समाचारं

अद्य मद्यस्य, अचलसम्पत्त्याः च दैनिकसीमाम् अवाप्तवन्तः! शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३,००० बिन्दुभ्यः अतिक्रान्तवान्, प्रमुखाः प्रतिभूति-संस्थाः अनुकूलनीतीनां गहनतया व्याख्यां कृतवन्तः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अपराह्णे ए-शेयर-विपण्यं ऊर्ध्वं वर्धितवान् समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः दृढतया ३,००० बिन्दुभ्यः अतिक्रान्तवान्, अस्मिन् सप्ताहे च प्रायः १०% तीव्ररूपेण वर्धितः अस्ति। मद्यक्षेत्रं प्रायः सर्वं दैनिकसीमां प्राप्तवान्, बृहत्क्षेत्रेषु स्थावरजङ्गमक्षेत्रं च दैनिकसीमां प्राप्तवान् ।

वार्तानां दृष्ट्या अन्तिमेषु दिनेषु वित्तीयनीतीनां संकुलस्य अनुसरणं कृत्वा अद्य आयोजिता पोलिट्ब्यूरो-समागमेन बहुधा ध्यानं आकृष्टम् अस्ति। अद्य विपण्यस्य बन्दीकरणानन्तरं प्रमुखाः दलालीसंशोधनसंस्थाः शोधप्रतिवेदनानि प्रकाशितवन्तः, सम्मेलनेन च प्रकाशितानां नीतिसंकेतानां व्याख्यां कर्तुं सम्मेलनकॉलं च कृतवन्तः।

"दैली इकोनॉमिक न्यूज" इत्यस्य एकस्य संवाददातुः अवलोकनस्य अनुसारं, विपण्यां आकस्मिकसुधारेन अग्रपङ्क्ति-प्रतिभूति-अभ्यासकानां उत्साहः अपि स्पष्टतया संयोजितः अस्ति विक्रयविभागस्य बहवः निवेशपरामर्शदातारः अद्यत्वे स्वग्राहकानाम् कृते विपण्यदृष्टिकोणस्य विश्लेषणं कुर्वती सूचनां धक्कायितुं पहलं कृतवन्तः। तदतिरिक्तं केचन दलालाः अपि अस्याः स्थितिः लाभं गृहीत्वा खाता उद्घाटनस्य विज्ञापनं कृतवन्तः ।

दलाली : प्रमुखाः ए-शेयर-सूचकाङ्काः मे-मासे वर्षस्य उच्चतमं स्तरं चुनौतीं दास्यन्ति इति अपेक्षा अस्ति

अद्य शीर्षत्रयः लाभदातारः अधः त्रयः लाभकाः च

अद्य अपराह्णे सुसमाचारेन उत्तेजितः ए-शेयर-विपण्यं ऊर्ध्वं गतः। समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३,००० बिन्दुभ्यः दृढतया अतिक्रान्तवान् अस्ति, अस्मिन् सप्ताहे च प्रायः १०% इत्येव तीव्ररूपेण वर्धितः अस्ति । शङ्घाई-शेन्झेन्-विपण्येषु अद्यत्वे व्यापारस्य परिमाणं एक-खरब-युआन्-अधिकं भवति स्म ।

ज्ञातव्यं यत् यदा मार्केटस्य मात्रा वर्धते तदा अद्यत्वे बहवः व्यापक-आधारित-ईटीएफ यथा हुआताई-बेरी सीएसआई 300 ईटीएफ, चीन दक्षिणी सीएसआई 500 ईटीएफ, चीन दक्षिणी सीएसआई 1000 ईटीएफ च मात्रायां वर्धन्ते, यत्र लेनदेनस्य राशिः सर्वा अस्ति विगतत्रिमासेषु नूतनानि उच्चतमानि स्तरं मारयन्। तेषु हुआताई-बेरी csi 300 etf अद्य 15.8 अरब युआन् व्यापारं कृतवान्, वर्षस्य कृते नूतनं उच्चतमं स्तरं स्थापितवान्।

यथा यथा अन्तिमेषु दिनेषु विपण्यस्य सहसा उन्नतिः अभवत् तथा तथा विपण्यस्य आशावादः प्रसरितुं आरब्धवान् । अद्यतनसत्रे एकस्य दलालीसंस्थायाः मुख्यरणनीतिपदाधिकारिणा स्पष्टतया सूचितं यत् ए-शेयर-बाजारस्य प्रमुखसूचकाङ्काः मे-मासे वर्षस्य उच्चतमं स्तरं चुनौतीं दातुं शक्नुवन्ति इति अपेक्षा अस्ति। अस्मिन् वर्षे मेमासे शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कस्य वर्षस्य उच्चतमं स्तरं ३१७४ बिन्दुः आसीत्, अद्यतनस्य समापनमूल्यात् अद्यापि प्रायः ६% वृद्धेः स्थानं वर्तते

अद्यतनस्य उपक्षेत्राणां कार्यप्रदर्शनात् न्याय्यं चेत् मद्यं, अचलसम्पत् च लाभस्य नेतृत्वं कृतवन्तः । तेषु मद्यक्षेत्रं प्रायः सर्वत्र सीमां मारितवान्, यत्र क्वेइचो मौटाई ९.२९% उच्छ्रितः । अद्यतनप्रवृत्त्या खाद्यपेयक्षेत्रे पूर्वं मन्दतां गृहीतवती अस्ति एकः प्रमुखः उद्योगविश्लेषकः भावेन उक्तवान् यत्, "अद्यः खाद्यपेयस्य कृते गौरवपूर्णः दिवसः अस्ति।

दलाली : उच्चस्तरीयसभा महत्त्वपूर्णसकारात्मकसंकेतान् विमोचयति

वार्तानां दृष्ट्या अन्तिमेषु दिनेषु बहुधा बृहत्वार्ताघोषणा भवति, वित्तीयनीतीनां संकुलस्य आरम्भानन्तरं अद्य आयोजिता पोलिट्ब्यूरो-समागमेन बहु ध्यानं आकृष्टम् अस्ति।

ज्ञातव्यं यत् पूंजीबाजारस्य विषये अद्यतनस्य पोलिट्ब्यूरो-समागमेन सूचितं यत् “पूञ्जी-बजारस्य उन्नयनार्थं, मध्यमदीर्घकालीन-निधिनां विपण्य-प्रवेशार्थं प्रबलतया मार्गदर्शनं कर्तुं, सामाजिक-सुरक्षायाः अवरोध-बिन्दून् उद्घाटयितुं च प्रयत्नाः करणीयाः, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अस्माभिः सूचीकृतकम्पनीनां विलयस्य अधिग्रहणस्य च पुनर्गठनस्य समर्थनं करणीयम्, तथा च सार्वजनिकनिधिसुधारस्य निरन्तरं प्रचारः करणीयः तथा च लघुमध्यमनिवेशकानां रक्षणार्थं नीतयः उपायाः च अध्ययनं प्रवर्तयितव्याः।

अस्मिन् वर्षे एप्रिल-जुलाई-मासयोः पोलिट्ब्यूरो-समागमयोः तुलने अद्यतनसमागमे पूंजीविपण्यविषये अधिकानि वक्तव्यानि आसन् । अस्मिन् वर्षे जुलैमासे आयोजितायां सभायां पूंजीबाजारस्य वर्णनं कृतम् यत्, “जोखिमनिवारणस्य समन्वयः, पर्यवेक्षणं सुदृढीकरणं, विकासं च प्रवर्धयितुं, निवेशकानां विश्वासं वर्धयितुं, पूंजीबाजारस्य निहितस्थिरतां वर्धयितुं च आवश्यकम्” इति यथा, “ अस्माभिः लघुमध्यमवित्तीयसंस्थानां सुधारं निरन्तरं प्रवर्तनीयं तथा च पूंजीविपण्यस्य स्वस्थविकासं प्रवर्तयितुं बहुविधाः उपायाः करणीयाः, तथा च अस्माभिः सक्रियरूपेण उद्यमपुञ्जस्य विकासः करणीयः, धैर्यपुञ्जं च सुदृढं कर्तव्यम्।”.



चित्रं : अन्तर्जालतः

अद्यतनस्य पोलिट्ब्यूरो-समागमेन प्रकाशिताः सशक्ताः नीतिसंकेताः अपि विभिन्नानां प्रतिभूतिसंस्थानां सकारात्मकप्रतिक्रियां दातुं प्रेरिताः सन्ति, अद्यतनस्य समापनस्य अनन्तरं सायंकालपर्यन्तं च विभिन्नैः प्रतिभूतिसंस्थानां शोधसंस्थाभिः आयोजितानां प्रासंगिकव्याख्या-आह्वानानाम् अनन्तधारा आसीत्।

अद्यतनस्य उच्चस्तरीयसभाद्वारा प्रकाशितसंकेतानां महत्त्वस्य विषये हुआफू सिक्योरिटीजस्य मुख्य अर्थशास्त्री यान क्षियाङ्ग इत्यनेन संवाददातृभ्यः सूचितं यत् अस्मिन् सत्रे एकः प्रमुखः सकारात्मकः संकेतः प्रकाशितः समग्रनीतिपरिपाटाः अपेक्षां अतिक्रान्तवन्तः, तथा च दिशा स्पष्टा, सशक्तः च आसीत् : प्रथमं, समयः इदं प्रतीयते यत् सितम्बरमासे आयोजिताः पूर्वपोलिट्ब्यूरो-समागमाः आर्थिकविषयान् दुर्लभतया एव स्पृशन्ति स्म, एषा सभा “विद्यमाननीतयः प्रभावीरूपेण कार्यान्वितुं, वृद्धिशीलनीतीनां प्रारम्भस्य प्रयत्नाः च वर्धयित्वा” अनन्तरस्य आर्थिककार्यस्य स्वरं निर्धारितवती, अत्यन्तं सकारात्मकं संकेतं मुक्तवान् . द्वितीयं, स्थूलनीतिसमर्थनं महत्त्वपूर्णतया वर्धितम् अस्ति, राजकोषीय-मौद्रिकनीतिषु प्रतिचक्रीयसमायोजनस्य वर्धनस्य अतिरिक्तं, एषा सभा प्रथमवारं अचलसम्पत्-उद्योगस्य "पतनं स्थगयितुं स्थिरतां च" प्रवर्तयितुं स्वरं निर्धारितवती, यत् उच्चस्तरीयं प्रतिबिम्बयति अचलसंपत्तिबाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं प्रतिबद्धता दृढनिश्चयाः भवन्तु। तृतीयम्, स्पष्टतया उक्तं यत् पूंजीविपण्यं वर्धयितुं प्रयत्नाः करणीयाः, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं कर्तव्यम्, यत् शीर्षप्रबन्धनेन दत्तस्य उच्चस्तरस्य ध्यानस्य प्रतिबिम्बं भवति, एषः नीतिपरिमाणः अपि उत्तमरीत्या क्रीडति पूंजीविपण्यस्य महत्त्वपूर्णं कार्यं भवति।

हुआजिन सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य सहायकनिदेशकः मुख्यः मैक्रो विश्लेषकः च किन् ताई इत्यनेन पत्रकारैः उक्तं यत् अस्मिन् सत्रे दुर्लभतया एव स्पष्टतया उक्तं यत् "पूञ्जीबाजारं वर्धयितुं प्रयत्नः करणीयः" इति, यत् दर्शयति यत् पूंजीबाजारः विश्वासस्य व्यापकं प्रतिबिम्बं वर्तते आर्थिकसंस्थाः नवीनगुणवत्ता च उत्पादकतायां मुख्यवित्तपोषणमार्गत्वेन तस्य नीतिमहत्त्वं अधिकं वर्धितम् अस्ति । भविष्ये नवीननीतयः त्रीणि प्रमुखाणि दिशानि केन्द्रीभवन्ति प्रथमं, मध्यमदीर्घकालीननिधिं विपण्यां प्रवेशार्थं मार्गदर्शनं करिष्यन्ति।सामाजिकसुरक्षा, बीमा, धनप्रबन्धनम् इत्यादिभ्यः गैर-निधिबहुस्तरीयसंपत्तिप्रबन्धनसंस्थाभ्यः दीर्घकालीननिधिः पूंजीविपण्ये प्रवेशं कुर्वन्तः संस्थाः अधिकं नीतिप्रोत्साहनं समर्थनं च प्राप्नुयुः इति अपेक्षा अस्ति। तदतिरिक्तं, केन्द्रीयबैङ्केन अद्यैव गैर-बैङ्कवित्तीयसंस्थानां कृते सम्पत्ति-अदला-बदली कर्तुं, शेयर-बजार-निधिं वर्धयितुं च साधनानां निर्माणस्य घोषणा कृता वस्तुतः, एतत् संयुक्तरूपेण दर्शयति यत् अचल-सम्पत्-बाजारस्य गहन-समायोजनस्य वर्तमान-पदे पूंजीबाजारस्य वित्तीयसंपत्तिनिवेशस्य च जीवनशक्तिं वर्धयित्वा, आवासीयक्षेत्रस्य सम्पत्तिनां मार्गदर्शनं च कृत्वा आवंटनं स्थावरजङ्गमस्य विषये केन्द्रीकरणात् स्वस्थतरसंरचनायाः कृते स्थानान्तरितम् अस्ति यत् दीर्घकालीनवित्तीयनिवेशे केन्द्रितं भवति। सूचीबद्धकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनस्य उद्देश्यं भवति यत् नूतनानां उत्पादकशक्तीनां विकासाय समर्थनार्थं सूचीकृतकम्पनीनां उद्योगजीवनशक्तिं उत्तेजितुं च शेयरबजारवित्तपोषणस्य गतिं नियन्त्रयितुं भवति। सार्वजनिकनिधिसुधारस्य प्रवर्धनस्य उद्देश्यं लघुमध्यम-आकारस्य निवेशकानां वैधहितस्य रक्षणं, बहुस्तरीयसंपत्तिप्रबन्धन-उद्योगस्य व्यावसायिकस्तरस्य मानकीकरणं समृद्धीकरणं च, दीर्घकालीन-रोगी-पूञ्जी-संवर्धनं च अस्ति

