2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यापि पोषणपदे अस्ति
यात्रा ५ दिवसाः ४ रात्रयः च यावत् चलितवती, रेलयानेन शीनिङ्ग्-नगरात् आरभ्य कुम्बुम्-मठः, किङ्ग्हाई-सरोवरः, कल्हान्-लवणसरोवरः, अन्ततः दुन्हुआङ्ग्-नगरम् आगतः रेलयाने सर्वेषु कक्षेषु निजस्नानगृहाणि सन्ति, मिशेलिन्-स्तरीयभोजनसेवाः च प्राप्यन्ते । तदतिरिक्तं रेलसेवादले व्यावसायिकरेलप्रबन्धकदलः, ५ अवकाशदूताः, २ यात्राछायाचित्रकाराः च सन्ति ।
एतत् "सिल्क रोड् ड्रीम एन्जोय" इति पर्यटनरेलयानस्य आधिकारिकं परिचयम् अस्ति तदनुरूपं तस्य टिकटमूल्यं अपि अत्यन्तं महत् अस्ति, यत् २४,९९९ युआन् तः १०९,९९९ युआन् पर्यन्तं भवति । तदपि चाइना न्यूज वीकली इत्यनेन ज्ञातं यत् टिकटविक्रयस्य एप्लेट् इत्यत्र अस्याः यात्रायाः अक्टोबर् मासे विक्रयकार्यक्रमः विक्रीतः इति दर्शितम्।
चित्रे "सिल्क रोड् ड्रीम क्रूज्" इति दृश्यते । चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त
"सिल्क रोड् ड्रीम क्रूज" इत्यस्य आपूर्तिः माङ्गं अतिक्रमति इति एकान्तप्रकरणं नास्ति। वस्तुतः ग्रीष्मकालीनावकाशात् आरभ्य "न्यू ओरिएंटल एक्स्प्रेस्", "हुलुन्बुइर्", "लिण्डु" इत्यादीनां उच्चस्तरीयरेलपर्यटनपरियोजनानां टिकटविक्रयणं तनावस्य स्थितिः अस्ति एतेषां रेलयानानां सर्वेषां भाडा प्रतिव्यक्तिं २०,००० युआन् अधिकं भवति, तेषु यात्रिकक्षमता अल्पा भवति, उच्चस्तरीययात्रासेवानुभवः च प्राप्यते ।
अन्तिमेषु वर्षेषु चीनदेशे तारा-मूल्याङ्कितानां होटेलानां तुल्यविन्यासयुक्ताः उच्चस्तरीयाः रेलयात्राः शान्ततया उद्भूताः, येन केषाञ्चन जनानां कृते नूतनः यात्राविकल्पः अभवत्
“रेलमार्गेण धावति क्रूज् जहाजम्”
अन्तिमेषु वर्षेषु विपण्यां उच्चस्तरीयपर्यटनरेलयानानां विशेषपर्यटनरेलयानानां वा संख्या वर्धमाना अस्ति, परन्तु उच्चस्तरीयरेलयात्रानुभवस्य मूल्याङ्कनं सर्वदा मिश्रितं भवति
एकदा नेटिजन गुआङ्ग्वाङ्ग इत्यनेन एकेन निश्चितेन ब्राण्डेन आरब्धस्य उच्चस्तरीयस्य पर्यटनरेलपरियोजनायाः अनुभवः कृतः, यस्य मूल्यं प्रतिव्यक्तिं २०,००० युआन् इत्यस्मात् अधिकं भवति तथापि तस्याः मतं यत् उच्चयात्राशुल्केन अपेक्षितं उच्चगुणवत्तायुक्तं सेवानुभवं न आनयति सा अवदत् यत् रेलयाने भोजनं स्नानं च अत्यन्तं त्वरितम् इव भासते, यात्रासूचौ रेलयानानां बसयानानां च मध्ये नित्यं स्थानान्तरणस्य आवश्यकता आसीत्, येन मूलतः अपेक्षितं तारा-रेटेड् आनन्दं तनावपूर्णं "विशेषबल"-शैल्याः भ्रमणं कृतम्
तस्याः वर्णनानुसारं विशेषयानं हरितरेलयानात् परिणतम् अतः कार्यकाले रेलयानेन उत्पद्यमानः कोलाहलः अपरिहार्यः अस्ति । यदा सा उपरितनशय्यायां सुप्तवती तदा पार्श्वे स्थितात् निजकक्षात् खर्राटं स्पष्टतया श्रूयते स्म । तदतिरिक्तं यात्राकाले रेलयानेन गमनस्य अतिरिक्तं अधिकांशेषु दर्शनीयस्थलेषु यात्रिकाणां बसयानेषु स्थानान्तरणं आवश्यकं भवति यतः गन्तव्यस्य विशालतायाः कारणात् एकस्मिन् यात्रायां पञ्चषड्घण्टाः यावत् बसयानेन गमनम् असामान्यं न भवति यात्रिकाः प्रायः विशेषरेलयानं प्रति प्रत्यागन्तुं पूर्वं १ तः ३ दिवसान् यावत् रेलयानात् अवतरन्ति, अतः तेषां रेलयानात् अवतरितुं, बसयानं प्रति परिवर्तनं, स्टेशने प्रतीक्षां कर्तुं, पुनः विशेषरेलयाने आरुह्य गन्तुं च बहुधा परिवर्तनं करणीयम्
ग्वाङ्ग्वाङ्ग् चीन न्यूज वीकली इत्यस्मै अवदत् यत् सम्प्रति अन्येषां उच्चस्तरीयपर्यटनरेलयानानां अनुभवं कर्तुं तस्याः योजना नास्ति।
अवश्यं प्रत्येकं यात्रिकानुभवं समानं न भवति। बोर्डिंग् बारस्य मुख्यकार्यकारी लियू जियानबिन् चीनदेशे अधिकांशं उच्चस्तरीयपर्यटनरेलयानं गृहीतवान् यदा चाइना न्यूज वीकली इत्यनेन साक्षात्कारः कृतः तदा सः अधुना एव कुन्मिङ्ग्तः लाओस्नगरं प्रति प्रस्थायमाणायाः "स्टारलाइट् लान्मेई" इति पर्यटनरेलयाने आरुह्य आसीत्
लियू जियान्बिन् इत्यस्य दृष्ट्या उच्चस्तरीयाः रेलयानानि "रेलमार्गेण चालितानि क्रूज-जहाजानि" इव सन्ति यद्यपि ते क्रूज-जहाजानां इव विशालाः न सन्ति तथापि स्थले केचन अद्वितीयाः गन्तव्यस्थानानि प्राप्तुं शक्नुवन्ति "एकदा रेलयानं तृणभूमिं गच्छति स्म, वयं शैम्पेनं पिबन्तः खिडकीपार्श्वे रात्रिभोजनं कृतवन्तः, सूर्यास्तं शनैः शनैः तृणभूमिं प्रति मज्जन्तं पश्यन्तः, अस्तं गच्छन् सूर्यस्य पश्चात्प्रकाशः च तिर्यक् आसीत् । तस्मिन् क्षणे भावः विशेषतया अविस्मरणीयः आसीत् उक्तवान् ।
लियू जियान्बिन् उच्चस्तरीयपर्यटनरेलपरियोजनया यात्रां कृतवान् । चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त
लियू जियान्बिन् इत्यनेन उक्तं यत् केषुचित् विशालेषु गन्तव्यस्थानेषु, भवेत् तत् कारयानेन वा चार्टर्डकारेन वा, यात्रायाः कालखण्डे क्लान्ततां, असुविधां च अवश्यमेव आनयिष्यति। तस्य विपरीतम् रेलयात्रा तुल्यकालिकं आरामदायकं विकल्पं प्रददाति : पर्यटकाः दिवा अन्वेषणं कृत्वा रात्रौ भोजनं कर्तुं विश्रामं च कर्तुं रेलयानं प्रति आगत्य रेलयानं चलहोटेलरूपेण परिणमयितुं शक्नुवन्ति
उच्चस्तरीयः यात्रारेलभोजनागारः । फोटो/लियू जियानबिन्
"चीनदेशे अद्यापि एषः यात्रायाः तुल्यकालिकः नूतनः मार्गः अस्ति, पर्यटनसंसाधनं च तुल्यकालिकरूपेण दुर्लभम् अस्ति। केचन टिकटमूल्यानि वस्तुतः एतस्य दुर्लभतायाः मूल्यं ददति।
शङ्घाई ज़िंगजिंग पर्यटन कम्पनी लिमिटेड (अतः परं "जिंगजिंग पर्यटन" इति उच्यते) "सिल्क रोड ड्रीम" तथा "हुलुन् बुइर्" पर्यटन रेलयानानां संचालकः अस्ति झिंगजिंग पर्यटनस्य प्रभारी प्रासंगिकः व्यक्तिः चीन न्यूज वीकली इत्यस्मै अवदत् यात्रायाः पूर्वं यात्रायाः सज्जतां करिष्यति। यात्रायाः समये रेलयाने व्यावसायिकसेवाः २४ घण्टाः प्रदातुं शक्नुवन्ति यदि यात्रायाः समये अतिथिस्य जन्मदिनम्, विवाहस्य वार्षिकोत्सवः इत्यादयः सन्ति तर्हि ते समर्पितं उत्सवसमारोहस्य व्यवस्थां करिष्यन्ति।
कः बिलस्य पादं करोति ?
