समाचारं

तस्य पृष्ठतः तकनीकीशक्तिं अन्वेष्टुं २०२४ आदर्शसुरक्षितवाहनचालनअकादमीं प्रविशन्तु

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासस्य आरम्भे चीनबीमासंशोधनसंस्थायाः c-iasi इत्यनेन नूतनविनियमानाम् २०२३ संस्करणस्य कार्यान्वयनानन्तरं वाहनपरीक्षापरिणामानां प्रथमसमूहः प्रकाशितः अस्मिन् परीक्षणे बीएमडब्ल्यू, शाओमी, जिक्रिप्टन इत्यादीनां ब्राण्ड्-संस्थानां कुलम् अष्टौ मॉडल्-समूहः भागं गृहीतवान् तेषु lideal mega तथा l6 इत्येतयोः द्वयोः अपि g+/g+/g+/a इत्यस्य सर्वोत्तमः स्कोरः प्राप्तः, यत् li auto इत्येतत् उद्योगे एकमात्रं ब्राण्ड् इति अपि चिह्नितवान् यस्य सम्पूर्णा श्रृङ्खला चीनबीमायाः सर्वोच्चसुरक्षारेटिंग् प्रमाणीकरणं उत्तीर्णं कृतवती अस्ति शोधसंस्था, सर्वोच्चशरीरसुरक्षारेटिंग् ग्राण्डस्लैमं प्राप्तवान्।
१३ सितम्बर् दिनाङ्के ली ऑटो इत्यनेन २०२४ तमस्य वर्षस्य सेफ् ड्राइविंग् एकेडमी इत्यस्य आयोजनं कृत्वा ब्राण्ड् इत्यस्य अद्वितीयसुरक्षासंकल्पना, गहनप्रौद्योगिकीसञ्चयः च बहिः जगति व्याख्यातुं शक्यते स्म
कारः सर्वाधिकं सुरक्षितः अस्ति वा, c-iasi दुर्घटनापरीक्षा प्रथमः स्पर्शशिला अस्ति, विशेषतः नियमानाम् अधिककठोरः २०२३ संस्करणः । अस्मिन् वर्षे कार्यान्वितेषु नवीनविनियमेषु नूतनजी+ अतिरिक्तवस्तूनाम् अतिरिक्तं केचन मूलवैकल्पिकवस्तूनि अपि नूतनानि अनिवार्यवस्तूनि इति सूचीकृतानि सन्ति, यथा यात्रिकपक्षे २५% लघु आफ्सेट् टकरावः परन्तु यदि वयं यात्रिकपक्षे लघु-आफ्सेट्-सङ्घर्षस्य विकासं वर्धयितुम् इच्छामः तर्हि एकः मॉडलः विकासस्य व्ययस्य वृद्धिं कोटि-कोटि-रूप्यकाणि करिष्यति, यत् अपि कारणं यत् बहवः कार-कम्पनयः निरुत्साहिताः भवन्ति तदतिरिक्तं उद्योगे नासीत् तत्कालीन अनिवार्य आवश्यकताः, अधिकांशः कारकम्पनयः च प्रत्यक्षतया एतत् परियोजनां परित्यजन्ति स्म ।
आदर्श l6 लघु ऑफसेट् टकराव कार
यदा ली ऑटो इत्यनेन ली ली एल ९ इत्यस्य विकासः कृतः तदा यात्रिकपक्षे लघु आफ्सेट् टकरावस्य सुरक्षा सर्वेषां ली ऑटो मॉडल् इत्यस्य मानकविशेषता अभवत् । पञ्चवर्षेभ्यः अनन्तरं चीनबीमासंशोधनसंस्थायाः दुर्घटनापरीक्षायाः २०२३ तमे वर्षे नूतनसंस्करणे एषा परियोजना अपि अनिवार्यपरीक्षणपरियोजना अभवत् । ली ऑटो इत्यनेन यात्रीलघु आफ्सेट् टकरावपरियोजने प्रायः पञ्चवर्षेभ्यः उद्योगस्य नेतृत्वं कृतम् अस्ति ।
यदि सुरक्षामानकानां कठिनतायाः प्रमाणानुसारं स्तरीकरणं भवति तर्हि राज्येन निर्धारिताः राष्ट्रियमानकाः सुरक्षामानकानां प्रथमस्तरः इति वक्तुं शक्यते चीनबीमासंशोधनसंस्था c-iasi तथा चीनवाहनकेन्द्रं c-ncap परीक्षाशर्तानाम् द्वितीयस्तरः अस्ति , and ideal वाहनानां कृते निगममानकः परीक्षणस्थितेः परं तृतीयस्तरः अस्ति । तृतीयस्तरस्य आदर्शरूपेण प्रत्येकं मॉडलं प्रथमस्तरद्वयस्य आधारेण अमानककार्यस्थितौ अधिकपरीक्षां उत्तीर्णं कर्तुं आवश्यकं भवति, यत्र वाहनचालनसुरक्षा, टकरावसुरक्षा, उद्धारसुरक्षा, अग्निसुरक्षा इत्यादयः विविधाः आयामाः समाविष्टाः सन्ति तथापि उद्यममानककार्यस्थितेः तृतीयस्तरस्य सह ली ऑटो सन्तुष्टः नासीत् तस्य स्थाने स्वयमेव लुठितवान् चतुर्थस्तरस्य मानकं च निर्मितवान् यत् उद्योगस्य पराकाष्ठा अस्ति - सुपर सुरक्षितकार्यस्थितयः ली ऑटो इत्यनेन अधिककठोरकार्यस्य टकरावस्थितीनां वर्गीकरणं कृतम् यत् उद्योगे अल्पानि कम्पनयः "सुपरसुरक्षितकार्यस्थितयः" इति प्रयतन्ते ये श्रृङ्खलायाः सर्वेषां मॉडलानां कृते आवश्यकाः सन्ति
टम्बलिंग्-स्थितीनां उदाहरणरूपेण गृहीत्वा चीनदेशे टम्बलिंग्-इत्यस्य अनिवार्यः राष्ट्रिय-मानकः नास्ति इति कारणतः अधिकांशकम्पनयः केवलं शीर्ष-दबावं एव कुर्वन्ति । तथापि ली ऑटो इत्यस्य आग्रहः अस्ति यत् प्रत्येकं मॉडलं गतिशीलं रोलओवरपरीक्षां अवश्यं कर्तव्यं, न तु केवलं एकं कार्यस्थितिम् । सर्वेषां ली ऑटो मॉडल् चतुर्णां विशिष्टानां खतरनाकानां रोलिंगस्थितीनां परीक्षणं भविष्यति: सर्पिल, ढलान, रेत, पार्श्वयात्रा च एतेन ली ऑटो इत्यस्य प्रत्येकस्य मॉडलस्य अनुसन्धानस्य विकासस्य च व्यये 20 मिलियन युआन् अपि योजितं भवति। उल्लेखनीयं यत् c-ncap परीक्षणमानकस्य २०२४ संस्करणं प्रथमवारं गतिशीलरोलपरीक्षणस्य शर्ताः अपि योजयति li auto पुनः उद्योगमानकात् अग्रे अस्ति ।
रेड स्टार न्यूजस्य संवाददाता लियू ऐनी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया