समाचारं

मम जीवने नवीनपरिवर्तनानि

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□ ज़िबो दैनिक/ज़िबो इवनिंग न्यूज/एक्सपो न्यूज

संवाददाता ली जिओयु

00:21

"अहं न्यू चीनदेशे जातः, रक्तध्वजस्य अधः वर्धितः, देशस्य प्रगतेः सह वर्धितः च। वाङ्ग लिझोङ्गस्य जन्म १९४९ तमे वर्षे अभवत्। अस्मिन् वर्षे सः ७५ वर्षीयः अस्ति, गणराज्यस्य वयः एव।

न्यूचाइना-देशस्य स्थापनात् पूर्वं तस्य पिता वाङ्ग् गुआङ्गलुः झाङ्गडियन-इञ्जिन-आगारस्य अनुरक्षण-कार्यशालायां जलपम्प-चालकः आसीत् । वाष्पइञ्जिनानां परिपालनकार्यं अद्यापि स्मर्यते यत् तस्य पिता प्रायः मध्यरात्रौ आपत्कालीन-आह्वानार्थं आहूतः आसीत् । चीनगणराज्यस्य स्थापनायाः अनन्तरं "निर्माणप्रकारः", "जनप्रकारः" "प्रगतिप्रकारः" इत्यादीनां कतिपयानां घरेलुवाष्पइञ्जिनानां प्रयोगे क्रमेण स्थापिताः वाङ्ग लिझोङ्गः स्मर्यते यत् स्वपितरः उत्साहेन तस्मै अवदत् यत् "पश्यतु, बालक, एषा रेलयानं वयं स्वयमेव निर्मितवन्तः! स्वदेशीयरूपेण निर्मितानाम् रेलयानानां निरीक्षणं मरम्मतं च कर्तुं शक्नुवन् मम गौरवम् अस्ति!

१९६५ तमे वर्षे १६ वर्षीयः वाङ्ग लिझोङ्गः मूलझाङ्गडियन-इञ्जिन-आगारस्य (अधुना किङ्ग्डाओ-इञ्जिन-आगारस्य) अनुरक्षण-कार्यशालायां बॉयलर-निर्मातृरूपेण नियुक्तः "तदा रेलयानानि अतीव मन्दाः आसन्, स्थगितानि च गतानि च। वेणुना ध्वनितस्य अनन्तरं श्वेतधूमेन सह वाष्पइञ्जिनं हरितरेलयानानि मन्दं चालयति स्म, वाङ्ग लिझोङ्गः स्मरति स्म, "इञ्जिनस्य परिपालनस्य दायित्वं मम आसीत्। , यत् समतुल्यम् अस्ति to maintaining the heart of a steam locomotive "यतो हि सः तत्कालीनः युवा दुर्बलः च आसीत्, कठोरकार्यमानकानां, गुरुकार्यस्य च सम्मुखीभूय तस्य कार्यं कर्तुं क्षमतायां अल्पः विश्वासः आसीत् परन्तु पितुः स्वामिनः च प्रोत्साहनेन, कतिपयवर्षेभ्यः प्रशिक्षणानन्तरं च सः शीघ्रमेव अद्वितीयः तान्त्रिकविशेषज्ञः अभवत् । तस्मिन् समये सः वाष्पसाधनात् आन्तरिकदहनसाधनपर्यन्तं परिवर्तनपरिवर्तनपरियोजनायां भागं गृहीतवान्, वैज्ञानिकसाधनपरिवर्तनेन च तत्कालीनस्य उत्पादनस्य आवश्यकताः पूर्यन्ते स्म

१९८० तमे दशके डीजलइञ्जिनाः क्रमेण वाष्पइञ्जिनानां स्थाने रेलयानयानस्य मुख्यशक्तिः अभवन् । रेलयानानां वेगः विविधः भवितुम् आरब्धवान्, यथा एक्स्प्रेस् रेलयानानि, डायरेक्ट् एक्स्प्रेस् रेलयानानि, एक्स्प्रेस् रेलयानानि, उच्चवेगयुक्तानि रेलयानानि च । "वाष्पइञ्जिनानां तुलने डीजलइञ्जिनाः अधिकशक्तिशालिनः सन्ति, तेषु बॉयलराः नास्ति, पर्यावरणस्य अनुकूलाः च सन्ति ।१९९६ तमे वर्षे वाङ्ग लिझोङ्गः अभियंतापदे पदोन्नतः अभवत्, तस्य परिपालनस्य प्रबन्धनस्य च दायित्वं अधिकं परिष्कृतम् आसीत् "कारशरीरस्य बाह्यसंरचना सुस्पष्टा, चालनस्य वेगः द्रुततरः, अस्माकं कार्यस्य आवश्यकताः अपि अधिकाः सन्ति।"

२००९ तमे वर्षे सेवानिवृत्तेः अनन्तरं वाङ्ग लिझोङ्गः पुनः पर्यवेक्षणकार्यं कर्तुं नियोजितः अभवत् तथा च रेलमार्गे स्वस्य व्यावसायिकज्ञानं कौशलं च योगदानं दत्तवान् अस्मिन् काले सः जिबो रेलस्थानकस्य प्रतीक्षालयस्य नवीनीकरणपरियोजनायां भागं गृहीतवान् "नवीनीकरणानन्तरं प्रतीक्षालये न केवलं उच्चस्तरीयं वातावरणं भवति, अपितु ऐतिहासिकसांस्कृतिकतत्त्वानि अपि समाविष्टानि सन्ति, येन अधिकानि नगरीयसांस्कृतिकाः छापाः प्राप्यन्ते।

साक्षात्कारे संवाददाता आविष्कृतवान् यत् वाङ्ग लिझोङ्ग् इत्यस्य शिक्षणटिप्पणीनां ढेराः सन्ति । सः पत्रकारैः सह अवदत् यत् १९७२ तमे वर्षे सः स्वस्य नियोक्तुः अनुशंसया अग्रे अध्ययनार्थं तत्कालीनस्य शाण्डोङ्ग-प्रौद्योगिकी-संस्थायाः आगतः । "रेलमार्गस्य विकासस्य पृष्ठतः वैज्ञानिक-प्रौद्योगिकी-प्रगतेः प्रबलः समर्थनः अस्ति, अस्माकं च शिक्षणं निरन्तरं कर्तुं आवश्यकम् अस्ति, १९७५ तमे वर्षे स्नातकपदवीं प्राप्त्वा पूर्ण-उत्साहेन सः स्वस्य यूनिटस्य संगठनेन "७२१" श्रमिकविश्वविद्यालयस्य स्थापनां कृतवान्, मूलभूतविद्युत्-इञ्जिनीयरिङ्ग-पाठ्यक्रमं अध्यापयन् ३० तः अधिकान् छात्रान् प्रशिक्षितवान् ।

अधुना वाङ्ग लिझोङ्गस्य पुत्रः अपि रेलमार्गस्य अनुरक्षणकार्यकर्ता अभवत् । पुत्रेण सह संवादस्य माध्यमेन वाङ्ग लिझोङ्गः आविष्कृतवान् यत् रेलविभागस्य वर्तमानकार्यवातावरणं कार्यपद्धतयः च पूर्वकालात् बहु भिन्नाः सन्ति, तथा च अनुरक्षणकार्यं सूचनाकरणं, अङ्कीकरणं, बुद्धिमत्ता च अधिकं ध्यानं ददाति वाङ्ग लिझोङ्गः प्रायः स्वपुत्रेण सह रेलमार्गस्य विकासस्य विषये चर्चां करोति, परिवहनस्य नूतनपरिवर्तनानां अनुभवाय च स्वपरिवारेण सह उच्चगतिरेलयानस्य सवारीं करोति । "वर्तमानस्य फक्सिंग् प्रतिघण्टां ३५० किलोमीटर् वेगं प्राप्तुं शक्नोति, यत् विश्वस्य द्रुततमं भवति, वृद्धः वदन् स्वस्य आनन्दं गौरवं च गोपयितुं न शक्तवान्।

तारा समुद्राश्च, यात्रा दीर्घा भवति। प्रतिघण्टां ३० किलोमीटर् वेगेन वाष्पइञ्जिनात् आरभ्य अद्यत्वे फक्सिंग् उच्चगतिरेल ईएमयू यावत् स्थले टिकटं कृत्वा दूरभाषबुकिंग् करणात् आरभ्य दीर्घदूरस्य रेलयानानां मन्दगतिरेलयानानां च यावत् विश्वस्य अन्तः विदेशीयप्रौद्योगिक्याः उपरि निर्भरतां यावत् चीनस्य उच्चगतिरेलस्य दूरं अग्रे भवितुं ..."नवचीने रेलवे उद्योगस्य तीव्रविकासस्य साक्षी भवितुं शक्नुवन् मम कृते सर्वाधिकं गौरवम् अस्ति।

प्रतिवेदन/प्रतिक्रिया