2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिम्बा त्रीणि मेषाणि विदारयति वा, अथवा डोङ्ग युहुई यु मिन्होङ्ग् च विच्छेदं कुर्वतः, खरबूजाभक्षणस्य अग्रपङ्क्तौ अस्ति शिक्षकः लुओ योन्घाओ।
फलतः कतिपयेषु दिनेषु अन्येभ्यः पाठयितुम् इच्छन् शिक्षकः लुओ स्वस्य लाइव प्रसारणकक्षे "fendi casa mooncake souvenirs" इति विक्रयणं आरब्धवान् अयं चीनीमिश्रितस्य fendi mooncake इति चीनीयेन यूके-देशे पञ्जीकृता कम्पनी अस्ति सः अध्यापकस्य लुओ इत्यस्य दलं स्वागरीत्या वञ्चितवान्, यत् लेखापरीक्षायां कठोरः इति प्रसिद्धम् अस्ति ।
बुद्धिजीवी डोङ्ग युहुई अपि शङ्कायाः पलायनं कर्तुं न शक्नोति। डोङ्ग युहुई इत्यस्य लाइव् प्रसारणकक्षे विक्रीयमाणाः मकाऊ-पुर्तगाली-कस्टर्ड्-चन्द्र-चन्द्र-मन्दूकाः वस्तुतः झुहाई-नगरे एव उत्पाद्यन्ते ।
अस्मिन् वर्षे मेमासात् आरभ्य निर्माता मकाऊ पुजी फूड् निष्क्रियः अस्ति ।
अवश्यं, सिम्बा, यः लाइव प्रसारण-उद्योगस्य अनुशासन-निरीक्षण-आयोगः अभवत्, सः शर्करा-जलयुक्तानि पक्षि-नीडानि विक्रीतवान् यत् अस्मिन् समये "सिंह-मेष-विवादस्य" कारणं जातम् - श्रीमती केकड़ा, बहुवारं दण्डिता अस्ति
२०१९ तमे वर्षे श्रीमती केकडानां मूलकम्पनी xifengge e-commerce इत्यस्याः दण्डः suzhou municipal supervision bureau इत्यनेन दत्तः यतः सः मिथ्या उत्पादकसूचनाभिः सह खाद्यकृषिपदार्थानाम् विक्रयं कृतवान्
२०२२ तमे वर्षे क्षिफेन्ग्गे इत्यस्य दण्डः सुझोउ-नगरस्य गुसु-जिल्लानगरपालिका-निरीक्षण-ब्यूरो-द्वारा मिथ्याविज्ञापनस्य कारणेन दत्तः;
२०२३ तमे वर्षे अल्पवजनस्य समस्यायाः कारणात् श्रीमती केकडाः सुझोउ याङ्गचेङ्ग-सरोवरस्य रोमयुक्तस्य केकडानां संघस्य सदस्यत्वेन निलम्बिताः अभवन् । यद्यपि सम्पूर्णे सुझोउ-नगरे एतादृशाः सङ्गतिः सन्ति तथापि ते अपि केकडमहोदयेन सह सङ्गतिं कर्तुम् न इच्छन्ति ।
परन्तु एतेन एतत् तथ्यं न प्रभावितं यत् एकवर्षेण अनन्तरं मध्यशरदमहोत्सवस्य पूर्वसंध्यायां श्रीमती केकड़ा पुनः बृहत्तमेषु मञ्चेषु शीर्षस्थेषु लाइव प्रसारणकक्षेषु द्वयोः याङ्ग-सिम्बा-भ्रातुः लाइव-प्रसारण-कक्षेषु प्रविष्टा
अस्मिन् वर्षे मार्चमासस्य १५ दिनाङ्कस्य पूर्वसंध्यायां विपण्यविनियमनार्थं राज्यप्रशासनेन २०२३ तमे वर्षे उपभोक्तृशिकायतानां प्रतिवेदनानां च आँकडानि प्रकाशितानि । तथ्याङ्कानि दर्शयन्ति यत् गतवर्षे लाइव स्ट्रीमिंग् क्षेत्रे ३३७,००० शिकायतां अभवन् । विगतपञ्चवर्षेषु एषा संख्या द्विगुणा अभवत् : १.
प्रायः ५० वारं ।
स्थानीयसंरक्षणं, गपशपं, प्रेमं, द्वेषं च त्यक्त्वा लाइवप्रसारणकक्षः नकली- घटिया-उत्पादानाम् अत्यन्तं एकाग्रं स्थानं जातम् अस्ति ।
1
गतमासस्य २२ दिनाङ्के ब्लू मून इत्यनेन वर्षस्य प्रथमार्धस्य परिणामः प्रकाशितः, राजस्वं ४०% वर्धितम्, यस्मिन् ऑनलाइन-चैनलेषु प्रायः ५७% वृद्धिः अभवत् ।
उत्तमं दृश्यते। परन्तु समीपतः अवलोक्य ब्लू मून इत्यस्य शुद्धलाभः २६०% इत्येव तीव्ररूपेण न्यूनीभूतः, यत्र ६६४ मिलियन हॉगकॉग डॉलरस्य शुद्धहानिः अभवत् । २०२० तः निर्मितम् : १.
दुष्टतमं प्रदर्शनम्।
इदं अधिकं विक्रयति, न्यूनं च अर्जयति तस्य महत्त्वपूर्णं कारणं यत् ब्लू मूनः विक्रयणस्य अनुदानार्थं बहु धनं व्ययति । अधुना ब्लू मून इत्यनेन विक्रीतस्य प्रत्येकं १०० युआन् उत्पादस्य कृते ७० युआन् विपणने व्ययः भवति ।
नीलचन्द्रः मालम् आनयन्तः लंगरैः सह अधिकाधिकं सहकार्यं करोति इति नग्ननेत्रेण द्रष्टुं शक्यते । गुआङ्गडोङ्ग-दम्पत्योः आरभ्य डोङ्ग-महोदयः, चेन्-सन्फाइ-महोदयः, झू-जियाओहान् च यावत्, सर्वाधिकं यातायात-युक्ताः अन्तर्जाल-प्रसिद्धाः सर्वे ब्लू-चन्द्रं विक्रयन्ति ।
एंकरैः प्रचारस्य, चैनलशुल्कस्य च शुल्कं बहु अधिकं भवति । जूनमासस्य १८ दिनाङ्के गुआङ्गडोङ्ग-दम्पत्योः ब्लू-मून-विशेषे ब्लू-मून-इत्यनेन एककोटिभ्यः अधिकानि शीशकानि विक्रीताः, यत्र ७५ मिलियनतः १२ कोटिपर्यन्तं विक्रयः अभवत्
परन्तु कश्चन अनुमानितवान् यत् ब्लू मूनः यातायातस्य निवेशार्थं अर्थात् मञ्चात् यातायातस्य क्रयणार्थं न्यूनातिन्यूनं ४ कोटिरूप्यकाणि व्ययितवान् । लाइव प्रसारणकक्षे ये दर्शकाः प्रविशन्ति तेषां ८०% अधिकाः एतादृशरीत्या क्रियन्ते ।
सौन्दर्य-ब्राण्ड्-प्रभारी अपि अवदत् यत् बृहत्-ब्राण्ड्-एङ्कर्-योः सहकार्यं यावत् अधिकं विक्रयणं कुर्वन्ति तावत् अधिकं हानिः भवति । यालु समूहस्य प्रभारी व्यक्तिः अपि अवदत् यत् यदि मालम् आनेतुं लंगराः नियुक्ताः भवन्ति तर्हि प्रतिसत्रं सकललाभमार्जिनं केवलं ६ तः ८% यावत् भवति। ब्राण्ड् इत्यनेन स्थानस्य, श्रमस्य, पैकेजिंग् इत्यस्य च व्ययः अपि वहितव्यः भवति ।
अतः ब्राण्ड्-संस्थाः केवलं एंकर-उत्पाद-वितरणस्य च विच्छेदं कर्तुं आरब्धवन्तः । २०२४ तमे वर्षे लाइव् ई-वाणिज्ये भण्डारस्वप्रसारणस्य संख्या मालवितरणविशेषज्ञानाम् संख्यां अतिक्रमयिष्यति ।
