोति भविष्ये अद्यापि उद्योग-लेनदेन-मात्रायाः, आवास-मूल्यानां च प्रदर्शने निरन्तरं ध्यानं दातव्यम् | market, अल्पकालीनरूपेण, नीतिभिः चालितस्य अचलसम्पत् उद्योगशृङ्खलायाः बीटा मार्केट् प्रति ध्यानं दातुं अनुशंसितम् अस्ति।
२ व्यावसायिकशिक्षायाः प्रमुखसमर्थननीतयः प्रकाशिताः, उद्योगेन च व्यापकविकासस्थानस्य आरम्भः कृतः
अद्यैव चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च उच्चगुणवत्तायुक्तं पूर्णरोजगारं प्रवर्धयितुं रोजगारप्राथमिकतारणनीत्याः कार्यान्वयनविषये मतं जारीकृतवन्तः। आधुनिकव्यावसायिकशिक्षायाः विकासं त्वरितुं, व्यावसायिकशिक्षायाः, उद्योगस्य, शिक्षायाः, विज्ञानस्य, शिक्षायाः च एकीकरणं प्रवर्धयितुं, अधिकानि उच्चगुणवत्तायुक्तानि तकनीकी-तकनीकी-प्रतिभानां संवर्धनं च प्रस्तावयति तकनीकीशिक्षायाः उच्चगुणवत्तायुक्तं विशेषताविकासं प्रवर्धयितुं, तकनीकीशिक्षागठबन्धनानां (समूहानां) सङ्ख्यास्थापनं, उच्चगुणवत्तायुक्तानां तकनीकीमहाविद्यालयानाम् उच्चगुणवत्तायुक्तानां च प्रमुखानां चयनं निर्माणं च। महाविद्यालयेषु विश्वविद्यालयेषु च प्रतिभाप्रशिक्षणस्य सम्पूर्णप्रक्रियायां करियरशिक्षां समाकलयन्तु, तथा च साधारणेषु उच्चविद्यालयेषु करियरबोधं, करियरजागरूकतां, करियर-अनुभवं च प्रवर्तयन्तु।
citic securities इत्यस्य मतं यत् व्यावसायिकशिक्षा-उद्योगे सकारात्मकपरिवर्तनेन सह केचन प्रमुखकम्पनयः दृढवृद्धिक्षमतां दर्शयिष्यन्ति इति अपेक्षा अस्ति, तथा च माध्यमिकव्यावसायिकविद्यालयानाम् सशक्तिकरणक्षमतायुक्तेषु प्रशिक्षणसंस्थासु ध्यानं दातुं अनुशंसितम् अस्ति।
3अगस्तमासे एक्स्प्रेस् डिलिवरी कम्पनीनां व्यावसायिकराजस्वं वर्षे वर्षे वर्धितम्, तथा च क्षेत्रेण “मूल्यवृद्धिः + शिखरस्य ऋतुः” इति द्विगुणलाभानां स्वागतं कृतम् ।
अधुना २०२४ तमस्य वर्षस्य अगस्तमासस्य एक्स्प्रेस् डिलिवरी-उद्योगेन सह सम्बद्धानां कम्पनीनां परिचालनदत्तांशः क्रमेण प्रकटितः अस्ति । व्यावसायिक-आयस्य कुलव्यापार-मात्रायाः च दृष्ट्या चतुर्णां एक्स्प्रेस्-वितरण-कम्पनीनां वर्षे वर्षे वृद्धिः अभवत् । तेषु एसएफ एक्स्प्रेस् इत्यस्य द्रुतव्यापारराजस्वं १६.३४६ अरब युआन् आसीत्, व्यावसायिकमात्रायां १.०४३ अरबटिकटस्य वृद्धिः, वाईटीओ एक्स्प्रेस् इत्यस्य एक्सप्रेस्वितरणउत्पादराजस्वस्य वर्षे वर्षे वृद्धिः; ४.९०८ अरब युआन् आसीत्, वर्षे वर्षे २०.६७% वृद्धिः अभवत्, व्यावसायिकसमाप्तिमात्रा २.२६१ अरबं टिकटम् आसीत्, वर्षे वर्षे २९.८७% वृद्धिः आसीत्
हुआताई सिक्योरिटीज इत्यनेन सूचितं यत् अगस्तमासे उपभोक्तृवस्तूनाम् राष्ट्रियखुदराविक्रयः/भौतिकवस्तूनाम् ऑनलाइनखुदराविक्रयः (ई-वाणिज्यजीएमवी)/एक्सप्रेस्वितरणमात्रायां वर्षे वर्षे क्रमशः +२.१%/+४.१%/+१९.५% आसीत् . तदतिरिक्तं अगस्तमासे द्रुतवितरणस्य औसतमूल्यं स्थिरतायाः, वर्धनस्य च लक्षणं दृश्यते स्म । डाकघरस्य "आक्रामकताविरोधी" इति नारा स्वस्य व्ययदबावं वर्धयति स्म गुआङ्गडोङ्ग, चाओशान् इत्यादिषु स्थानेषु स्वतःस्फूर्तमूल्यवृद्ध्या मूल्यवृद्धिः अभवत्, मूल्यवृद्धेः व्याप्तिः च निरन्तरं विस्तारिता अस्ति, येन विपण्यभावना आशावादी भवति मूल्यवृद्धिः डबल ११ पर्यन्तं निरन्तरं भविष्यति, यत् शिखरऋतुना सह प्रतिध्वनितम् अस्ति;
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया