2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
देशभक्तेः कारणस्य आवश्यकता नास्ति, केवलं स्वतःस्फूर्तः भावः एव, न तु अनिवार्यः आवश्यकता।
पीपुल्स कन्सर्न् इत्यस्य अनुसारं जिलिन् प्रान्तस्य बैचेङ्ग् सिटी शेङ्गक्सिन् कन्स्ट्रक्शन इन्जिनियरिंग कम्पनी लिमिटेड् इत्यनेन अद्यैव सूचना जारीकृता यत् सर्वेषां कर्मचारिणां कृते एप्पल्-ब्राण्ड्-युक्तानि मोबाईल-फोनानि उपकरणानि च कम्पनीमध्ये न आनेतुं आवश्यकम् अस्ति यदि उल्लङ्घकाः निष्कासिताः भविष्यन्ति। तस्मिन् एव काले वयं कर्मचारिणः huawei ब्राण्ड् इलेक्ट्रॉनिक-उत्पादानाम् उपयोगाय प्रोत्साहयामः तथा च huawei उत्पादानाम् स्थाने समये एव कर्मचारिभ्यः अनुदानं समर्थनं च प्रदामः। २४ सेप्टेम्बर् दिनाङ्के कम्पनीयाः कर्मचारिणः अवदन् यत् एतस्य उपक्रमस्य उद्देश्यं कर्मचारिणः स्वदेशे उत्पादितानां मोबाईलफोनानां स्थाने स्थापनार्थं प्रोत्साहयितुं वर्तते।
(स्रोतः : people’s attention)
गृहे उत्पादाः स्वावलम्बिताः भवेयुः, बलात् उत्पादानाम् अपि विपण्यं नास्ति । अस्याः कम्पनीयाः जिलिन्-नगरे स्थापितेन प्रतिबन्धेन देशभक्तिः बाध्यतायाः पर्यायः अभवत् ।
देशभक्तिः भावस्य स्वाभाविकः अभिव्यक्तिः, देशस्य राष्ट्रस्य च प्रति गहनभावना च अस्ति । घरेलु-उत्पादानाम् समर्थनम् अपि देशभक्ति-आधारितः विपण्य-व्यवहारः अस्ति । परन्तु यदा कम्पनयः तां भावनां जनादेशरूपेण परिणमयन्ति तदा सा अम्लतां प्राप्नोति। स्वयमेव "फलप्रतिबन्धं" निर्गन्तुं कम्पनयः न केवलं विपण्य-अर्थव्यवस्थायाः मूलभूतसिद्धान्तानां उल्लङ्घनं कुर्वन्ति, अपितु व्यक्तिगतस्वतन्त्रतायाः अपि उल्लङ्घनं कुर्वन्ति ।
एप्पल्-मोबाइल-फोनाः चीनदेशे निर्मीयन्ते, सामान्यतया देशे करं ददति, बहूनां कार्याणि प्रदास्यन्ति, चीनस्य मोबाईल-फोन-उद्योगस्य अपस्ट्रीम-डाउनस्ट्रीम-औद्योगिकशृङ्खलां च चालयन्ति
कर्मचारिणः व्यक्तिगतः iphone इति तस्य सामान्या आयेन क्रीतं कानूनी उत्पादं भवति कर्मचारिणां कार्यस्थले तस्य उपयोगं निषिद्धं भवति चेत् अन्येषां उपभोगस्वतन्त्रतां सीमितं करोति । यदि मोबाईलफोनस्य प्रतिस्थापनं कर्तुं बाध्यं भवति तर्हि मोबाईलफोनस्य पुनः पुनः क्रयणं अपव्ययस्य कारणं भविष्यति, कर्मचारिणां कृते अतिरिक्तं आर्थिकभारं च योजयिष्यति।
यदि कर्मचारी एप्पल्-मोबाइल-फोनान् कम्पनीमध्ये आनयन्ति तर्हि आविष्कारे तेषां निष्कासनं भविष्यति, यत् प्रासंगिककायदानानां उल्लङ्घनस्य शङ्का वर्तते। यावत् कर्मचारिणः कानूनविनियमानाम् अनुपालनं कुर्वन्ति, श्रमसन्धिनां उल्लङ्घनं न कुर्वन्ति तावत् यावत् कम्पनीयाः कर्मचारिणः तेषां उपयोगस्य मोबाईलफोनस्य ब्राण्ड् आधारेण निष्कासनस्य अधिकारः नास्ति केचन वकिलाः मन्यन्ते यत् केवलं एप्पल्-फोनस्य उपयोगेन कस्यचित् निष्कासनं अन्येषां स्वतन्त्रविकल्पस्य अधिकारस्य उल्लङ्घनस्य शङ्का भवति, अवैधनिवृत्तिः च
देशभक्तिरूपेण किमपि दोषः नास्ति, तथा च घरेलुपदार्थानाम् समर्थने किमपि दोषः नास्ति तथापि एप्पल्-यन्त्राणि कम्पनीमध्ये आनेतुं कर्मचारिणः निषेधः न केवलं अयुक्तः, अपितु संकीर्णबुद्धिः अपि प्रतीयते। अद्यतनवैश्वीकरणस्य जगति कोऽपि उत्पादः वैश्विकसहकार्यस्य परिणामः एव । एप्पल्-फोन-उपयोगे कर्मचारिणां प्रतिबन्धः न केवलं कर्मचारिणां उपभोगस्वतन्त्रतां प्रतिबन्धयति, अपितु वैश्विकसहकार्यस्य भावनां अपि क्षीणं करोति ।
देशभक्ति नारा न, अपितु कार्यम्। सच्चिदानन्ददेशभक्तिः स्वप्रयत्नेन देशं सुदृढं राष्ट्रं च गौरवपूर्णं कर्तुं भवति। बाध्यतायाः निषेधस्य च प्रयोगस्य स्थाने देशभक्तिः औपचारिकं प्रदर्शनं भवति । आशासे यत् समग्रः समाजः देशभक्तिं सम्यक् अवगन्तुं शक्नोति, येन देशभक्तिः बाध्यतायाः पर्यायवाची न अपितु तर्कस्य भावस्य च यथार्थस्वरूपं प्रति प्रत्यागन्तुं शक्नोति।
स्वातन्त्र्यं प्रगतेः गारण्टी, बाध्यता च प्रतिगमनस्य आरम्भः ।