ए दलः कार्यं त्यक्तवान्, बृहत् लंगराः अपि परिवर्तनं कर्तुं आरब्धाः, न केवलं मध्यस्थः इति । बृहत् लंगराः सूचनां ग्रहीतुं आरब्धाः सन्ति:
श्वेतपत्रम्।
सिम्बा इत्यनेन विक्रीयमाणाः नकलीपक्षिनीडाः एकः विशिष्टः श्वेतवर्णीयः ब्राण्ड् अस्ति । वितरकः guangzhou rongyu trading co., ltd. इत्यस्य स्थापना २०१९ तमे वर्षे अभवत् ।२०२० तमे वर्षे सिम्बा इत्यस्य लाइव प्रसारणकक्षे प्रवेशः अभवत्, २०२१ तमे वर्षे जनवरीमासे निरस्तः अभवत् । बाओ मामा इत्यस्य प्रेमापेक्षया लघुतरम्।
अध्यापकस्य लुओ इत्यस्य लाइव प्रसारणकक्षं पूर्वं xiaomi इत्यस्य गृहोपकरणैः, philips इत्यस्य स्मार्ट लॉक्, l’oréal इत्यस्य मुखशुद्धिकरणैः च पूरितम् आसीत् अधुना स्वस्य ब्राण्ड् इत्यस्य वस्त्राणि, जूताः च सन्ति, येषु बहवः अस्मिन् क्षेत्रे निर्मिताः सन्ति ।
पुटियनः ।
बहवः बृहत् लंगराः केवलं स्वस्य श्वेतब्राण्ड् निर्मान्ति, मत्स्यं आरम्भात् अन्ते यावत् खादितुम् अभिलषन्ति ।
यथा, जियाओ रुङ्क्वान्, यः याङ्गभ्रात्रा लोकप्रियः अभवत् । औद्योगिकव्यापारिकसूचनाभ्यः द्रष्टुं शक्यते यत् जिओरुन् स्प्रिंग् इत्यस्य स्थापना वस्तुतः लु वेन्किङ्ग् इत्यनेन एव कृता ।
श्वेतलेबलस्य प्रथमं विशेषता अस्ति यत् एतत् सस्तो भवति ।
प्रथमवारं प्राप्तस्य एव सारस्य कृते हुआक्सी बायोटेक् इत्यस्य क्वाडी इत्यस्य मूल्यं १४ युआन् प्रतिखण्डं भवति, यदा तु जिओरुन्क्वान् इत्यस्य मूल्यं २ युआन् इत्यस्मात् न्यूनम् अस्ति । एतावता न्यूनमूल्यानां सति ते अद्यापि लाभं कुर्वन्ति।
सस्तात्वस्य अतिरिक्तं व्हाइट् लेबलस्य मूलप्रतिस्पर्धा गतिः, द्रुतपञ्जीकरणं, द्रुतं उत्पादनं, द्रुतविक्रयणं च अस्ति । जिओरुन्क्वान् इत्यस्य व्यापारचिह्नस्य पञ्जीकरणात् आरभ्य मासे १५ कोटिरूप्यकाणां अर्जनं यावत् ६० दिवसेभ्यः किञ्चित् अधिकं समयः अभवत् ।
douyin सौन्दर्यविक्रयसूचौ सर्वोत्तमविक्रयितश्वेतब्राण्ड्-समूहस्य औसत-आयुः सूचीयां ८ मासाः भवति, द्रुततमस्य च केवलं एकमासः भवति
न्यूनव्ययः उच्चविपणनव्ययः च श्वेतवर्णीयब्राण्ड्-समूहान् नीच-उत्पादानाम् एकाग्रतां नियतं करोति ।
२०२१ तमे वर्षे गुआङ्गडोङ्ग-प्रान्तीय उपभोक्तृआयोगेन आँकडानि निर्मिताः । अन्तर्जालद्वारा विक्रीतानाम् ६०० तः अधिकानां उत्पादानाम् अन्वेषणं कृत्वा तेषां ज्ञातं यत् तेषु अर्धं भागः अस्ति : १.
त्रयः नो उत्पादाः।
2
बृहत् एंकर्स् श्वेतब्राण्ड् विक्रयन्ति, अत्यन्तं परिपक्वा औद्योगिकशृङ्खला च अस्ति ।
अस्मिन् वर्षे एप्रिलमासे एकः लघुः वीडियो ब्लोगरः आक्रोशितवान् यत् सः दिवा कार्यं करोति, रात्रौ च चीराणि उद्धृतवान् इति
प्रोटीन तथा पेप्टाइड स्वास्थ्य उत्पाद।
प्रोटीन पेप्टाइड् वहन् एंकरः झाङ्ग क्यूई इति नाम अस्ति सः सम्यक् प्रदर्शितवान् यत् कथं श्वेतवर्णीयः ब्राण्ड् जन्म प्राप्नोत् तथा च तया नेटिजन्स् कथं फसलाः।
प्रसाधनसामग्रीभण्डारे कार्यं कृतवान् झाङ्ग क्यूई प्रथमं ग्वाङ्गझौ-कम्पनीं प्राप्य तेषां माध्यमेन कारखानेन सह प्रोटीनपेप्टाइड्-समूहस्य उत्पादनं कृत्वा तान् पैकेज् कर्तुं आदेशं दत्तवान्
अन्तर्जाल-सेलिब्रिटी-एङ्कर्-कृते विविध-अन्तर्जाल-प्रसिद्ध-उत्पादानाम् उत्पादनं वा आदेशं वा दातुं ते विशेषज्ञाः इति मालिकः अवदत् । एतेषां उत्पादानाम् मूल्यं कथं विक्रीयते इति विषये ते न जानन्ति।
ततः, झाङ्ग क्यूई तृतीयपक्षस्य मध्यस्थस्य माध्यमेन व्यापारचिह्नस्य पञ्जीकरणं कृतवान् तथा च व्यापारचिह्नं न धारितवान् अन्ततः, झाङ्ग क्यूई तृतीयपक्षस्य माध्यमेन ऑनलाइन-भण्डारस्य पञ्जीकरणं कृतवान्;
स्पष्टतया झाङ्ग क्यू इत्यनेन निर्मितं उत्पादम् अस्ति, परन्तु विक्रेता सः नास्ति, उत्पादकः सः नास्ति, ब्राण्ड् धारकः च सः नास्ति। अस्य प्रयोजनं निर्मातृविक्रेतृभ्यां पृथक् कृत्वा शुद्धविज्ञापनदाता भवितुं भवति ।
समस्याग्रस्तपदार्थविक्रयणस्य उत्तरदायित्वनिर्धारणे विज्ञापनदातुः निर्मातुश्च उत्तरदायित्वं भवति : १.
सर्वथा भिन्नम्।
अन्ते झाङ्ग क्यूई इत्यनेन स्वस्य प्रोटीनपेप्टाइड् इत्यस्य कृते अमूर्तरूपेण उच्चं विपण्यमूल्यं निर्धारितम्, ततः छूटस्य नामधेयेन लाइव् प्रसारणकक्षे विक्रीतम् । अतिशयोक्तिपूर्णशब्दानां, ब्लफिंग्-युक्तीनां च सह मिलित्वा परिवारः उत्साहेन प्रोटीन-पेप्टाइड्-पेटिकाः एकैकस्य अनन्तरं पुनः क्रीतवन् आसीत् ।
फेरारी इत्यस्य पश्चात् फेरारी इत्यस्य क्रयणम्।
पारम्परिकब्राण्ड्-सम्बद्धानां तुलने श्वेतलेबलस्य संचालनाय प्रौद्योगिक्याः, अनुसन्धानस्य, विकासस्य, अथवा अफलाइन-भण्डारस्य अपि आवश्यकता नास्ति । केवलं व्यक्तित्वं, यातायातस्य च आवश्यकता वर्तते।
चरित्रस्य निर्माणं कथं करणीयम् इति वस्तुतः सूक्ष्मव्यापारयुगस्य पूर्वमेव चिन्तितम् अस्ति ।
कुआइशौ-नगरस्य लोकप्रियः त्वचा-संरक्षण-उत्पादः delaixi इति दावान् करोति यत् तस्य संस्थापकः माओ किकी ५५ वर्षीयः पञ्चानां बालकानां माता अस्ति, यस्याः जन्म ग्रामीणक्षेत्रे अभवत् तस्याः पतिना सह १६ वर्षाणाम् अन्तरम् अस्ति ।
केषाञ्चन उद्यमशीलता-अनुभवानाम् अनन्तरं सा शाङ्घाई-नगरस्य उच्चस्तरीय-समुदायं गत्वा प्रतिदिनं प्राच्य-मोती-गोपुरस्य रात्रौ दृश्यं पश्यन्ती निद्रां गता
माओ किकी इत्यस्य स्वस्य वक्तव्यस्य अनुसारं डेलासी इति एस्टी लॉडर तथा लैन्कोम् इत्येतयोः समाननिर्मातृणा निर्मितं उत्पादम् अस्ति । एतावता सस्तेन विक्रीयन्ते इति कारणं यत् तस्याः सदृशाः ग्राम्यमातरः न्यूनमूल्येन समानानि उच्चस्तरीयत्वक्-संरक्षण-उत्पादानाम् आनन्दं लब्धुं शक्नुवन्ति |.
कतिपयेभ्यः मासेभ्यः पूर्वं माओ किकी इत्यस्य मिथ्याविज्ञापनस्य कारणेन ५६०,००० युआन् दण्डः दत्तः आसीत् ।
तर्कस्य स एव समुच्चयः, परन्तु सूक्ष्मव्यापारात् लाइव प्रसारणकक्षं प्रति परिवर्तितः ।
वेचाट्-व्यापारिणः हारमोनियम-खातेः प्रचारं कर्तुं रोचन्ते तथा च कुआइशु-नगरे सेलिब्रिटी-अनुमोदनानि सन्ति, ते ली रुओटोङ्ग्, झाओ याझी, रोल्स-रॉयस्, फेरारी च आमन्त्रयिष्यन्ति
वेचाट् व्यापारिकमातरः प्रायः ग्राम्यक्षेत्रेषु जायन्ते, सिम्बा प्रायः तस्य विषये कथयति यत् -
अहं कृषकस्य पुत्रः अस्मि।
यः शिक्षकः लुओ सः लाइव प्रसारणजगति प्रविष्टवान् सः एव व्यक्तिः इव दृश्यते यः शिक्षकः लुओ छात्रान् स्वतन्त्रतया चिन्तयितुं प्रोत्साहयति स्म। तस्य संवर्धनम् अद्यापि "कुटुम्बम्" इति उद्घोषं न करोति, परन्तु तस्य मन्त्रः अस्ति :
एतस्मिन् मूल्ये मया उत्थाय वक्तव्यं भवति।
3
२०२१ तमस्य वर्षस्य जनवरीमासे शिजियाझुआङ्गतः जिओ काओ सुवर्णस्य आभूषणस्य लाइव प्रसारणकक्षे आसीत्, तदा सः महामारीकारणात् न्यूनमूल्येन सुवर्णस्य विक्रयं कुर्वन् लंगरं दृष्टवान्:
मूलमूल्यं १९९९, वर्तमानमूल्यं १५९ ।
प्रभावितः क्षियाओ काओ सुवर्णस्य लटकनस्य आदेशं दत्तवान् । यदा मया परिणामः प्राप्तः तदा अहं मूर्खः इति दृष्टवान् ।
यतः सः मालम् कथं प्रत्यागन्तुं न जानाति स्म, तस्मात् क्षियाओ काओ इत्यस्य मञ्चस्य ग्राहकसेवायाः साहाय्यं याचयितुम् अन्यः विकल्पः नासीत् । ग्राहकसेवा प्रथमं छायाचित्रं याचितवान् ततः परं ग्राहकसेवा प्रकाशस्य कारणेन एव अभवत् इति। क्षियाओ काओ विक्रेतारं उत्पादं प्रत्यागन्तुं पृष्टवान्, परन्तु विक्रेता तस्य अवहेलनां कृतवान् । xiao cao पुनः मञ्चग्राहकसेवायां आवेदनं कृतवान्, परन्तु तस्य उत्तरं प्राप्तम् आसीत् यत् -
त्वं उत्पीडनं करोषि।
प्रयुक्तं श्वेतलेबलं दुर्गुणवत्तायाः अर्थः न भवति इति अनिवार्यम्। ई-वाणिज्य-मञ्चेषु अपि बहवः श्वेतवर्णीयाः ब्राण्ड्-आदयः सन्ति । परन्तु अन्तरं तु एतत् यत् ई-वाणिज्यस्य विक्रयपश्चात् ग्राहकशिकायतया च मार्गाः सन्ति येषां परीक्षणं कृत्वा बहुवर्षेभ्यः टेम्पर्ड् कृतम् अस्ति, तत्र च अतीव प्रबलं पर्यवेक्षणं भवति
एकदा पिण्डुओडुओ इत्यस्य एकः मित्रः मया सह श्वेतपत्तेः तर्कस्य विषये सम्भाषितवान् । सः अवदत् यत् श्वेतपत्तेः अर्थः प्रायः प्रवेशस्य न्यूनबाधाः मिश्रितपुटं च भवति अतः दृढसुरक्षाः अवश्यमेव भवितव्याः। तेषां मञ्चे ग्राहकानाम् कृते एतादृशं रक्षणं भवति :
केवलं धनवापसी।
परन्तु लाइव प्रसारणमञ्चे नकारात्मकसमीक्षाः रहस्यपूर्णरूपेण अन्तर्धानं भविष्यन्ति, उत्तराणि च रोबोट् भविष्यन्ति:
प्रिये, वयं भवन्तं पूर्वमेव अत्र पञ्जीकृतवन्तः।
एतावता नकलीविक्रयणानन्तरं शिक्षकः लुओ इत्यस्य मेक् ए फ्रेण्ड् वा भ्राता याङ्गः वा मञ्चेन दण्डः, प्रतिबन्धः वा न अभवत् ।
अस्य उद्योगस्य अनुशासननिरीक्षणआयोगः भवितुं सिम्बा इत्यस्य वारः अस्ति।
अस्मिन् वर्षे मेमासे एव डौयिन् एकं प्रतिवेदनं प्रकाशितवान् यत् तेषां कृते केषुचित् ऋतुजन्यपदार्थेषु विशेषशुद्धिकरणक्रियाः कृताः सन्ति:
तेषु चन्द्रपिष्टकाः सन्ति ।
परन्तु मेइचेङ्ग् चन्द्रकक्षाः अद्यापि क्षियाओ याङ्गस्य लाइव प्रसारणकक्षे दृश्यन्ते स्म । एतावत्कालं यावत् एतत् पदार्थं किण्वनं कुर्वन् अस्ति, अद्यापि उपभोक्तारः तत् प्रत्यागन्तुं न शक्नुवन्ति ।
लंगरस्य मालस्य प्रचारः विज्ञापनव्यवहारः वा विक्रयव्यवहारः वा इति विषये अद्यापि निष्कर्षः नास्ति । निष्कर्षः नास्ति इति कारणतः व्यापारिणः, लंगराः, मञ्चाः च कथं उत्तरदायित्वं साझां कुर्वन्तु इति अपि न्यूनतया स्पष्टम् ।
यदा जिओ याङ्गस्य लाइव प्रसारणकक्षे पार्टी ए दुष्टमांसस्य विषये सम्मिलितः आसीत् तदा हेफेई नगरपालिकायाः पर्यवेक्षणब्यूरो इत्यनेन प्रतिक्रिया दत्ता यत् उपभोक्तारः केवलं विक्रेतुः निर्माता च क्षतिपूर्तिं याचयितुम् अर्हन्ति, तथा च जिओ याङ्गः केवलं विज्ञापनं करोति।
अव्यवस्थायाः उत्तरदायी प्रथमः व्यक्तिः सम्भवतः स्वयं झुझुः एव अस्ति ।
विगतदिनद्वये जिओ याङ्गस्य एंकरस्य "सप्तबॉस्" इत्यस्य उत्पादानाम् चयनस्य एकः भिडियो उजागरः अभवत् यत् पार्टी ए इत्यनेन ताओबाओ भण्डारे मास्कस्य यूनिट् मूल्यं १३.८ युआन् तः १३८ युआन् यावत् परिवर्तयितुं पृष्टम्। एवं प्रकारेण अहं स्क्रीनशॉट् प्रमाणरूपेण गृहीत्वा मम परिवारं ज्ञापयितुं शक्नोमि यत् xiao yang इत्यस्य लाइव प्रसारणकक्षे 4 पेटीषु 199 युआन् मूल्यं कियत् महत् लाभप्रदम् अस्ति।
पार्टी ए "सप्त बॉस" इत्यस्य प्रशंसापूर्णा आसीत्:
भवान् यथार्थतया विपणनप्रतिभाशाली अस्ति।
यस्मिन् युगे प्रतिभाशालिनः बहुसंख्येन उद्भवन्ति, तस्मिन् युगे परिवारस्य सदस्याः पर्याप्ताः न सन्ति ।