समाचारं

यात्रासंस्थाः "दारिद्र्यस्य कृते रोदन्ति", परन्तु ओटीए-संस्थाः महत् लाभं प्राप्नुवन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यूयं मूल्यानां तुलनां आरभन्ते, अहं न्यूनतममूल्यं यस्य सः उद्धृत्य स्थापयिष्यामि।" .सहकारिभिः सह संवादं कृत्वा सः अवाप्तवान् यत् सः एव एतादृशं वस्तु सम्मुखीभवति इति ।

एकः भ्रमणमार्गदर्शकः अपि आक्रोशितवान् यत् अस्मिन् वर्षे तस्य यात्रासंस्था ४०,००० युआन् अधिकं मूल्यस्य समूहं स्वीकृत्य "केवलं ७०० युआन् कृतवान्" इति ।

"अस्मिन् वर्षे पर्यटन-उद्योगः एतादृशे दुःखद-स्थितौ अस्ति। उद्योगः अत्यन्तं संलग्नः अस्ति, ते सर्वे मूल्यानां तुलनां कर्तुं अत्र सन्ति" इति एकः पर्यटन-अभ्यासकः आक्रोशितवान्।

यात्रासंस्थानां अधिकाधिकं कठिनपरिस्थित्याः भिन्नाः ओटीए-मञ्चानां वित्तीयप्रतिवेदनानि बहु उत्तमाः सन्ति ।

अस्मिन् वर्षे द्वितीयत्रिमासे ctrip इत्यस्य शुद्धराजस्वं १२.८ अरब युआन् आसीत्, यत् वर्षे वर्षे १४% वृद्धिः अभवत्, मूलकम्पन्योः कारणं शुद्धलाभः च प्रायः ३.८३३ अरब युआन् आसीत्, यत् वर्षे वर्षे ५०७.४५ वृद्धिः अभवत् %.

अस्मिन् एव त्रैमासिके टोङ्गचेङ्ग् ट्रैवल इत्यनेन द्वितीयत्रिमासे ४.२५ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ४८.१% वृद्धिः अभवत्, येन एकत्रिमासिकराजस्वस्य अभिलेखः उच्चतमः अभवत् ६०% वर्षे वर्षे टुनिउ इत्यस्य शुद्धलाभः द्वितीयत्रिमासे ४३ मिलियन युआन् यावत् अभवत्, यदा तु गतवर्षस्य समानकालस्य केवलं २२०,००० युआन् आसीत् ।

होटलानि ओटीए-मञ्चाः च अधिकसूक्ष्मसम्बन्धेन प्रतिस्पर्धायाः सहकार्यस्य च युगे प्रविशन्ति।

सितम्बरमासस्य आरम्भे हुआझू समूहस्य संस्थापकस्य मुख्यकार्यकारी च जी क्यूई इत्यस्य आन्तरिकनिबन्धे होटेल्-ओटीए-योः मध्ये हितविग्रहं दर्शितम् आसीत् यत् अनेके भण्डाराः समूहस्य विद्यमानसदस्यानां केन्द्रीयचैनलेषु च अत्यधिकं निर्भराः सन्ति, तथा च क्रमेण ग्राहकस्य विक्रयणं नष्टम् अस्ति क्षमता।

फलतः भण्डारप्रबन्धकाः कार्यप्रदर्शनस्य दबावेन ओटीए-संस्थाभ्यः कब्जादरस्य कृते विविधाः लाभाः दत्तवन्तः, "मूल्यानि सदस्यतामूल्यापेक्षया न्यूनानि आसन्" फलतः भण्डारस्य आदेशानां बृहत् भागः ओटीए-संस्थाभ्यः आगतः .

यदि एतादृशं कार्यं भवति तर्हि होटेलस्य लाभः अनिवार्यतया क्षीणः भविष्यति यत् एतत् मूल्यनिर्धारणशक्तिं त्यक्तुं तुल्यम् अस्ति, यत् स्पष्टतया होटेलस्य दोषः अस्ति। वस्तुतः होटेल्-ओटीए-योः विवादाः किमपि नवीनं न सन्ति ।

२०१५ तमे वर्षे हुआझू इत्यनेन सीट्रिप् इत्यादिभिः अनेकैः ओटीए-मञ्चैः सह सहकार्यं समाप्तम् यतः ओटीए इत्यनेन हुआझू-संस्थायाः आधिकारिकजालस्थलस्य मूल्य-अनुकूलन-सिद्धान्तस्य उल्लङ्घनं कृत्वा "अन्ततः मध्यस्थ-मूल्यानां क्रमेण सहकार्यं बाधितं जातम् company ओटीए-संस्थायाः मूल्यानां पुनः समायोजनं कृत्वा विवादः समाप्तः ।

अतः अस्मिन् वर्षे पुनः पक्षद्वयस्य विग्रहः किमर्थं प्रवृत्तः ? द्वितीयत्रिमासे प्रथमार्धे च घरेलुहोटेलसूचीकृतकम्पनीभिः प्रकाशितानां वित्तीयप्रतिवेदनानां आधारेण उच्चस्तरीयहोटेलानां होटेलशृङ्खलानां च कष्टं न भवति, परन्तु क्रमेण संकटः उद्भूतः।

अस्मिन् वर्षे प्रथमार्धे अटूर्, हुआझु, जिन्जियाङ्ग, बीटीजी होटेल् इत्येतयोः व्यापक एडीआर (औसतदैनिककक्षदरः) सर्वेषां वर्षे वर्षे न्यूनता अभवत् यथा यथा उद्योगः वर्धते तथा तथा होटलानि स्वाभाविकतया ओटीए-मञ्चाः स्वस्य जेबतः यत् राजस्वं गृह्णन्ति तस्मिन् अधिकं ध्यानं दास्यन्ति अस्मिन् वर्षे द्वितीयत्रिमासे ctrip इत्यस्य आवास-बुकिंग्-आयः ५.१ अरब युआन् आसीत्, यत् वर्षे वर्षे २० इत्येव वृद्धिः अभवत् % तथा मासे मासे १४% वृद्धिः भवति ।

ई-वाणिज्य-उद्योगः इव पर्यटन-उद्योगः अपि मौनेन मूल्ययुद्धे प्रवृत्तः अस्ति ।

मार्केट्-रिपोर्ट्-अनुसारं meituan इत्यस्य पृष्ठभागस्य मूल्य-अनुसरण-प्रणाली अस्ति एकदा प्रणाली ज्ञायते यत् मञ्चस्य मूल्यं ctrip इत्यादीनां ota-मञ्चानां मूल्यात् अधिकं भवति तदा स्वयमेव मूल्यं सम्पूर्णे संजाले न्यूनतममूल्ये परिवर्तयिष्यति

वर्णमालासूचौ (id: wujicaijing) ज्ञातवान् यत् ctrip’s zhixing app इत्यस्मिन् होटलवर्गाः प्रत्यक्षतया पृष्ठे मूल्यानां तुलनां करिष्यन्ति, “tongcheng xxx yuan, so-and-so xxx yuan, and elong xxx yuan.

पर्यटन-उद्योगः स्वस्य आकर्षणं तीव्रं कुर्वन् अस्ति, सः मूल्यवर्धनं विना मात्रा-वृद्धेः चक्रं प्रविशति ।

“अस्मिन् ग्रीष्मकालस्य अवकाशः यूनिट् मूल्यस्य, अधिवासस्य दरस्य च विषये अस्ति” इति गुआङ्गडोङ्ग-नगरस्य एकः विला-होटेल्-स्वामिः अवदत्, “पूर्वं औसत-मूल्यं २००० युआन् आसीत्, परन्तु अधुना अस्माभिः wechat-इत्यत्र अनेकानाम् कृते गपशपं कर्तव्यम् अस्ति ८०० युआन् कृते दिवसाः” इति ।

यात्रादत्तांशतः न्याय्यं न भवति यत् जनाः इतः परं यात्रां न कुर्वन्ति, तद्विपरीतम्, जनपर्यटनस्य माङ्गल्यं अधिकाधिकं प्रबलं भवति: २०२४ जनवरीतः अगस्तमासपर्यन्तं राष्ट्रियरेलमार्गेण प्रायः ३ अर्बं यात्रिकाः, वर्षे वर्षे, वहन्ति स्म १४.५% वृद्धिः, इतिहासे समानकालस्य अभिलेखः उच्चतमः , तत्र २.७२५ अरबं घरेलुपर्यटकाः आसन्, वर्षे वर्षे १४.३% वृद्धिः, तथा च घरेलुपर्यटकानाम् कुलयात्राव्ययः २.७३ खरब युआन्, वर्षे- आसीत्; वर्षे १९.०% वृद्धिः ।

परन्तु सर्वेषां यात्रायाः बजटं कठिनं भवति । हुआझु चीनस्य आँकडान् दृष्ट्वा द्वितीयत्रिमासे तस्य व्यापकः एडीआर (औसतदैनिककक्षदरः) २९६ युआन् आसीत्, वर्षे वर्षे २.९% न्यूनता ओसीसी (अधिग्रहणदरः) ८२.६% आसीत्, वर्षे वर्षे; वर्षे ०.७ प्रतिशताङ्कस्य वृद्धिः revpar (औसत उपलब्धकक्षराजस्वम्) २४४ युआन् आसीत्, यत् वर्षे वर्षे २% न्यूनता अभवत् ।

अन्येषु शब्देषु होटेले अधिकं कार्यं भवति परन्तु राजस्वं न्यूनम् अस्ति । “ग्रीष्मकालीनावकाशे बहवः होटेलाः मूल्यं न वर्धयिष्यन्ति” इति उपर्युक्तः पर्यटन-अभ्यासकः अवदत् ।

अवश्यं, औसतदैनिकगृहमूल्यानां वर्षे वर्षे न्यूनता गतवर्षे तुल्यकालिकरूपेण प्रबलमागधाना उच्चाधारेन च सम्बद्धा अस्ति। यदा अस्मिन् वर्षे क्रमेण आपूर्तिसम्बन्धः पुनः पुनः आगच्छति तदा होटेलमूल्यानां पतनं अनिवार्यम्।

यात्रा एजेन्सी विक्रयः सर्वप्रथमं सार्वजनिकबजटस्य कठिनतां अनुभवति होटेल् प्रथमः समूहः यः प्रभावितः भवति, अन्ततः तस्य प्रभावः होटेलैः सह गभीररूपेण सम्बद्धेषु ओटीएषु प्रसारितः भविष्यति।

बैंक् आफ् कम्युनिकेशन्स् इन्टरनेशनल् विश्लेषकः सन मेङ्गकी इत्यस्य मतं यत् मे दिवसस्य अनन्तरं आँकडानि दर्शयन्ति यत् मुख्यभूमियां होटेलस्य मूल्येषु पूर्वं अपेक्षितापेक्षया अधिकं न्यूनता अभवत् इति अपेक्षा अस्ति यत् द्वितीयत्रिमासे होटेलस्य मूल्येषु प्रायः १०% न्यूनता भविष्यति, तथा च एषा प्रवृत्तिः निरन्तरं भवितुं शक्नोति the third quarter, with marginal improvements in the fourth quarter , “अतः वयं वर्षभरि ctrip इत्यस्य मुख्यभूमिव्यापारस्य एकाङ्कीयवृद्धेः अपेक्षां निर्वाहयामः।”.

वस्तुतः यद्यपि अस्मिन् वर्षे द्वितीयत्रिमासे ctrip इत्यस्य शुद्धलाभः वर्षे वर्षे ५००% अधिकं वर्धितः तथापि राजस्वस्य वर्षे वर्षे वृद्धिः अत्यधिका नासीत्, १४% आसीत्, यत् निकटतः न्यूनम् आसीत् अस्मिन् वर्षे प्रथमत्रिमासे ३०% वर्षे वर्षे वृद्धिः अभवत् ।

न केवलं होटलानि, विमानटिकटस्य मूल्यानि अपि पतन्ति। अस्मिन् वर्षे प्रथमत्रिमासिकवित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं ctrip group cfo wang xiaofan इत्यनेन उक्तं यत् सः अन्तिमेषु मासेषु घरेलुहोटेलस्य adr मध्ये न्यूनतां दृष्टवान्। तस्य विश्लेषणेन उक्तं यत् तदतिरिक्तं होटेल-विमान-आपूर्ति-वृद्ध्या अल्पकालीन-मूल्यानां उपरि अपि दबावः उत्पन्नः, विशेषतः गतवर्षस्य उच्च-आधारस्य तुलने।

अस्मिन् वर्षे द्वितीयत्रिमासे सीट्रिप् इत्यस्य परिवहनटिकटसञ्चालनआयः ४.९ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य ४.८१४ अरब युआन् इत्यस्मात् १% अधिकम् अस्ति।

गङ्गटाइज इन्वेस्टमेण्ट् रिसर्च इत्यनेन पूर्वं ओटीए विश्लेषकस्य उद्धृत्य उक्तं यत् ओटीए क्षेत्रस्य वार्षिकवृद्धिः २०२४ तमे वर्षे ९-१०% भविष्यति इति अपेक्षा अस्ति। यात्रीपरिवहनविपण्यम् अत्यन्तं विखण्डितम् अस्ति, यत्र ctrip तथा tongcheng सेवानां कृते न्यूनाः मार्कअप-दराः सन्ति, विपण्यस्थानं च सीमितम् अस्ति ।

स्पष्टतया प्रतिकारात्मकपर्यटन-उपभोगस्य अनन्तरं ओटीए-मञ्चाः वृद्धि-दबावस्य सामनां कुर्वन्ति ।

उपर्युक्तविश्लेषकाः अपि उल्लेखितवन्तः यत् ओटीए-विपण्ये प्रतिस्पर्धा तुल्यकालिकरूपेण स्थिरा अस्ति, यत्र ctrip, meituan, tongcheng, fliggy च प्रत्येकं स्थिरयातायातस्रोताः सन्ति

यातायात-परिमाणस्य दृष्ट्या ओटीए-संस्थायाः आन्तरिकसंरचना अपि परिवर्तते ।

questmobile-आँकडानां अनुसारम् अस्मिन् वर्षे जूनमासे tongcheng travel, fliggy, mafengwo, meituan b&b इत्यादीनां विहङ्गम-डिडुप्लिकेशन-उपयोक्तृणां कुलसङ्ख्यायां वर्षे वर्षे न्यूनता अभवत् , तथा च फ्लिग्गी इत्यस्य यात्रायातायातस्य वर्षे वर्षे १५% न्यूनता अभवत् ।

ओटीए-मञ्चाः स्वस्य विकासस्य विषयान् अनुभवन्ति ।

माफेङ्गवो इत्यस्य यातायातस्य न्यूनता तस्य उत्पादरूपेण सम्बद्धा अस्ति अन्तर्जाल-उद्योगः सुपर एपीपी-युगे एव प्रविष्टः अस्ति । ते पूर्वं आलापाः आसन् उत्पादः अन्ते विस्मृतः भवति।

फ्लिग्गी ट्रैवल इत्यस्य विषये तु अलीबाबा इत्यस्य विभागानां विलयानां च समायोजनस्य पृष्ठभूमितः स्वसमवयस्कानाम् अपेक्षया न्यूना वृद्धिः अभवत् । अलीबाबा इत्यस्य नूतने त्रैमासिकवित्तीयप्रतिवेदने फ्लिग्गी इत्यस्य विषये बहु उल्लेखः नासीत्, हेमा, सन आर्ट रिटेल् इत्यादयः व्यवसायाः "अन्यव्यापारेषु" समाविष्टाः सन्ति ।

वस्तुतः अस्य वर्षस्य आरम्भे फ्लिग्गी मूल्ययुद्धं प्रारब्धवान् । मार्चमासे फ्लिग्गी इत्यनेन एकः लेखः प्रकाशितः "मूल्यानां तुलनां स्वीकुरुत, अधिकं क्रीणीत, धनवापसीं च प्राप्नुत!" वेस्टिन् क्योटो "घेरणमूल्यं" अत्र अस्ति! "लेखेन मूल्यतुलना आरब्धा, परन्तु ततः परं फ्लिग्गी स्वस्य मूल्ययुद्धे अधिकं चालनं न कृतवान् ।"

वस्तुतः ओटीए-अन्तर्गतं स्पर्धा मुख्यतया द्वयोः दिग्गजयोः ctrip तथा meituan इत्येतयोः, तथैव विलम्बितस्य douyin इत्यस्य च केन्द्रीभूता अस्ति ।

२०२३ तमे वर्षे मद्यपर्यटनस्य उपरि डौयिन् इत्यस्य आक्रमणेन मूल ओटीए-विपण्यं प्रभावितं भविष्यति । तस्मिन् वर्षे जुलैमासे डौयिन् लाइफ सर्विस इत्यनेन संगठनात्मकसमायोजनस्य श्रृङ्खला कृता, येषु एकः होटेल्-यात्रा-व्यापारस्य उन्नयनं डौयिन्-लाइफ-सेवायाः प्रथमस्तरीयविभागं प्रति आसीत्, यत् भण्डार-अन्तर्गत-व्यापारस्य समानान्तरम् आसीत् team and reported directly to the then douyin life service इति संगीतजीवनसेवानां अध्यक्षेन झू शियु इत्यनेन रिपोर्ट् कृतम्।

गुओसेन् सिक्योरिटीज इत्यस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे डौयिन् इत्यस्य मद्ययात्रा अद्यापि प्रवेशस्य श्रेणीविस्तारस्य च कालखण्डे अस्ति, जीटीवी च तीव्रगत्या वर्धमानः अस्ति एकस्य विशालस्य प्रतिवेदनस्य अनुसारं २०२३ तमे वर्षे डौयिन् लाइफ सर्विसेज इत्यस्य जीएमवी वर्षे वर्षे २५६% वृद्धिः अभवत् भिन्न-भिन्न-व्यापाराणां दृष्ट्या मद्य-यात्रायाः जीटीवी-वृद्धेः दरः ४३५% इति सर्वाधिकः आसीत्

परन्तु पर्यटनविपण्ये दौयिन् इत्यस्य भागः अद्यापि अधिकः नास्ति ।

ओटीए-मञ्चानां विपण्यभागस्य विषये नवीनतमाः आँकडा: बैंक् आफ् कम्युनिकेशन् इन्टरनेशनल् इत्यस्य प्रतिवेदनात् आगता: 2019 तमे वर्षे ctrip इत्यस्य विपण्यभागः 67% तः 54% यावत् न्यूनीभूतः, यदा तु meituan इत्यस्य विपण्यभागः 9% तः 17% यावत् अभवत् अनुपातस्य दृष्ट्या डौयिन् इत्यस्य भागः अधिकः नास्ति, २०२२ तमे वर्षे २% भागः अस्ति । अनुमानं भवति यत् २०२४ तमे वर्षे ctrip इत्यस्य ५७%, meituan इत्यस्य १५%, tongcheng इत्यस्य १३%, fliggy इत्यस्य ६%, douyin इत्यस्य ३% भागः च भविष्यति

बाजारभागस्य अतिरिक्तं मूल-अनलाईन-यात्रा-उद्योगे डौयिन्-इत्यस्य अन्यः महत्त्वपूर्णः प्रभावः अस्ति यत् मूल-क्रीडकानां लाभ-मार्जिनं न्यूनीकरिष्यति, विशेषतः यदि नूतनः प्रवेशकः प्रचुर-यातायात-निधि-युक्तः तादृशः खिलाडी अस्ति

गुओसेन् सिक्योरिटीज इत्यनेन सूचितं यत् मेइटुआन् इत्यनेन 23q2 तः अनुदानं प्रदातुं पहलः कृतः, तथा च अनुमानं भवति यत् होटेल्, होटल्, यात्राव्यापारस्य परिचालनलाभमार्जिनं 23q1 मध्ये 48% तः 23q4 मध्ये 29% यावत् न्यूनीकृतम् मेइटुआन् इत्यस्य स्टॉकमूल्यं प्रभावितं कुर्वन् डौयिन् महत्त्वपूर्णः कारकः अभवत्।"

परन्तु सुसमाचारः अस्ति यत् douyin इत्यादीनां नूतनानां चैनलानां प्रभावः otas इत्यत्र न्यूनः भवति।

अस्मिन् वर्षे मार्चमासस्य अन्ते वार्ता आसीत् यत् बाइट् २०२२ तमे वर्षे वाइन-पर्यटन-विभागं रद्दं कृत्वा जीवनसेवा-प्रतिरूपं प्रति प्रत्यागन्तुं योजनां करोति इति स्पष्टम् अस्ति यत् सः ओटीए (ऑनलाइन-यात्रा-एजेन्सी)-प्रतिरूपं न चालयिष्यति, अपितु करिष्यति सामग्रीयातायातक्षेत्रस्य व्यावसायिकीकरणं यातायातस्य व्यापारिकसेवानां च विक्रयणं कुर्वन्तु।

परन्तु पश्चात् दौयिन् जीवनसेवायाः प्रभारी व्यक्तिः प्रतिवदति स्म यत् एषा असत्यवार्ता इति ।

जुडाओ इञ्जिन रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः फरवरीपर्यन्तं डौयिन् इत्यस्य मद्यस्य यात्रायाः च भुक्ति-आदेशेषु वर्षे वर्षे ५०% वृद्धिः अभवत् । तेषु पर्यटनस्थलानि, होटेलवासस्थानानि, यात्रासंस्थाः च सर्वाधिकं क्रमस्य मात्रां प्राप्नुवन्ति, परन्तु वृद्धिदरः तुल्यकालिकरूपेण मन्दः भवति, प्रवेशस्य दरः च अधिकः भवति यद्यपि विमानसेवानां, नगरयात्राणां च आदेशमात्रा अल्पा अस्ति तथापि तीव्रगत्या वर्धमानः अस्ति ।

एतदपि कारणं यत् वर्षस्य मध्ये डौयिन् होटेल-निवास-वर्गाणां कृते आयोगं समायोजितवान् । २०२२ तमे वर्षे डौयिन्-नगरस्य स्थानीयजीवनव्यापार-आयोगेषु सामूहिकरूपेण महती वृद्धिः भविष्यति आवासक्षेत्रस्य कृते सॉफ्टवेयरसेवाशुल्कं ८% यावत् वर्धितम्, ctrip, meituan, fliggy इत्यादीनां मञ्चानां न्यूनातिन्यूनं १०% आयोगस्य समीपं गतः

स्पष्टतया, डौयिन् इत्यस्य अनुदानस्य, आवासवर्गे आक्रमणानां च तीव्रता न्यूनीकृता, तथा च, सः विपण्यस्य आकारं ग्रहणात् परिचालनलाभस्य वर्धनं प्रति गतवान्

यदा डौयिन् मद्य-उद्योगे प्रवेशं करोति तदा अपि आव्हानानि सन्ति । खानपानस्य तुलने मद्ययात्रायाः लेखन-अवरोध-दरः, यस्य उपभोग-व्ययः अधिकः भवति, व्यापार-मञ्चस्य तुलने, लाइव-प्रसारण-स्वरूपे एव न्यून-लेखन-दरस्य समस्या अस्ति

एकः व्यापारी यः douyin इत्यत्र मद्यस्य यात्रासमूहक्रयणस्य च संकुलं विक्रयति सः alphabet इत्यस्मै अवदत् यत् भोजनालयानाम् समूहक्रयणस्य लेखन-अति-दरः सामान्यतया ७०% परिमितः भवति, यदा तु मद्यस्य यात्रायाः च लाइव-प्रसारणस्य लेखन-अवरोधस्य दरः सामान्यतया केवलं २०% यावत् भवितुं शक्नोति

गुओसेन् सिक्योरिटीज इत्यनेन इदमपि दर्शितं यत् अस्मिन् वर्षे आरम्भात् एव डौयिन् जीटीवी इत्यस्य वृद्धिः तुल्यकालिकरूपेण दुर्बलः अस्ति, यत् न केवलं संगठनात्मकसमायोजनेन उत्पद्यमानस्य अल्पकालस्य वेदनायाः अवधिः, अपितु विकासस्य चरणस्य आधारेण सम्यक् रणनीतिः अपि अस्ति। "यथा यथा व्यापारिकप्रवेशः क्रमेण सम्पन्नः भवति तथा तथा डौयिन् स्वस्य उत्पादलाभान् आलिंगयति तथा मूल्ययुद्धद्वारा प्रतिस्पर्धां जितुम् स्थाने नूतनानां विभेदितव्यापाराणां अन्वेषणं करोति।

ओटीए-मञ्चेषु डौयिन् इत्यस्य प्रतिस्पर्धात्मकः प्रभावः न्यूनीकृतः अस्ति । परन्तु सामग्रीमञ्चाः, पारम्परिकाः ओटीए इत्यादीनां नूतनानां चैनलानां मध्ये स्पर्धा न स्थगितवती अस्ति ।

यस्मिन् काले डौयिन् आवास-आयोगं उत्थापितवान्, तस्मिन् एव काले अस्मिन् वर्षे जुलै-अगस्त-मासे कुआइशौ आवास-होटेल-प्रत्यक्ष-व्यापारिणां कृते विशेष-समर्थन-योजनां प्रारब्धवान् अर्थात् जुलै-अगस्त-मासेषु मञ्चे सम्मिलिताः नूतनाः मद्य-यात्रा-वास-होटेल-व्यापारिणः प्रथममासस्य कृते आयोगात् मुक्ताः भविष्यन्ति, ०.६% भुक्ति-चैनल-शुल्कं कटयित्वा च तेषां प्रतिदानं भविष्यति

तुल्यकालिकरूपेण स्थिरसंरचनायुक्तस्य ओटीए-विपण्यस्य अद्यापि नूतनाः कथाः दृश्यन्ते ।