अतः, उच्चरेलभाडानां पृष्ठतः कः बिलम् अङ्कयति ?
क्षिंगजिंग पर्यटनस्य प्रभारी प्रासंगिकः व्यक्तिः चीन न्यूज वीकली इत्यस्मै अवदत् यत् तेषां कृते "हुलुन्बुइर्" इत्यस्य यात्रिकस्रोतस्य आँकडानि कृताः the top three , guangzhou, hangzhou, chengdu and nanjing इत्येतयोः निकटतया अनुसरणं कृतम् । सर्वेषु पर्यटकेषु ३१ तः ४५ वयसः मध्यमवयस्काः मुख्यग्राहकसमूहः सन्ति, तदनन्तरं ६५ वर्षाधिकाः वृद्धाः सन्ति । तदतिरिक्तं स्त्रीयात्रिकाणां संख्या पुरुषाणाम् अपेक्षया अधिका भवति । हाङ्गकाङ्ग, मकाओ, ताइवानदेशेभ्यः यात्रिकाणां मध्ये विदेशीययात्रिकाणां मध्ये हाङ्गकाङ्ग-देशे सर्वाधिकं यात्रिकाः सन्ति, सर्वाधिकं दक्षिणपूर्व-एशिया-देशस्य मलेशिया-देशेभ्यः सन्ति
प्रभारी व्यक्तिः अपि अवदत् यत् अस्मिन् वर्षे जुलैमासे एव कार्यं आरब्धं "सिल्क रोड् ड्रीम क्रूज्" मुख्यग्राहकसमूहः अस्ति यतोहि एषः ग्रीष्मकालीनावकाशः अस्ति।
रेशममार्गस्य स्वप्नकारस्य २७० डिग्री दृश्यं दृश्यते । चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त
झेजियांग हुआयुन् संस्कृतिः पर्यटनसमूहः "नवीन प्राच्य एक्स्प्रेस्" तथा "लिण्डु" पर्यटनरेलयोः एजेण्टेषु अन्यतमः अस्ति, समूहस्य अध्यक्षस्य सहायकः लुओ यान् चीन न्यूज वीकली इत्यनेन सह साक्षात्कारे अवदत् यत् यतः यात्रा उत्पादस्य यात्रासूची of high-end tourist trains is usually relatively long, इदं दीर्घं भवति, अतः यात्रिकाणां अवकाशसमये आर्थिकक्षमतायां च कतिपयानि आवश्यकतानि सन्ति ।
"पर्यटनरेलयानानां वर्तमानः यात्रीसमूहः मुख्यतया मध्यमवयस्काः वृद्धाः च जनाः सन्ति। एतत् विपण्यचयनस्य परिणामः अस्ति, न तु संचालकस्य जानी-बुझकर विकल्पः। वयं अधिकान् युवान् यात्रिकान् आकर्षयितुं अपि आशास्महे, परन्तु वर्तमानदत्तांशैः न्याय्यं चेत्, अद्यापि अनुपातः तुल्यकालिकरूपेण अल्पः एव अस्ति" इति सा अवदत्।
तदतिरिक्तं चाइना न्यूज वीकली इत्यनेन ज्ञातं यत् न तु "सिल्क रोड् ड्रीम क्रूज्", "हुलुन् बुइर् क्रूज्", अथवा "लिण्डु क्रूज्" अथवा "न्यू ओरिएंटल एक्स्प्रेस्" इत्यनेन राष्ट्रियदिवसस्य अवकाशस्य परितः विशेषयोजना वा समायोजनं वा कृतम् लुओ यान् इत्यनेन उक्तं यत् तेषां ग्राहकसमूहाः प्रायः कार्यसमयेन प्रतिबन्धिताः न भवन्ति, पर्यटनरेलयानानां यात्रासूची च रेलयानानां समयसूचनायाः आधारेण निर्धारिता भवति, प्रत्येकं रेलयानं स्थापितसमयसूचनानुसारं प्रस्थाय आगमिष्यति च।
jinlv.com इत्यस्य संस्थापकः wei changren इत्यनेन china news weekly इत्यस्मै उक्तं यत् वर्तमानकाले विपण्यां विद्यमानाः अधिकांशः उच्चस्तरीयाः रेलयानस्य उत्पादाः स्थानीयरेलवेब्यूरोभिः प्रक्षेपिताः सन्ति, प्रासंगिकसांस्कृतिकपर्यटनसंस्थाभिः सह सहकारेण च संचालिताः सन्ति।
सः अवदत् यत् पर्यटनरेलयानानां वास्तविकसञ्चालने सामान्यतया स्थानीयरेलवेब्यूरोः रेलयानानां सुरक्षितसञ्चालनस्य, वाहनसंशोधननिवेशस्य, प्रेषणस्य च उत्तरदायी भवन्ति, यदा तु सांस्कृतिकपर्यटनसंस्थाः उत्पादवितरणं उच्चगुणवत्तायुक्तं पर्यटनसेवाप्रदायं च प्रदातुं केन्द्रीभवन्ति मन्यते यत् एतत् सहकार्यप्रतिरूपं द्वयोः पक्षयोः व्यावसायिकलाभानां पूर्णं क्रीडां दातुं शक्नोति।
उदाहरणार्थं, "हुलुन्बुइर्" चीनरेलवे हार्बिन् ब्यूरो समूहकम्पनी लिमिटेड् तथा हुलुन्बुइर् सिटी इत्यनेन संयुक्तरूपेण संचालितं भवति "सिल्क रोड ड्रीम" चीन रेलवे किङ्ग्हाई-तिब्बत समूह कम्पनी लिमिटेड् तथा जिंग्जिंग पर्यटन इत्यनेन संयुक्तरूपेण प्रारब्धम् अस्ति तथा "नवीन प्राच्य एक्स्प्रेस्" चीन रेलवे उरुमकी ब्यूरो द्वारा संचालित है झेजियांग हुआयुन सांस्कृतिक पर्यटन समूह कं, लिमिटेड द्वारा निर्मित, झेजियांग हुआयुन सांस्कृतिक पर्यटन समूह एजेण्ट संचालकों में एक है।
किं लाभप्रदं भवितुम् अर्हति ?
रेलवेब्यूरो-सांस्कृतिकपर्यटनसमूहानां च सहकार्यस्य प्रमाणं भिन्नं भवति । "नवीन प्राच्य एक्स्प्रेस्" इत्येतत् उदाहरणरूपेण गृहीत्वा उरुमकी रेलवे ब्यूरो इत्यनेन बाह्यनिविदापद्धतिः स्वीकृता, तथा च अनेकेषां सांस्कृतिकपर्यटनसमूहानां बोलीपत्रे भागं ग्रहीतुं अनुमतिः दत्ता प्रत्येकं कम्पनी सफलतया बोलीं कृत्वा विशिष्टं पाली संचालितुं अधिकारं प्राप्स्यति। अवश्यं, एतस्य अपि अर्थः अस्ति यत् "नवीन प्राच्य-एक्सप्रेस्" इत्यस्य वार्षिकसञ्चालन-आवृत्तिः बहुभिः भिन्न-भिन्न-सञ्चालकैः विभक्ता वा क्रमेण वा भवितुं शक्नोति
लुओ यान् चीन न्यूज वीकली इत्यस्मै अवदत् यत् हुआयुन् सांस्कृतिकपर्यटनसमूहः वर्षे पूर्णे "न्यू ओरिएंटल एक्स्प्रेस्" इत्यस्य परिचालनभागस्य प्रायः ७०% भागं धारयति
परन्तु उद्योगस्य एकः अन्तःस्थः चीन न्यूज वीकली इत्यस्मै अवदत् यत् बहुविधसञ्चालकानां अस्तित्वस्य अर्थः अस्ति यत् परस्परं पूर्णतया सुसंगतसेवामानकान् प्रदातुं कठिनम् अस्ति। यदि कस्यचित् संचालकस्य दीर्घकालीनसञ्चालनस्य योजना नास्ति तथा च अल्पकालीनहितेषु अत्यधिकं केन्द्रितः अस्ति तर्हि सः व्ययस्य कटौतीं कर्तुं लाभं च वर्धयितुं न्यूनमूल्यानां होटलानां वा न्यूनसेवामानकानां वा चयनं कर्तुं शक्नोति एषः व्यवहारः न केवलं पर्यटकानां महत्त्वपूर्णहितं क्षतिं करोति, अपितु सम्पूर्णे पर्यटनरेलयाने अपि नकारात्मकं प्रभावं करोति ।
यात्रिकाणां कृते अनुभवे किञ्चित् अनिश्चितता भवति यतोहि ते कस्य कम्पनीयाः विमानस्य क्रयणं कुर्वन्ति इति गारण्टी नास्ति अनेन विपण्यां "न्यू ओरिएंटल एक्स्प्रेस्" उत्पादानाम् मिश्रितसमीक्षाः अपि अभवन् ।
तस्मिन् एव काले एतादृशाः उच्चस्तरीयाः पर्यटनरेलयानाः लाभप्रदाः भवितुम् अर्हन्ति वा इति वर्तमानकाले जनसन्धानस्य केन्द्रेषु अन्यतमं जातम् । एतादृशानां रेलयानानां लाभप्रदता विविधकारकैः सह निकटतया सम्बद्धा इति अवगम्यते, येषु अधिवासः महत्त्वपूर्णः सूचकः अस्ति ।
ज़िंग्जिङ्ग् पर्यटनस्य प्रभारी व्यक्तिः चीन न्यूज वीकली इत्यस्मै अवदत् यत् "हुलुन्बुइर्" इति पर्यटनरेलयानं हार्बिन्-हैलार्-योः मध्ये वर्षद्वयात् आगत्य आगत्य प्रचलति, यत्र औसत-आवासस्य दरः ८०% अस्ति अस्मिन् वर्षे जुलै-मासस्य ६ दिनाङ्के आधिकारिकतया "सिल्क रोड् ड्रीम्" इति पर्यटनरेलयानस्य आरम्भात् आरभ्य मासद्वयाधिकेषु औसत-कब्ज-दरः ७५% यावत् अभवत्, अतः "इण्टरनेट्-सेलिब्रिटी-रेलगाडी" अभवत्, यत्र पर्यटकाः प्रवेशं कर्तुं त्वरन्ति
लुओ यान् इत्यनेन अपि उक्तं यत् "ओरियन्ट् एक्स्प्रेस्" "लिण्डु" इत्येतयोः द्वयोः अपि लाभः प्राप्तः अस्ति । "'ओरियन्ट् एक्स्प्रेस्' प्रथमवर्षे एव निश्चितरूपेण हानिम् अकरोत्। यतः इदानीं एव विपण्यां प्रविष्टवती, तस्मात् विपणनप्रचारव्ययस्य निश्चितराशिं निवेशयितुं आवश्यकता आसीत्, परन्तु शीघ्रमेव लाभप्रदतां प्राप्तवान्।
सा दर्शितवती यत् एतादृशानां उच्चस्तरीयपर्यटनरेलयानानां कृते रिक्ताः आसनानि कस्यापि संचालकस्य उपरि पर्याप्तं दबावं जनयन्ति। "रेलवे प्रशासनेन सह अस्माकं सहकार्यं सम्पूर्णस्य रेलयानस्य चार्टर्िंग् इत्यस्य आधारेण अस्ति, यस्य अर्थः अस्ति यत् अन्ते एतानि आसनानि विक्रेतुं शक्यन्ते वा इति न कृत्वा, अस्माभिः यथा सम्मतं तथा रेलवे प्रशासनाय पूर्णं टिकटमूल्यं दातव्यम्।
रेलवे ब्यूरो इत्यस्य कृते लाभप्रदतायाः विषयः आर्थिकलेखा अस्ति यस्य दीर्घकालीनविचारस्य आवश्यकता वर्तते ।
उच्चस्तरीयपर्यटनरेलयानानां नवीनीकरणप्रक्रियायां महत् निवेशस्य आवश्यकता भवति । "नवीन प्राच्य एक्स्प्रेस्" उदाहरणरूपेण गृहीत्वा, तस्य शरीरस्य परिवर्तनं एकवर्षं यावत् चलितवान्, तस्य मूल्यं च 48 मिलियन युआन् अभवत्, मृदुसज्जायाः मूल्यं 2 मिलियन युआन् आसीत्, समग्रं परिवर्तनस्य मूल्यं च 50 मिलियन युआन् अतिक्रान्तम् । नवीनीकरणस्य उच्चव्ययः रेलयानानां प्रारम्भिकपदे महतीं आर्थिकदबावे स्थापयति स्म ।
परन्तु लुओ यान् इत्यस्य मतं यत् लाभस्य मूल्याङ्कनं कुर्वन् रेलवेब्यूरो केवलं रेलयानस्य नवीनीकरणस्य व्ययस्य अवलोकनं कर्तुं न शक्नोति, अपितु स्थूलस्तरस्य आर्थिकलाभानां विषये अपि व्यापकरूपेण विचारस्य आवश्यकता वर्तते, यत्र पर्यटनरेलयानानां स्थानीय अर्थव्यवस्थायां वर्धनप्रभावः अपि अस्ति
सा अपि उल्लेखितवती यत् सामान्यपरिस्थितौ एतादृशानां उच्चस्तरीयपर्यटनरेलयानानां सेवाजीवनं ८ तः १० वर्षाणि यावत् भवति अस्मिन् काले रेलयानानां मूल्यह्रासः अन्यसम्पत्त्याः हानिकारकसमस्याः च अनिवार्यतया भविष्यन्ति। अतः प्रभावीसञ्चालनकालस्य अधिकतमं आर्थिकलाभं सुनिश्चित्य संचालकैः रेलयानानां परिचालनजीवनस्य सावधानीपूर्वकं योजना करणीयम्।
सजातीय प्रतिस्पर्धात्मक दबाव
उच्चस्तरीययात्रारेलयानानां विदेशेषु शतशः वर्षाणां इतिहासः अस्ति, यत्र परिपक्वविपणयः, उच्चजनस्वीकृतिः च अस्ति तथापि चीनदेशे अद्यापि ते शैशवावस्थायां सन्ति, सम्प्रति उपभोक्तृकृषेः चरणे सन्ति
वी चाङ्गरेन् इत्यनेन दर्शितं यत् वर्तमानविपण्यप्रतिक्रियायाः आधारेण विपण्यां उच्चस्तरीयपर्यटनरेलयानानां समग्रमूल्यांकनं स्वीकार्यम् अस्ति, परन्तु अद्यापि महत्त्वपूर्णसुधारस्य स्थानं वर्तते, यत् मुख्यतया द्वयोः प्रमुखयोः पक्षयोः प्रतिबिम्बितम् अस्ति: प्रथमं, जहाजे सेवाः, यतः यात्रिकाः स्वाभाविकतया उच्चस्तरीयपर्यटनसेवानां सह सम्बद्धाः भविष्यन्ति पञ्चतारकहोटेलमानकैः सह तुलनां कृत्वा, अतः जहाजे स्थितानां कर्मचारिणां सेवागुणवत्तायां सुधारः, भोजनस्य अनुभवस्य अनुकूलनं इत्यादिषु विकासात्मका दिशा अभवत् तथा यात्रानियोजनं गन्तव्यस्थाने रेलयानस्य आगमनानन्तरं पर्यटकानाम् रेलयानात् बहिः क्रियाकलापानाम् व्यवस्था भवति तथा च यात्रिकाणां अपेक्षाः आवश्यकताः च उत्तमरीत्या पूर्तये यात्रासूचीनिर्माणं निरन्तरं सुधारयितुम् नवीनतां च कर्तुं आवश्यकम्।
लियू जियान्बिन् इत्यनेन अपि दर्शितं यत् यात्रा मूलतः एकः व्यापकः सम्पूर्णः च अनुभवः अस्ति, उच्चस्तरीययात्रारेलयानानां भाडा च वस्तुतः रेलयानस्य अन्तः बहिश्च सर्वाणि सेवानि आच्छादयति। यदि कार-अन्तर्गत-सेवाः उच्चस्तरं प्राप्तुं शक्नुवन्ति चेदपि, कार-बाह्य-सेवानां समर्थन-स्तरं प्रायः कठिनं भवति । यथा, केचन पर्यटनस्थलानि चरमऋतुषु अधिकं शुल्कं दातुं इच्छन्ति चेदपि ते तदनुरूपसेवागुणवत्तां प्राप्नुवन्ति इति सुनिश्चितं कर्तुं कठिनम्
क्षिंगजिंग पर्यटनस्य प्रभारी प्रासंगिकः व्यक्तिः अपि दर्शितवान् यत् उच्चस्तरीयपर्यटनरेलयानानां सम्मुखे वर्तमानव्यावहारिकचुनौत्यं अस्ति यत् एतादृशं "नवं उत्पादं" स्वीकुर्वितुं विपण्यं निश्चितं समयं दातुं आवश्यकम्, तथा च यतः अस्ति been no similar products in the domestic market in the past, there are many challenges in product design and how to create just the right “उच्च-अन्त-इन्द्रियस्य” दृष्ट्या अद्यापि दीर्घः मार्गः अस्ति
ज्ञातव्यं यत् पर्यटनविपण्यस्य निरन्तरविकासेन सह यात्रिकाणां विशेषपर्यटनरेलयानानां माङ्गल्यं वर्धमानं जातम् अस्ति यत् निकटभविष्यत्काले अधिकांशः प्रमुखाः पर्यटनप्रान्ताः तदनुरूपं मध्यभागे प्रक्षेपणं करिष्यन्ति इति अपेक्षा अस्ति -तः उच्चस्तरीयपर्यटनसेवाः विपण्यमागधां पूरयन्तु।
लुओ यान् इत्यनेन अपि उल्लेखः कृतः यत् सम्प्रति कतिपयानि मध्यतः उच्चस्तरीयाः रेलयानानि नवीनीकरणस्य उन्नयनस्य च चरणे सन्ति अथवा विमोचनं कर्तुं प्रवृत्ताः सन्ति उदाहरणार्थं शेन्याङ्ग-युन्नान्-नगरयोः नूतनाः रेलयानानि प्रक्षेपितानि भविष्यन्ति
सा मन्यते यत् विपण्यां मध्यमतः उच्चस्तरीयपर्यटनरेलयानानां संख्यायाः वृद्ध्या उपभोक्तृभ्यः अधिकाः विकल्पाः भविष्यन्ति, अधिकतया उचितमूल्येषु उच्चगुणवत्तायुक्तसेवानां आनन्दं च लब्धुं शक्नुवन्ति। "यदा उपभोक्तृणां कृते विपण्यां विविधानि पर्यटनरेलानि सन्ति तदा मूल्यनिर्धारणशक्तिः क्रमेण विपण्यां स्थानान्तरिता भविष्यति।"
अवश्यं यदा अधिकाधिकाः उच्चस्तरीयाः पर्यटनरेलपरियोजनाः विपण्यां प्लावन्ति तदा तस्य अर्थः अपि अस्ति यत् संचालकाः सजातीयप्रतिस्पर्धायाः दबावस्य सामना करिष्यन्ति। यथा, यद्यपि अस्मिन् वर्षे नवनिर्मितं "पाण्डा" पर्यटनरेलयानं मध्यतः उच्चस्तरीयं यावत् स्थितम् अस्ति तथापि तस्य उपरेखाः "नवीन प्राच्य एक्स्प्रेस्" इत्यनेन सह अतिव्याप्ताः सन्ति, येन "नव प्राच्य एक्स्प्रेस्" इत्यस्य केचन विमानयानानि भवन्ति प्रभावितं भवितुं रिक्तस्थानानि च सन्ति। लुओ यान् इत्यस्य मतं यत् एतस्य प्रतिस्पर्धात्मकदबावस्य अर्थः संचालकानाम् स्थानीयरेलवेब्यूरोणां च कृते नवीनचुनौत्यं भवति।
लेखकः चेन शुलियनः