2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाणिज्यमन्त्रालयेन एकां घोषणापत्रं जारीकृतं यत् वाणिज्यमन्त्रालयेन प्राप्ताः प्रारम्भिकसाक्ष्याः सूचनाश्च ज्ञातवन्तः यत् चीनदेशात् प्रासंगिकविद्युत्वाहनानां तथा इस्पात-एल्युमिनियम-उत्पादानाम् आयाते ये प्रतिबन्धात्मकाः उपायाः आरोपयिष्यन्ति ते विदेशव्यापारस्य अनुच्छेदस्य ७ अनुपालने सन्ति चीनगणराज्यस्य कानूनम् । प्रासंगिकविनियमानाम् अनुसारं वाणिज्यमन्त्रालयेन २०२४ तमस्य वर्षस्य सितम्बरमासस्य २६ दिनाङ्कात् आरभ्य अन्वेषणधीनानां कनाडादेशस्य प्रासंगिकपरिपाटानां भेदभावविरोधी अन्वेषणं आरभ्यत इति निर्णयः कृतः अस्य अन्वेषणस्य उद्देश्यं अतिरिक्तशुल्काः अन्ये च प्रतिबन्धात्मकाः उपायाः सन्ति ये कनाडा चीनदेशात् सम्बद्धानां उत्पादानाम् आयाताय करिष्यति, यत्र अत्रैव सीमिताः न सन्ति: २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्कात् आरभ्य, देशे निर्मितानाम् सर्वेषां विद्युत्वाहनानां उपरि शतप्रतिशतम् अधिकरः आरोपितः भविष्यति चीनदेशात् २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १५ दिनाङ्कात् आरभ्य चीनदेशात् आयातितानां इस्पात-एल्युमिनियम-उत्पादानाम् उपरि २५% अधिकरः करणीयः भविष्यति, तथा च ये देशाः कनाडा-देशस्य स्वच्छ-ऊर्जा-वाहन-सहायतायाः आनन्दं लब्धुं शक्नुवन्ति, तेषां व्याप्तिः सीमितः भविष्यति तदतिरिक्तं कनाडा-सर्वकारेण चीनदेशात् आयातितानां बैटरी-बैटरी-भागानाम्, सौर-उत्पादानाम्, अर्धचालकानाम्, महत्त्वपूर्ण-खनिजानां च कर-विषये ३० दिवसीयं जनपरामर्शं प्रारब्धम् अस्ति ।कनाडा-सर्वकारेण तदनन्तरं कृताः प्रासंगिकाः उपायाः अपि अस्मिन् अन्तः एव सन्ति अन्वेषणस्य व्याप्तिः ।
पूर्णपाठः : १.
चीनगणराज्यस्य विदेशव्यापारकानूनस्य अनुच्छेदस्य ७, ३६ च अनुसारं यदि कोऽपि देशः क्षेत्रं वा चीनगणराज्यस्य विरुद्धं व्यापारे भेदभावपूर्णनिषेधानि, प्रतिबन्धानि वा अन्ये तत्सदृशानि उपायानि स्वीकुर्वति तर्हि चीनगणराज्यं समुचितं उपायं कर्तुं शक्नोति देशस्य वा प्रदेशस्य वा विरुद्धं। वाणिज्यमन्त्रालयः स्वयमेव वा राज्यपरिषदः अन्यैः प्रासंगिकविभागैः सह वा प्रासंगिकजागृतिं आरभुं शक्नोति।
वाणिज्यमन्त्रालयेन प्राप्ताः प्रारम्भिकाः साक्ष्याः सूचनाश्च दर्शयन्ति यत् चीनदेशात् प्रासंगिकविद्युत्वाहनानां तथा इस्पात-एल्युमिनियम-उत्पादानाम् आयाते अतिरिक्तशुल्कं आरोपयितुं (अतः परं अन्वेषणस्य अधीनाः प्रासंगिकाः उपायाः इति उच्यन्ते) इत्यादयः कनाडादेशस्य प्रतिबंधात्मकाः उपायाः अनुच्छेदस्य अनुपालने सन्ति 7 इत्यस्य विदेशव्यापारकानूनस्य "व्यापारे चीनगणराज्यस्य विरुद्धं कृताः भेदभावपूर्णाः निषेधाः, प्रतिबन्धाः वा अन्ये तत्सदृशाः उपायाः" इति अनुच्छेदे निर्धारितम्।
चीनगणराज्यस्य विदेशव्यापारकानूनस्य अनुच्छेदः ३६, ३७ च अनुरूपं वाणिज्यमन्त्रालयेन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्कात् आरभ्य अन्वेषणधीनानां कनाडादेशस्य प्रासंगिकपरिपाटानां भेदभावविरोधी अन्वेषणं आरभ्यत इति निर्णयः कृतः अधुना प्रासंगिकाः विषयाः निम्नलिखितरूपेण घोषिताः सन्ति ।
1. अन्वेषणस्य अधीनाः उपायाः
अस्य अन्वेषणस्य उद्देश्यं अतिरिक्तशुल्काः अन्ये च प्रतिबन्धात्मकाः उपायाः सन्ति ये कनाडा चीनदेशात् सम्बद्धानां उत्पादानाम् आयाताय करिष्यति, यत्र अत्रैव सीमिताः न सन्ति:
(१) २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य चीनदेशे निर्मितानाम् सर्वेषु विद्युत्वाहनेषु शतप्रतिशतम् अधिकरः स्थास्यति ।
(२) २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १५ दिनाङ्कात् आरभ्य चीनदेशात् आयातितानां इस्पात-एल्युमिनियम-उत्पादानाम् उपरि २५% अतिरिक्तकरः करणीयः भविष्यति ।
(३) कनाडादेशस्य स्वच्छ ऊर्जावाहनसहायतां भोक्तुं शक्नुवन्ति ये देशाः तेषां व्याप्तिम् सीमितं कुर्वन्तु।
तदतिरिक्तं कनाडा-सर्वकारेण चीनदेशात् आयातितानां बैटरी-बैटरी-भागानाम्, सौर-उत्पादानाम्, अर्धचालकानाम्, महत्त्वपूर्ण-खनिजानां च कर-विषये ३० दिवसीयं जनपरामर्शं प्रारब्धम् अस्ति ।कनाडा-सर्वकारेण तदनन्तरं कृताः प्रासंगिकाः उपायाः अपि अस्मिन् अन्तः एव सन्ति अन्वेषणस्य व्याप्तिः ।
2. अन्वेषणप्रक्रियाः
चीनगणराज्यस्य विदेशव्यापारकानूनस्य अनुच्छेद 37 इत्यस्य अनुसारं लिखितप्रश्नावली, सुनवाई, स्थलगत अन्वेषण, न्यस्त अन्वेषण इत्यादीनां माध्यमेन अन्वेषणं कर्तुं शक्यते। अन्वेषणपरिणामानां आधारेण वाणिज्यमन्त्रालयः अन्वेषणप्रतिवेदनं प्रस्तौति अथवा निर्णयं कृत्वा घोषणां करिष्यति।
3. अन्वेषणकाल
इदं अन्वेषणं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के आरभ्यते ।अनुसन्धानस्य अवधिः प्रायः ३ मासाः भवति, विशेषपरिस्थितौ च समुचितरूपेण विस्तारितः भवितुम् अर्हति ।
4. सार्वजनिकसूचनाः पश्यन्तु
अन्वेषणप्रक्रियायाः कालखण्डे इच्छुकाः पक्षाः वाणिज्यमन्त्रालयस्य वेबसाइटस्य व्यापारनिवारणजागृतिब्यूरो उपजालस्थलेन प्रकरणस्य सार्वजनिकसूचनाः जाँचयितुं शक्नुवन्ति, अथवा वाणिज्यमन्त्रालयस्य व्यापारनिवारणजनसूचनासमीक्षकक्षे (दूरभाषः 0086-10) गन्तुं शक्नुवन्ति -65197878) प्रकरणस्य अन्वेषणं, पठनं, प्रतिलेखनं प्रतिलिपिं च कर्तुं सार्वजनिकसूचना।
5. टिप्पणीं प्रस्तूयताम्
इच्छुकाः पक्षाः अस्याः घोषणायाः तिथ्याः ३० दिवसेभ्यः अन्तः वाणिज्यमन्त्रालयस्य व्यापारनिवारण-अनुसन्धान-ब्यूरो-इत्यत्र प्रकरण-दाखिलीकरण-अनुसन्धान-प्रक्रिया-सम्बद्धेषु विषयेषु स्वटिप्पणीं लिखितरूपेण प्रस्तूयन्ते
अस्य अन्वेषणस्य निष्पक्षता, निष्पक्षता, मुक्तता, पारदर्शिता च सुनिश्चित्य इच्छुकाः पक्षाः अस्याः घोषणायाः तिथ्याः ३० दिवसेषु लिखितरूपेण टिप्पणीप्रपत्रं (संलग्नकं पश्यन्तु) भृत्वा वाणिज्यमन्त्रालयः ।
6. श्रवणार्थं आवेदनम्
इच्छुकाः पक्षाः अस्याः घोषणायाः तिथ्याः २० दिवसेभ्यः अन्तः वाणिज्यमन्त्रालयस्य व्यापारनिवारण-अनुसन्धान-ब्यूरो-इत्यत्र लिखितरूपेण सुनवायी-आवेदनं दातुं शक्नुवन्ति।
7. अन्तरसरकारी परामर्श
अन्वेषणस्य उपायानां कारणेन उत्पन्नं वा सम्भाव्यमानं वा प्रभावं समाप्तुं निवारणाय च कनाडा-सर्वकारः ३० वर्षाणाम् अन्तः चीनसर्वकारेण सह अन्तरसरकारीपरामर्शार्थं आवेदनपत्रं लिखितरूपेण वाणिज्यमन्त्रालयाय (व्यापार-उपचार-अनुसन्धान-ब्यूरो) प्रस्तुतुं शक्नोति अस्याः घोषणायाः तिथ्याः आरभ्य दिवसाः ।
8. सूचनानां प्रस्तुतीकरणं संसाधनं च
यदा इच्छुकाः जनाः अन्वेषणप्रक्रियायाः कालखण्डे टिप्पणीं, उत्तरपत्राणि इत्यादीनि प्रस्तूयन्ते तदा ते "व्यापारनिवारणजाँचसूचनामञ्चस्य" (https://etrb.mofcom.gov.cn) माध्यमेन इलेक्ट्रॉनिकसंस्करणं प्रस्तूयन्ते, तत्सहकालं च प्रस्तूयन्ते वाणिज्यमन्त्रालयस्य आवश्यकतानुसारं लिखितसंस्करणम्। इलेक्ट्रॉनिकसंस्करणस्य लेखनसंस्करणस्य च सामग्री समाना भवेत्, प्रारूपं च सुसंगतं भवेत् ।
यदि कश्चन इच्छुकः पक्षः मन्यते यत् तया प्रदत्तानां सूचनानां लीकेजस्य गम्भीराः प्रतिकूलप्रभावाः भविष्यन्ति तर्हि सः वाणिज्यमन्त्रालये तस्याः गोपनीयसूचनारूपेण व्यवहारं कर्तुं कारणानि च व्याख्यातुं आवेदनं कर्तुं शक्नोति। यदि वाणिज्यमन्त्रालयः तस्य अनुरोधं सहमतः भवति तर्हि गोपनीयतायाः आवेदनं कुर्वन् इच्छुकः पक्षः गोपनीयसूचनायाः अगोपनीयसारांशं अपि प्रदास्यति। अगोपनीयसारांशस्य पर्याप्तं सार्थकं च सूचना भवेत् येन अन्येषां इच्छुकपक्षेभ्यः गोपनीयसूचनायाः उचितबोधः भवति यदि अगोपनीयः सारांशः दातुं न शक्यते तर्हि कारणानि वक्तव्यानि । यदि इच्छुकपक्षेण प्रदत्ता सूचना तस्याः गोपनीयतायाः आवश्यकतां न सूचयति तर्हि वाणिज्यमन्त्रालयः सूचनां सार्वजनिकसूचनारूपेण व्यवहरति।
9. सम्पर्कसूचना
पता : नम्बर २ पूर्वचाङ्ग'आन् स्ट्रीट्, बीजिंग
डाक कोड : 100731
वाणिज्य मन्त्रालयस्य व्यापारनिवारण तथा अन्वेषण ब्यूरो
दूरभाषः 0086-10-65198054, 65198475, 85093421
फैक्सः 0086-10-65198172
सम्बन्धित वेबसाइट् : वाणिज्य मन्त्रालयस्य वेबसाइट् trade remedy and investigation bureau sub-website (http://trb.mofcom.gov.cn)
चीनगणराज्यस्य वाणिज्यमन्त्रालयः
२०२४ सितम्बर २६ तारिख