समाचारं

वकीलः शिजियाझुआङ्ग-गुप्त-कैमरा-घटनायाः व्याख्यां करोति: b&b-मध्ये पर्यवेक्षणस्य अभावः अस्ति तथा च अधिकार-संरक्षणस्य सामना कुर्वन् व्यवसायाः अदृश्याः न तिष्ठेयुः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर समाचार प्रशिक्षु संवाददाता हू कियान

२४ सितम्बर् दिनाङ्के कवर न्यूज् इत्यनेन ज्ञापितं यत् एकः ब्लोगरः दावान् अकरोत् यत् सः शिजियाझुआङ्ग-नगरस्य सिन्हुआ-मण्डलस्य अनेक-बीएण्डबी-गृहेषु बहुविध-गुप्त-कैमरा-इत्येतत् प्राप्तवान्, ततः बी-एण्ड्-बी-स्वामिभिः अन्यैः च परितः, अपमानितः, धक्काय, ताडितः च अभवत् तस्मिन् रात्रौ शिजियाझुआङ्ग-नगरपालिकायाः ​​जनसुरक्षाब्यूरो-संस्थायाः सिन्हुआ-शाखायाः पुलिस-सूचना-रिपोर्ट् जारीकृत्य उक्तं यत्, २४ सितम्बर्-दिनाङ्के सर्वेषां अपराधिक-संदिग्धानां कृते अवैधरूपेण विशेष-उपकरणानाम् उपयोगं कृत्वा, छायाचित्र-चोरी-कृते च शङ्किताः गृहीताः, तदनुसारं च आपराधिक-जबरदस्ती-उपायाः कृताः,... विधि। प्रश्नोत्तरं कृत्वा ज्ञातं यत् एते त्रयः जनाः b&b इत्यस्य स्वामिना सह परिचिताः न आसन् ।

वकीलः जू हॅन्लिन् कवर न्यूज रिपोर्टर इत्यस्मै अवदत् यत् होटेलेषु तथा बी एण्ड बी इत्यत्र गुप्तकैमराणां सन्दर्भे होटेल् तथा बी एण्ड बी व्यापारिभिः स्वसुरक्षादायित्वं पूर्णं कर्तव्यं तथा च सक्रियरूपेण अन्वेषणं निवारणं च कर्तव्यं तेषां चिन्तनं न कर्तव्यं यत् गुप्तकैमराणां कृते किमपि सम्बन्धः नास्ति वणिक् इत्यतः अदृश्याः भवन्ति।सा अवदत् यत् अधिकांशेषु b&b, होटेल-उद्योगेषु चिरकालात् प्रभावी पर्यवेक्षण-तन्त्रस्य अभावः अस्ति, येषां गुप्तरूपेण छायाचित्रं गृहीतम्, तेषां अधिकारस्य रक्षणे कष्टानि सन्ति, येन गुप्त-कॅमेरा-उद्योगेषु पुनः पुनः प्रतिबन्धः कृतः अस्ति

होटेलेषु, b&b इत्यत्र च गुप्तरूपेण कॅमेरा-चित्रणस्य दायित्वं कस्य अस्ति ?

शिजियाझुआङ्गपुलिसद्वारा गृहीतानाम् आपराधिकसंदिग्धानां विषये सिचुआन् मिंगजु लॉ फर्मस्य वकीलः, जनन्यायालयस्य विशेषमध्यस्थः च जू हानलिन् कवर न्यूज रिपोर्टर् इत्यस्मै अवदत् यत् तेषां प्रशासनिकं, नागरिकं, आपराधिकं च उत्तरदायित्वं वहितुं आवश्यकता वर्तते। प्रतिवेदने उक्तं यत् त्रयः जनाः अवैधरूपेण विशेषसाधनानाम् उपयोगं कृत्वा चोरीकृत्य छायाचित्रणं कृतवन्तः इति वकिलाः अवदन् यत् यदि परिस्थितयः गम्भीराः सन्ति तर्हि शङ्कितानां कृते वर्षद्वयात् न्यूनकालं यावत् कारावासः, आपराधिकनिरोधः वा निगरानीयः वा भवितुम् अर्हति। यदि गुप्तरूपेण छायाचित्रितसामग्रीषु अश्लीलसामग्रीप्रसारणं भवति तर्हि अश्लीलसामग्रीप्रसारस्य अपराधः भवितुम् अर्हति । यदि अपराधी संदिग्धः गुप्तरूपेण छायाचित्रं कृतं सामग्रीं अन्येभ्यः अपि विक्रयति वा प्रदाति वा, यदि परिस्थितयः गम्भीराः सन्ति तर्हि नागरिकानां व्यक्तिगतसूचनायाः उल्लङ्घनस्य अपराधस्य आपराधिकरूपेण उत्तरदायी भविष्यति

वकीलः जू हॅन्लिन् अवदत् यत् यदि होटेले अथवा बी एण्ड बी इत्यत्र गुप्तः कॅमेरा दृश्यते, यदि मालिकः तस्य विषये जानाति तथापि तस्य विषये त्यजति तर्हि तस्य विषये न जानाति चेदपि तस्य प्रशासनिकं आपराधिकं च उत्तरदायित्वं वहितुं आवश्यकता वर्तते स्वस्य सुरक्षारक्षणदायित्वस्य पूर्तये, अथवा यतः सः एतादृशं व्यवहारं समये एव ज्ञात्वा निवारयितुं असफलः अभवत् यदि दोषः अस्ति तर्हि तदनुरूपं नागरिकदायित्वं वहितुं आवश्यकम्। सा मन्यते यत् होटेलेषु, b&b इत्यत्र च गुप्तकैमराणां सन्दर्भे व्यापाराः अदृश्याः न भवेयुः, सक्रियरूपेण अन्वेषणं निवारणं च कर्तव्यम्।

न केवलं कैमरास्थापकाः होटलानि च, वकीलः जू हॅन्लिन् इत्यनेन उक्तं यत् प्रेक्षकसमूहः अन्येषां गोपनीयतायाः उल्लङ्घनस्य नागरिकदायित्वस्य अपि सामना कर्तुं शक्नोति, परन्तु उल्लङ्घनस्य विषयस्य पहिचानं प्रमाणं प्राप्तुं च अधिकं कठिनम् अस्ति। परन्तु यदि दर्शकाः गुप्तरूपेण रिकार्ड् कृतानि निजी-वीडियो-प्रसारयन्ति तर्हि गुप्तरूपेण रिकार्ड्-कृत-वीडियो इव अवैधं कार्यं भविष्यति, तेषां दण्डः, निरोधः च भविष्यति यदि प्रसारित-वीडियो-मध्ये अश्लील-अश्लील-सामग्री भवति, प्रसारणं च निश्चित-मात्रायां भवति तर्हि प्रसारकस्य अश्लील-सामग्री-वितरणस्य शङ्का भविष्यति, तदर्थं च कारावासः भवितुम् अर्हति तदतिरिक्तं श्रोतृणां इव प्रसारकानाम् अपि नागरिकानां व्यक्तिगतसूचनायाः उल्लङ्घने आपराधिकदायित्वस्य तदनुरूपं जोखिमं भवति ।

यदि अहं गुप्तरूपेण छायाचित्रं कृतवान् इति पश्यामि तर्हि कथं मम अधिकारस्य रक्षणं कर्तव्यम्?

होटेलेषु, b&b इत्यत्र च गृहीतानाम् निष्कपटचित्रस्य सम्मुखे वकीलः जू हॅन्लिन् अवदत् यत् उल्लङ्घिताः जनाः स्वअधिकारस्य रक्षणे दुविधायां सन्ति। कानूनीदृष्ट्या यस्य व्यक्तिस्य उल्लङ्घनं कृतम् अस्ति सः दर्शकात् उल्लङ्घनं स्थगयितुं, प्रभावं निवारयितुं, प्रतिष्ठां पुनः स्थापयितुं, क्षमायाचनां कर्तुं, मानसिकक्षतिस्य क्षतिपूर्तिं कर्तुं च आग्रहं कर्तुं शक्नोति परन्तु व्यवहारे एतादृशाः प्रकरणाः दुर्लभाः सन्ति, प्रमाणस्य उत्पादनस्य च व्यावहारिकाः कष्टानि सन्ति, दर्शकस्य तादात्म्यस्य परिचयः, दर्शनव्यवहारः इत्यादीनां प्रमाणानां प्राप्तिः, संरक्षणं च कठिनम् अस्ति

वकीलः जू हॅन्लिन् कवर न्यूज रिपोर्टर् इत्यस्मै अवदत् यत् यदि होटेले अथवा b&b इत्यत्र स्थातुं गुप्तं कॅमेरा आविष्कृतं भवति तर्हि सामान्याः जनाः मुख्यतया त्रीणि कार्याणि कर्तुं शक्नुवन्ति।एकं प्रमाणसङ्ग्रहः, २.भौतिकसाक्ष्यं न स्पृशन् कॅमेरा-यंत्रस्य छायाचित्रं वा भिडियो वा ग्रहीतुं स्वस्य मोबाईल-फोनस्य उपयोगं कर्तुं प्रयतस्व, तस्य स्थानं, लक्षणं च अभिलेखयितुम्। तस्मिन् एव काले कॅमेरा कदा आविष्कृतः इति सटीकसमयः, कक्षसङ्ख्या इत्यादीनि सूचनानि अभिलेखयन्तु;द्वितीयं होटेलम् अथवा b&b प्रबन्धनं सूचयितुं,भण्डारस्य दुर्बोधं परिहरितुं स्थितिं व्याख्यात, तेभ्यः तत् सम्पादयितुं वदतु, प्रमाणं न दूषितं कर्तुं सावधानं भवतु;तृतीयं तु तत्क्षणमेव पुलिसं आहूतव्यम्।अन्वेषणं, प्रासंगिकसाधनं जप्तं, उत्तरदायीनां अन्वेषणं च पुलिसस्य कार्यम् अस्ति ।

शिजियाझुआङ्ग-गुप्त-कॅमेरा-प्रसङ्गे "छाया न झूठं न" इति ब्लोगरः कवर-न्यूज-सञ्चारमाध्यमेन अवदत् यत्, तत्र सम्बद्धे होटेले, b&b-इत्यत्र च कैमराणां ज्ञापनानन्तरं, सम्भाव्य-जोखिमानां परिहाराय, ते कॅमेरा-कॉल-स्पर्शं विना सम्पूर्ण-प्रक्रियायाः अभिलेखनं कृतवन्तः पुलिस शीघ्रं। वकीलः जू हॅन्लिन् इत्यस्य मतं यत् कानूनी प्राधिकरणेन ब्लोगर्-जनानाम् गोलीकाण्डस्य कानूनी जोखिमः नास्ति, परन्तु तेषां कृते होटेल्-बीएण्डबी-स्थलेषु हिंसायाः खतरा भवितुम् अर्हति, ब्लोगरस्य व्यक्तिगतसुरक्षा च जोखिमे अस्ति

किमर्थं बहुधा गुप्तकॅमेरा-प्रयोगः निषिद्धः ?

होटेलेषु, b&b इत्यत्र च गुप्तकैमराणां उपयोगः सर्वदा जनचिन्ताजनकः विषयः आसीत् किन्तु बहुवारं प्रतिबन्धितः अस्ति । वकीलः जू हनलिन् इत्यनेन उक्तं यत् गुप्तरूपेण चलच्चित्रस्य अवैधव्ययः अतीव न्यूनः अस्ति तथा च उत्तरदायित्वस्य अनुसरणस्य न्यायिकव्ययः अतीव अधिकः अस्ति कानूनी उत्तरदायित्वस्य विषये दुविधा अस्ति।एकतः गुप्तरूपेण चलच्चित्रेषु गृहीतकैमराणां नियामकदायित्वं अस्पष्टम् अस्ति;b&bs तथा होटलानि निष्कपटचित्रणस्य नित्यं स्थानानि सन्ति, तथा च तेषां संचालकानाम् सुरक्षा आश्वासनदायित्वं मुख्यतया नागरिकदायित्वं वहितुं भवति दायित्वस्य अनुसरणस्य व्ययः अधिकः भवति तथा च दीर्घकालं यावत् भवति, यस्य परिणामेण दीर्घकालीनरूपेण प्रभावी पर्यवेक्षणतन्त्रस्य अभावः भवति b&b तथा होटल उद्योगाः।

अपरं तु गुप्तरूपेण चलच्चित्रेषु गृहीतानाम् कॅमेरा-यंत्रानां प्रमाणानि समाधातुं कठिनम् अस्ति ।निष्कपट-चित्रकलायां मनुष्याः यन्त्राणि च पृथक् भवन्ति, येन विशिष्टस्य संस्थापकस्य अनुसन्धानं कठिनं भवति । निष्कपट-छायाचित्रणस्य व्यवहारे उत्पादनं, विक्रयणं, उपयोगः, प्रसारणं च इत्यादयः बहुविधाः कडिः सन्ति, येन सम्पूर्णा औद्योगिकशृङ्खला निर्मीयते । पुलिसस्य मानवीय-तकनीकी-सम्पदः सीमिताः सन्ति तस्मिन् एव काले अधिकतया गुप्तरूपेण चलच्चित्रस्य रिकार्डिङ्गस्य च व्यवहारस्य कृते केवलं सार्वजनिकसुरक्षादण्डस्य निर्णयः कर्तुं शक्यते दण्डः अपर्याप्तः भवति तथा च कानूनस्य उल्लङ्घनस्य व्ययः न्यूनः भवति

गुप्तकैमराणां खतरे बहवः उपभोक्तारः न्यूनमूल्यानां व्यक्तिगतभोजनागारस्य स्थाने उच्चस्तरीयहोटेलशृङ्खलाः चयनं कुर्वन्ति । वकीलः जू हनलिन् स्मरणं कृतवान् यत् यदा गुप्तकैमराणां निवारणस्य विषयः आगच्छति तदा ग्राहकगोपनीयतायाः रक्षणार्थं होटेल्-बीएण्डबी-योः मध्ये कोऽपि अन्तरः नास्ति सामान्यतया, लघु b&bs व्ययस्य संसाधनस्य च बाधायाः कारणात् निवारकपरिहारस्य दृष्ट्या बृहत् होटलानां इव प्रभाविणः न भवेयुः । बी एण्ड बी होटेलानां कृते पर्यवेक्षणं सुदृढं कर्तुं क्रमेण तदनुरूपं निवारणतन्त्रं प्रबन्धनव्यवस्थां च स्थापयितुं आवश्यकम् अस्ति ।