केचन दलालाः खाता उद्घाटनस्य प्रचारार्थं परिस्थितेः लाभं लभन्ते

संवाददातुः अवलोकनस्य अनुसारं अन्तिमेषु दिनेषु विपण्यस्य आकस्मिकं बलं दृष्ट्वा अनेकेषां दलाली-अभ्यासकानां मनसि मिश्रितभावनाः अभवन् प्रतिभूति-संस्थासु केचन अग्रपङ्क्ति-अभ्यासकारिणः ए-शेयर-विपण्यस्य प्रति स्वस्य दृष्टिकोणं महत्त्वपूर्णतया परिवर्तयन्ति, परन्तु तेषां अद्यापि संशयः अस्ति अन्तिमेषु दिनेषु विपण्यस्य दृढप्रदर्शनस्य विषये एकः प्रमुखः दलालीनिवेशपरामर्शदाता पत्रकारैः अवदत् यत्, "विपणनं विपर्ययितुं प्रवृत्तम् इति भाति" इति। परन्तु ३००० बिन्दुसमीपे आघाताः भवितुम् अर्हन्ति इति अपि सः मन्यते । गतसप्ताहे आदानप्रदानस्य विषये तस्य दृष्टिकोणः अद्यापि तुल्यकालिकरूपेण निराशावादी आसीत् ।

तदतिरिक्तं अन्तिमेषु दिनेषु निवेशकानां भावनायां परिवर्तनेन प्रतिभूतिसंस्थानां काश्चन शाखाः अपि स्पृष्टाः सन्ति । सूचीकृतस्य दलालीसंस्थायाः विक्रयविभागस्य महाप्रबन्धकः अद्य पत्रकारैः अवदत् यत् बहवः निवेशकाः वस्तुतः पुनः फसितुं भीताः सन्ति, तथा च केचन निवेशकाः मूल्येषु तीव्रवृद्धौ सङ्घटनेषु विक्रयं कर्तुं चयनं कर्तुं शक्नुवन्ति। विगतदिनेषु विपण्यां द्रुतगतिना परिवर्तनेन खलु खुदरानिवेशकानां अनुकूलतायाः परीक्षणं कृतम्।

एकस्य प्रमुखस्य दलालीसंस्थायाः विक्रयविभागस्य महाप्रबन्धकः पत्रकारैः उक्तवान् यत्, "इदं भवति यत् ग्राहकाः अद्यापि प्रतिक्रियां न दत्तवन्तः, अद्य अपराह्णं च प्रतिहत्यां कृतवन्तः। वयम् अपि अत्यन्तं आश्चर्यचकिताः स्मः।

परन्तु विपण्यां अद्यतनं उदयं दृष्ट्वा विक्रयविभागस्य महाप्रबन्धकः ग्राहकैः सह गन्तुं पूर्वप्रयत्नेन प्रसन्नः अस्ति "किञ्चित्कालपूर्वं ग्राहकाः मम समीपम् आगच्छन्ति स्म, ते पतनं न सहन्ते इति। वस्तुतः कदाचित् मम नकारात्मकभावनानां विषये पृष्टा आसीत्। सा अवदत्, "कतिचन अपि आसन् ये विशेषतया चिन्तिताः आसन्, अतः अहं उक्तवान्, अस्माभिः नकारात्मकं मनोदशा परिवर्तयितुं आवश्यकम् अस्ति।

ज्ञातव्यं यत् संवाददाता अवलोकितवान् यत् ३००० अंकस्य प्रबलस्य विपण्यबलस्य लाभं गृहीत्वा केचन दलालीकम्पनयः अद्य खाता उद्घाटनस्य प्रचारार्थं परिस्थितेः लाभं गृहीतवन्तः। परन्तु पूर्वचीनदेशस्य एकस्य प्रमुखस्य प्रतिभूतिसंस्थायाः शाखायाः प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः उक्तवान् यत् विगतदिनेषु विपण्यपरामर्शं कुर्वतां ग्राहकानाम् संख्या खलु वर्धिता, परन्तु खाता उद्घाटने स्पष्टः परिवर्तनः न अभवत्।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया