2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति टेस्ला-बीएमडब्ल्यू-इत्येतत् एव मूल्य-कटाहस्य मूल्यवृद्धेः च मध्ये स्वतन्त्रतया आगत्य आगत्य गन्तुं शक्नुवन्ति ।
परन्तु द्वयोः मध्ये अन्तरं अस्ति यत् टेस्ला इत्यस्य मूल्यपरिवर्तनस्य शिथिलतायाः स्वतन्त्रतायाः च तुलने बीएमडब्ल्यू किञ्चित् संकीर्णं दृश्यते ।
२० सितम्बर् दिनाङ्के केचन माध्यमाः अवदन् यत् जुलैमासे मूल्यवृद्धेः अनन्तरं विक्रयस्य न्यूनतायाः कारणेन बीएमडब्ल्यू मूल्ययुद्धं पुनः आरभते तथा च २०२४ तमे वर्षे विक्रयलक्ष्यं प्राप्तुं क्रमेण स्वस्य मॉडल्-मूल्यानि न्यूनीकरोति इति
इदं ज्ञातं यत् bmw इत्यस्य प्रमुखस्य शुद्धविद्युत् मॉडलस्य i7 इत्यस्य मूल्यं अनेकेषु घरेलु 4s भण्डारेषु ३८% न्यूनीकृतम् अस्ति, अधिकतमं न्यूनीकरणं ५५५,००० युआन् यावत् अभवत्, तथा च नग्नकारस्य मूल्यं ६६३,३०० युआन् यावत् अभवत् परन्तु बीएमडब्ल्यू इत्यनेन पूर्वं जुलैमासे मूल्ययुद्धात् निवृत्तं कृत्वा स्वस्य अनेकानाम् मॉडल्-समूहानां मूल्यं वर्धितम् आसीत्, विशेषतः बीएमडब्ल्यू i7 इत्यस्य मूल्यं पूर्वं महतीं न्यूनीकृतम् आसीत्
उद्योगविश्लेषकाः वदन्ति यत् बीएमडब्ल्यू इत्यस्य मूल्ययुद्धे पुनरागमनं मुख्यतया बहुभिः कारकैः प्रभावितं भवति यथा हाले विक्रयस्य उतार-चढावः, विपण्यदबावः, तथा च भयंकरः विपण्यप्रतिस्पर्धा बीएमडब्ल्यू इत्यस्य मूल्ययुद्धे पुनरागमनं विपण्यस्य खिडकीं ग्रहीतुं भवति।
२४ सितम्बर् दिनाङ्के बीएमडब्ल्यू चीनदेशः अन्ततः "मूल्ययुद्धं प्रति प्रत्यागमनम्" इति अफवाः प्रतिक्रियाम् अददात् यत् अद्यतनकाले उद्योगे प्रचलति । बीएमडब्ल्यू चीनस्य एकः प्रासंगिकः व्यक्तिः अवदत् यत् - २०२४ तमे वर्षे चीनीयवाहनविपण्ये स्पर्धा अधिका तीव्रा भविष्यति, प्रायः सर्वेषां ब्राण्ड्-संस्थानां समक्षं समानानि आव्हानानि भविष्यन्ति । परन्तु बीएमडब्ल्यू इत्यनेन सुझाते खुदरामूल्ये अद्यतनं किमपि समायोजनं न कृतम् । अधिकृतविक्रेतारः स्वतन्त्रतया विपण्यस्थितीनां आधारेण खुदरामूल्यं निर्धारयन्ति, अन्तिमव्यवहारमूल्यं च विशिष्टव्यवहारशर्तैः प्रभावितं भवति
उपर्युक्तप्रतिक्रियायां द्वौ सूचनाः प्रकाशितौ : प्रथमं बीएमडब्ल्यू इत्यनेन आधिकारिकतया मूल्यक्षयस्य अङ्गीकारः कृतः;द्वितीयं, तया विक्रेतृभ्यः मूल्यानि किञ्चित्पर्यन्तं न्यूनीकर्तुं अधिकारः दत्तः
पूर्वस्य प्रबलस्य "मूल्ययुद्धात् निर्गमनस्य" भिन्ना, bmw इत्यस्य वाहनमूल्यानां समायोजनरणनीतिः अस्मिन् समये किञ्चित् मृदुः अस्ति ।
अग्रिमः पश्चात्तापः च, प्रवृत्तिं बकिंग् कृत्वा "मूल्यानि वर्धयन्"।
bmw इत्यस्य मूल्यनिर्धारणरणनीत्याः विषये उद्योगः किमर्थम् एतावत् चिन्तितः अस्ति?
एतत् मुख्यतया यतोहि, यथा यथा नूतनानां ऊर्जावाहनानां विपण्यप्रवेशस्य दरः दिने दिने वर्धते, प्रारम्भिकपदेषु, ये कारकम्पनयः तया अधिकं प्रभाविताः सन्ति, ते अद्यापि मुख्यतया संयुक्तोद्यमकारकम्पनयः सन्ति, येषां मूल्यस्थानानि मध्यतः निम्नपर्यन्तं सन्ति अंत। अद्यत्वे विषयाः बहु भिन्नाः सन्ति।
मध्यतः निम्नपर्यन्तं विपण्यां तीव्रप्रतिस्पर्धायाः अनन्तरं नूतनाः ऊर्जावाहनानि उच्चस्तरीयविपण्ये प्रायः “बुलडोजर”रूपेण द्रुतगत्या प्रविष्टाः सन्ति उच्चस्तरीयविलासिताकारब्राण्ड्, मुख्यतया बीबीए, भिन्न-भिन्न-प्रमाणेन "धमकी" अस्ति विशेषतः चीनस्य घरेलुबाजारे विदेशीयकारकम्पनयः संकटस्य भावः अधिकतया अनुभवन्ति
यथा, आधिकारिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे वैश्विकविपण्ये बीएमडब्ल्यू इत्यस्य सञ्चितविक्रयः १.०९६ मिलियनं वाहनम् आसीत्, यत् वर्षे वर्षे २.३% वृद्धिः अभवत्, परन्तु चीनीयविपण्ये वर्षे ४.२% न्यूनीभूता वर्षे ३७५,९०० वाहनानि यावत् ।
संयोगवशम् अस्मिन् वर्षे प्रथमार्धे मर्सिडीज-बेन्ज्-संस्थायाः वैश्विकविक्रयः कुलम् १.१६८ मिलियनं वाहनम् अभवत्, यत् वर्षे वर्षे ६% न्यूनता अभवत् । तेषु चीनीयविपण्ये विक्रयः ३४१,५०० यूनिट् आसीत्, यत् वर्षे वर्षे ९% न्यूनता अभवत् ।
एतस्य क्षयस्य सम्मुखे बीबीए इत्यनेन वाहन-उत्पादानाम् मूल्यानि अपि भिन्न-भिन्न-अवस्थायां न्यूनीकृत्य अधिक-"कम-"-वृत्त्या उपभोक्तृ-विपण्ये प्रवेशः कर्तव्यः अस्ति तेषां उद्देश्यं समानम् अस्ति यत् न्यूनातिन्यूनं प्रथमं विक्रयणं निर्वाहयितुम्।
अस्मिन् वर्षे प्रथमार्धे बीएमडब्ल्यू इत्यनेन मूल्ययुद्धस्य "तूफानस्य" समीपं गन्तुं क्रमेण उपक्रमः कृतः । अस्मिन् वर्षे मे-मासस्य अन्ते एकः कार-ब्लॉगरः प्रकाशितवान् यत् बीएमडब्ल्यू इत्यनेन सर्वेभ्यः डीलर-भण्डारेभ्यः पत्रं प्रेषितम् यत् विपण्य-पृष्ठभूमिं, घरेलु-ब्राण्ड्-इत्यस्य विशाल-प्रभावं च दृष्ट्वा, तस्य कृते पर्याप्त-सहायता-मुक्ति-नीतयः निर्गन्तुं निश्चयः कृतः bmw 4s भण्डाराः अल्पकालिककठिनतानां सामना कर्तुं व्यापारिणां दबावस्य निवारणे च सहायता।
स्रोतः : weibo स्क्रीनशॉट्
तदनन्तरं केचन माध्यमाः अवदन् यत् अनेकेषां बीएमडब्ल्यू-माडलानाम् मूल्यं बहुधा न्यूनीकृतम् अस्ति, अधुना द्विलक्षात् न्यूनेन मूल्येन क्रेतुं शक्यते ।
क्षणं यावत् वाहन-उपभोक्तृ-विपण्यं हसितम् अभवत्, सर्वे च घरेलु-नवीन-ऊर्जा-वाहनानां धन्यवादं दत्तवन्तः यत् तेभ्यः न्यूनमूल्येन विलासिनी-कार-क्रयणं कर्तुं शक्नुवन्ति स्म
तथापि, विपण्यस्य जयजयकारः बीएमडब्ल्यू इत्यस्य हृदयं दंशितवान्, तस्मिन् एव काले कार-कम्पनी सहसा अवगच्छत् यत् मूल्य-कटाहः केवलं अस्थायीरूपेण एव मात्रां निर्वाहयितुं शक्नोति, दीर्घकालं यावत् ब्राण्ड्-मूल्यं अनिवार्यतया क्षतिं करिष्यति च
फलतः अस्मिन् वर्षे जूनमासस्य अन्ते बीएमडब्ल्यू-कम्पनी क्रमेण मूल्येषु कटौतीं त्यक्तवती ।
जुलैमासपर्यन्तं बीएमडब्ल्यू-संस्थायाः एकवर्षीयस्य "शेयर-सुनिश्चिततायै मूल्य-कमीकरणात्" निवृत्तेः निर्णयः कृतः, "आयतनं न्यूनीकर्तुं मूल्यं स्थिरं च" इति परिवर्तनं कृतम् १२ जुलै दिनाङ्के बीएमडब्ल्यू चीनेन प्रतिक्रिया दत्ता यत् वर्षस्य उत्तरार्धे बीएमडब्ल्यू चीनीयविपण्ये व्यावसायिकगुणवत्तायां ध्यानं दास्यति तथा च विक्रेतृभ्यः निरन्तरं कार्यं कर्तुं समर्थनं करिष्यति। एतेन प्रभाविताः बीएमडब्ल्यू-विक्रेतारः टर्मिनल्-मूल्यानां प्रचारं न्यूनीकृत्य सायकल-मूल्यानि वर्धितवन्तः ।
परन्तु मूल्यवृद्धेः अनन्तरं बीएमडब्ल्यू इत्यस्य सम्पूर्णवाहनउत्पादानाम् विक्रयमात्रा चीनीयविपण्ये न्यूनतया आशावादी दृश्यते।
स्रोतः - बीएमडब्ल्यू चीन
यात्रीकारसङ्घेन प्रकाशितस्य जुलैमासस्य विक्रयदत्तांशस्य अनुसारं तस्मिन् मासे bmw i3 इत्यस्य विक्रयः केवलं ४,०८३ यूनिट् आसीत्, जूनमासे ६,९५२ यूनिट् इत्यस्मात् ४१% न्यूनः अस्मिन् वर्षे अगस्तमासे चीनदेशे बीएमडब्ल्यू इत्यस्य कुलविक्रयः केवलं ३४,८०० वाहनानि एव आसीत्, गतवर्षस्य समानकालस्य तुलने ४२% अधिकं विक्रयः अभवत् ।
अन्येषु शब्देषु मूल्यवृद्धेः अनन्तरं चीनीयविपण्ये बीएमडब्ल्यू-संस्थायाः विक्रयस्य न्यूनतायाः अपि दुर्गतिः अभवत् ।
कः विपण्यं "कर्षितवान्" ?
मूल्यानि न्यूनीकृत्य मूल्यवर्धनस्य बीएमडब्ल्यू इत्यस्य व्यवहारस्य विषये उद्योगः सर्वदा चिन्तितः अस्ति । किन्तु उद्योगे एकमात्रं कारकम्पनी यत् एतादृशं "पुनरावृत्तिः कूर्दनं" कर्तुं शक्नोति सा टेस्ला अस्ति । अधिकांशजनानां bmw इत्यस्य अस्य विचारस्य विषये अतीव जिज्ञासुः अस्ति ।
सितम्बरमासस्य आरम्भे चेङ्गडु-वाहनप्रदर्शनस्य समये यदा बहिः जगतः चिन्ताजनकं मूल्यविषयं वदति स्म तदा बीएमडब्ल्यू-समूहस्य ग्रेटर-चीन-संस्थायाः अध्यक्षः मुख्यकार्यकारी च गाओ क्षियाङ्गः एकदा अवदत् यत् - "वर्तमानं मूल्ययुद्धं कारस्य कृते गम्भीरः विषयः अस्ति निर्मातारः, उपभोक्तारः, व्यापारिणः च it’s unhealthy and unsustainable.”
उपभोक्तृणां कृते अस्वस्थं वा इति विषये अहम् अत्र किमपि निर्णयं न करिष्यामि, परन्तु यत् निश्चितं तत् अस्ति यत् मूल्ययुद्धानि खलु वाहननिर्मातृणां विक्रेतृणां च कृते “अस्वस्थानि” सन्ति
एकः वाहननिर्माता इति नाम्ना बीएमडब्ल्यू इत्यस्य मूल्ययुद्धात् किञ्चित् "प्रतिक्रिया" अभवत् ।
बीएमडब्ल्यू इत्यस्य वित्तीयप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे तस्य वाहनव्यापारस्य कुलराजस्वं ६३.००९ अरब यूरो आसीत्, यत् पूर्ववित्तवर्षस्य समानकालस्य मोटेन समानम् आसीत्, यदा तु शुद्धलाभः ५.६५६ अरब यूरो यावत् न्यूनीभूतः, वर्षे वर्षे १४.६ प्रतिशताङ्कस्य न्यूनता अभवत् ।
अन्येषु शब्देषु मूल्ययुद्धेन बीएमडब्ल्यू-संस्थायाः विक्रयवृद्धिः महती न अभवत् । अपि च, "भागं सुनिश्चित्य मूल्यनिवृत्तिः" इति कारणेन भण्डाराणां कृते गम्भीरहानिः अभवत्, व्यापारिणः अपि किञ्चित्पर्यन्तं संलग्नाः अभवन् ।
स्रोतः - बीएमडब्ल्यू चीन
अतः अपि रोचकं यत् bmw इत्यस्य मूल्यकमीकरणेन तस्य मित्राणां किञ्चित्पर्यन्तं "लाभप्रदः लाभः" अभवत् ।
यदा अस्मिन् वर्षे जुलैमासे मूल्ययुद्धात् बीएमडब्ल्यू क्रमेण निवृत्ता तदा बीबीए-शिबिरे स्थितौ मर्सिडीज-बेन्ज्-आडी-इत्येतयोः अपि अनुसरणं कृतम् । अनेकाः संयुक्तोद्यमकारकम्पनयः अपि भिन्नप्रमाणेन डुलन्ति । यथा, फोक्सवैगन, टोयोटा, होण्डा, वोल्वो इत्यादीनां बहवः ब्राण्ड्-संस्थाः जुलै-मासात् आरभ्य टर्मिनल्-नीतिषु समायोजनं कर्तुं, टर्मिनल्-छूटं न्यूनीकर्तुं, मूल्येषु अधिकं न्यूनीकर्तुं वा निर्णयं कृतवन्तः
परन्तु ज्ञातव्यं यत् तस्मिन् समये केवलं बीएमडब्ल्यू एव "मूल्ययुद्धात् निर्गन्तुं" गम्भीरः इव आसीत् ।
वास्तविकस्थित्याः आधारेण केवलं bmw इत्यनेन एव वस्तुतः मूल्यं वर्धितम्, अन्येषां ब्राण्ड्-संस्थानां तु मूल्यं बहु न वर्धितम् । अस्य अर्थः अस्ति यत् बीएमडब्ल्यू इत्यनेन मूल्यानि "गम्भीरतापूर्वकं" वर्धयित्वा स्वमित्रेभ्यः अधिकं विपण्यभागं त्यक्तम् ।
अस्मिन् वर्षे अगस्तमासे मर्सिडीज-बेन्ज् चीनस्य यात्रीकारविक्रयः ४९,५०६ यूनिट् आसीत्, मासे मासे ०.१३% न्यूनता अभवत्;
तदनुरूपं यथा पूर्वं उक्तं, अस्मिन् वर्षे अगस्तमासे चीनदेशे बीएमडब्ल्यू इत्यस्य कुलविक्रयः केवलं ३४,८०० वाहनानि एव आसीत् । भवन्तः जानन्ति, अस्मात् पूर्वं बीबीए-शिबिरे बीएमडब्ल्यू-विक्रयः प्रथमस्थाने आसीत् । अन्येषु शब्देषु यदि बीएमडब्ल्यू मूल्ययुद्धात् निवृत्तः भवति तर्हि मर्सिडीज-बेन्ज्, ऑडी च बृहत्तमाः विजेतारः भविष्यन्ति ।
स्रोतः - बीएमडब्ल्यू चीन
संयोगवशं यदा जुलैमासे बीएमडब्ल्यू मूल्ययुद्धात् क्रमेण निवृत्तिम् आरब्धवती तदा केषाञ्चन संयुक्तोद्यमकारकम्पनीनां मनोवृत्तिः अधिकं "अस्पष्टा" अभवत्
२२ जुलै दिनाङ्के गस्गुः अवलोकितवान् यत् उद्योगे प्रचलितानां हाले एव वार्तानां प्रतिक्रियारूपेण यत् "जीएसी टोयोटा मूल्ययुद्धात् निवृत्त्यर्थं बीएमडब्ल्यू इत्यादीनां विलासिता-इन्धन-ब्राण्ड्-इत्यस्य रणनीतिं अनुसृत्य मूल्येषु न्यूनीकरणं न करिष्यति" इति टोयोटा प्रासंगिकमाध्यमेभ्यः प्रतिक्रियाम् अददात् यत् "आधिकारिकरूपेण सः कदापि मूल्ययुद्धात् निवृत्तः भविष्यति इति न उक्तवान्।"
व्यक्तिः इदमपि अवदत् यत् बीएमडब्ल्यू-घटनायां आकस्मिकतया सम्बद्धः अभवत् अपि च जीएसी टोयोटा-माडलस्य प्राधान्यमूल्यानि अद्यापि भविष्यन्ति, परन्तु प्राधान्यमूल्यानि स्थिराः भविष्यन्ति
तस्मिन् समये गस्गू इत्यनेन विश्लेषितं यत् : वर्तमानस्थित्याः न्याय्यतया संयुक्तोद्यमकारकम्पनीनां बहूनां संख्या "मूल्ययुद्धात्" पूर्णतया निवृत्तं कर्तुं चयनं करिष्यति वा इति विषये उत्तरं अधिकं नकारात्मकं भवितुम् अर्हति
इदानीं शिरसि नखं प्रहरति इव ।
"सुवर्णनवः रजतदशः च", एकवारं प्रयतस्व
तस्मिन् एव काले न केवलं विलासिताकारब्राण्ड्, अपितु घरेलु उच्चस्तरीयाः नवीन ऊर्जाकारब्राण्ड् अपि अस्मिन् काले उच्चस्तरीयकारविपण्यस्थानं उन्मत्तरूपेण गृह्णन्ति।
टर्मिनलविक्रयणस्य (बीमामात्रायाः) आँकडानुसारं चीनस्य वाहनस्य टर्मिनलस्य विक्रयः अगस्तमासे १,९३६,७६६ यूनिट् यावत् अभवत्, मासे मासे ९.४% वृद्धिः, वर्षे वर्षे ०.९% मामूली वृद्धिः च अभवत् एतत् प्रथमवारं यत्... चीनदेशस्य वाहनविपण्यं अर्धवर्षं यावत् वर्षे वर्षे न्यूनतायाः अनन्तरं वर्षे वर्षे किञ्चित् वृद्धिं प्राप्तवान् अस्ति।
तेषु नूतन ऊर्जावाहनानां टर्मिनलविक्रयः प्रथमवारं १० लक्षं यूनिट् अतिक्रान्तवान्, १,०११,३६० यूनिट्, मासे मासे १४.३% वृद्धिः, वर्षे वर्षे ४९.८% वृद्धिः, प्रवेशदरः च ५२.२% । अगस्तमासे चीनदेशस्य नूतन ऊर्जावाहनानां विक्रयणस्य, प्रवेशस्य च दरं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।
ली ऑटो अधिकप्रमुखेषु उच्चस्तरीयनवीनऊर्जावाहनब्राण्ड्षु अन्यतमम् अस्ति ।
२४ सेप्टेम्बर् दिनाङ्के ली ऑटो इत्यस्य अमेरिकी-समूहस्य मूल्यं ७.४८% वर्धमानं २३.८ अमेरिकी-डॉलर् यावत् अभवत् । वार्तायां, सितम्बर् १६ तः २२ पर्यन्तं सप्ताहस्य कृते सद्यः एव विमोचिते चीनीय-वाहन-बाजार-आँकडेषु ली ऑटो चीनस्य नूतन-शक्ति-ब्राण्ड्-मध्ये स्वस्य अग्रणी-स्थानं 12,000 यूनिट्-विक्रयमात्रायां निरन्तरं सुदृढं कृतवान् , इदं मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, ऑडी च अतिक्रान्तवान्, ये चिरकालात् प्रबलाः सन्ति, उद्योगविशालकायस्य टेस्ला-संस्थायाः पश्चात् द्वितीयस्थाने अस्ति ।
उद्योगविश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् सेप्टेम्बरमासे ली ऑटो इत्यस्य वितरणस्य मात्रा पुनः ५०,००० वाहनानां अतिरिक्तं भवितुम् अर्हति ।
स्पष्टतया बीएमडब्ल्यू मूल्यवर्धनेन विलासिनीकारशिबिरे लघुस्तरीयं "निर्गममूल्ययुद्धम्" तरङ्गं जनयितुं प्रयतते स्म, परन्तु अन्ते तस्य प्रतिकूलप्रभावः अभवत् । अधुना चीनीयवाहनविपण्ये वक्तुं अधिकारः चीनीयवाहनकम्पनीभिः नियन्त्रितः अस्ति यत् बीएमडब्ल्यू केवलं मूल्ययुद्धात् निवृत्तः अस्ति तथा च तत्क्षणमेव स्वस्य प्रतिहत्याम् अकरोत् यत् तया तरङ्गः अपि उत्पन्नः।
सम्भवतः एतत् एकं कारणं यत् बीएमडब्ल्यू इत्यनेन सेप्टेम्बरमासस्य अन्ते उक्तं यत् अधिकृतविक्रेतारः स्वतन्त्रतया विपण्यस्थित्याधारितं खुदरामूल्यानि निर्धारयिष्यन्ति।
स्रोतः - बीएमडब्ल्यू चीन
तदतिरिक्तं bmw इत्यनेन अस्मिन् समये विक्रेतृभ्यः स्वमूल्यानि निर्धारयितुं यत् कारणं भवति तस्य कारणम् अपि महत्त्वपूर्णसमयबिन्दुस्य कारणेन भवितुम् अर्हति । "सुवर्णनवः रजतदशः च" सर्वदा एव वाहनविपण्यस्य कृते सर्वाधिकं समृद्धाः दिवसाः सन्ति, तथा च ते वाहनकम्पनीनां कृते वार्षिकविक्रयलक्ष्यं प्राप्तुं महत्त्वपूर्णः अवधिः अपि अस्ति
गस्गु इत्यनेन अवलोकितं यत् सेप्टेम्बरमासात् आरभ्य प्रमुखाः कारकम्पनयः शीघ्रं विक्रयं वर्धयितुं पूर्णवर्षस्य विक्रयलक्ष्यं प्राप्तुं च प्रयत्नरूपेण नूतनानि काराः विमोचितवन्तः। अपूर्ण-आँकडानां अनुसारं न्यूनातिन्यूनं ४० तः अधिकाः नवीनाः, नूतनाः, मुखाकृतिः, अथवा नूतनाः उत्पादाः विपण्यां प्रक्षेपिताः सन्ति एषः प्रायः एषः मासः अस्ति यत्र वाहनप्रदर्शनस्य समये विहाय विपण्यां सर्वाधिकं नवीनकाराः सन्ति अत्यन्तं सजीवः इव दृश्यते।
केवलं २० सितम्बर् दिनाङ्के जिक्रिप्टन् ७एक्स्, डेन्जा जेड्९जीटी, डार्क ब्लू एल०७, फैन्टम् #५, बिङ्गो एसयूवी ५-सीट् वर्जन, नूतनं जितु मङ्की किङ्ग्, रुइकी ६ प्रो, तथा च नूतनं ग्राण्ड् चेरोकी इत्यादीनि ८ ब्राण्ड् आसन् ८ नवीनकाराः विपण्यां सन्ति, यस्य मूल्यं ७०,००० तः ५,००,००० युआन् पर्यन्तं भवति ।
तेषु केषाञ्चन कारकम्पनीनां उच्चस्तरीयविपण्यं प्राप्तुं प्रयतमानानां "महत्वाकांक्षा" द्रष्टुं न कठिनम् । यथा, डेन्जा z9gt इत्यस्य मूल्यं 300,000-400,000 युआन् इत्यस्य परिधिमध्ये स्थितम् अस्ति, यत् byd इत्यस्य मिशनं निरन्तरं वर्धमानं गृह्णाति ।
यदा ऑडी, मर्सिडीज-बेन्ज् इत्येतयोः विक्रयः अतिक्रान्तः, सितम्बरमासे नूतनानां कारानाम् गहनप्रक्षेपणेन सह, कारकम्पनयः विक्रयं वर्धयितुं त्वरितवन्तः वार्षिकविक्रयप्रदर्शनस्य दबावेन बीएमडब्ल्यू कृते विक्रेतारः मूल्यानि समुचितरूपेण समायोजयितुं शक्नुवन्ति इति खलु युक्तम् विपण्यस्थित्यानुसारम्।
अतः, bmw इत्यस्य अनन्तरं मूल्यरणनीतिः “अल्पतरः” अथवा “उच्चतरः” भविष्यति वा?
मीडियाद्वारा साक्षात्कारं कृत्वा एकः विक्रेता अवदत् यत् - "अद्यतनमूल्यकमीकरणं मासस्य अन्ते लक्ष्यस्य उपरि अस्माकं उच्चदबावस्य कारणात् अस्ति, अतः छूटः बृहत्तरः भविष्यति मूल्यं च किञ्चित् न्यूनीभवति। लक्ष्यम् अद्यापि न अभवत् सम्पन्नं भवति, तथा च मूल्यं यथाशीघ्रं कर्तुं शक्यते यत् i3 , 3 श्रृङ्खला इत्यादयः मॉडल् सम्प्रति अक्टोबर् मासे नूतनाः मॉडल् बहिः आगमिष्यन्ति तदा मूल्यानि एतावन्तः न्यूनानि न भविष्यन्ति।
अन्येषु शब्देषु, नूतनप्रक्षेपणस्य गतिः, सूचीस्थितिः, विक्रयलक्ष्यं च आधारीकृत्य bmw इत्यस्य वाहनमूल्यानि समये एव समायोजितानि भविष्यन्ति परन्तु भवद्भिः यत् ज्ञातव्यं तत् अस्ति यत् मूल्ययुद्धानां "उपयोक्तृशिक्षायाः" अन्तर्गतं उपभोक्तृणां अवलोकनस्य मूल्याङ्कनस्य च एतावत् धैर्यं न भविष्यति। किन्तु अद्यत्वे विपण्यां एतावन्तः कार-ब्राण्ड्-विकल्पाः सन्ति, अपि च असंख्याकाः व्यय-प्रभाविणः सम्पूर्ण-वाहन-उत्पादाः सन्ति ।
यथा यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः अवदत् यत्, वाहनविपण्ये वर्तमानमूल्यप्रतिस्पर्धा मुख्यतया मूलमूल्यस्य निम्नसीमां प्रत्यक्षतया भङ्गयितुं भवति, न तु "मूल्यं न्यूनीकृत्य मूल्यं वर्धयितुं" इति मॉडलस्य .
मूल्ययुद्धेन बीएमडब्ल्यू विपत्तौ भविष्यति वा इति विषये अल्पकालीनरूपेण बीएमडब्ल्यू वस्तुतः दुविधायां वर्तते। यदा विक्रयणं ब्राण्ड् मूल्यं च स्केलस्य द्वयोः अन्तयोः स्थापितं भवति: यदि भवान् वामभागे गच्छति तर्हि ब्राण्ड् मूल्यं क्षतिग्रस्तं भविष्यति;