2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् xiong chaoran] 25 सितम्बर् दिनाङ्के, स्थानीयसमये, फ्लोरिडा रिपब्लिकनप्रतिनिधिः माइक वाल्ट्जः एरिजोना-डेमोक्रेटिक-सीनेटरः मार्क केली च अमेरिकी-रणनीति-अन्तर्राष्ट्रीय-सम्मेलने भाषणं कृतवन्तौ मुद्दा-अध्ययन-केन्द्रस्य (csis) एकस्मिन् कार्यक्रमे, it अमेरिकी-जहाजनिर्माण-उद्योगस्य पुनः सजीवीकरणाय द्विपक्षीय-विधानं "ships for america act" इति प्रवर्तयिष्यते इति घोषितम् ।
हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्गपोस्ट्-पत्रिकायाः २६ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने केलि-महोदयेन दावितं यत् अमेरिकी-समुद्री-शक्तेः क्षयः तस्य विधेयकस्य प्रस्तावस्य मुख्यप्रेरणासु अन्यतमः आसीत् -अमेरिकाव्यापारे संलग्नाः गच्छन्तीः व्यापारिकनौकाः, अमेरिकीध्वजः च, अमेरिकीचालकैः चालितः"; अद्यत्वे एषा संख्या अधिका न्यूनीभूता, अन्तर्राष्ट्रीयव्यापारक्रियासु संलग्नाः अमेरिकीध्वजं च उड्डीयन्ते इति केवलं प्रायः ८० व्यापारिकनौकाः सन्ति
वाल्ज् अतिशयोक्तिं कृत्वा अवदत् यत् चीनदेशः अधुना वैश्विकजहाजनिर्माण-उद्योगे प्रबलस्थानं धारयति, गतवर्षे १५०० तः अधिकानां नूतनानां जहाजानां आदेशं प्राप्तवान्, यदा तु अमेरिकादेशः केवलं ५ जहाजानां आदेशं दत्तवान् अनुमानं भवति यत् सम्प्रति वैश्विकनौकायानयानस्य ५०% भागः चीनदेशस्य अस्ति, अमेरिकादेशस्य तु केवलं ०.२% भागः अस्ति ।
"वयं चीनस्य क्षमतायाः विषये वदन्तः आस्मः यत् सः वर्तमानकाले यत् मालम् उत्पादयति तस्य आपूर्तिं अवरुद्धं करोति यत् वयं अधुना न उत्पादयामः, यथा औषधानि वा दुर्लभपृथिवीखनिजाः, अथवा अधिकांशः चिप्स् इदानीं ताइवानदेशे उत्पाद्यते, मुख्यभूमिचीनदेशात् च खतराणां सामनां करोति। वाल्ज् इत्यनेन दावितं यत् - "किन्तु वास्तविकतायां ते नौकायानस्य बेडान् मारयित्वा अस्माकं सम्पूर्णां अर्थव्यवस्थां मारयितुं शक्नुवन्ति।"
समाचारानुसारं प्रस्तावितेन विधानस्य उद्देश्यं चीन-अमेरिका-देशयोः मध्ये तथाकथितेन "बहुपक्षीय"-पद्धत्या एतत् अन्तरं सम्बोधयितुं वर्तते । केली योजनायाः प्रमुखघटकानाम् रूपरेखां दत्तवान्, यत्र उद्योगस्य कृते नियामकसुधारः, वित्तीयसमर्थनं च, यथा जहाजनिर्माणक्षमतायाः निर्माणं, समुद्रीयकार्यबलस्य पुनर्निर्माणं च; सः अमेरिकी-सर्वकारेण अपि समन्वितं दृष्टिकोणं स्वीकुर्वन्तु इति आह्वानं कृतवान्, रक्षा-वाणिज्य-कोष-विभागेभ्यः एकत्र कार्यं कर्तुं पृष्टवान् ।
वाल्ज्, केली च विधेयकस्य प्रारूपणकाले उद्योगस्य हितधारकैः, जहाजमार्गैः, संघैः च सह व्यापकपरामर्शस्य उद्धृत्य आशावादीः इति उक्तवन्तौ यत् विधानस्य व्यापकं समर्थनं भविष्यति।
दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन सूचितं यत् अमेरिकीकाङ्ग्रेसः अस्मिन् सप्ताहे स्थगितुं प्रवृत्ता अस्ति तथा च नवम्बर् ५ दिनाङ्के निर्वाचनानन्तरं यावत् पुनः समागमः न भविष्यति।एतत् विधेयकं चीनसम्बद्धेषु अनेकेषु प्राथमिकतासु अन्यतमम् अस्ति यस्य विषये अमेरिकीकाङ्ग्रेसस्य सदस्याः २५ सितम्बर् दिनाङ्के स्थानीयसमये चर्चां करिष्यन्ति । एकम्। वाल्ज्, केली च उक्तवन्तौ यत् एतत् विधेयकं तदा प्रवर्तयिष्यते यदा विधायकाः वाशिङ्गटनं प्रति आगमिष्यन्ति यत् एतत् कानूनरूपेण भवितुं अस्मिन् वर्षे सदन-सीनेट्-मध्ये एतत् पारितस्य आवश्यकता वर्तते, यतः आगामिवर्षे जनवरीमासे सर्वे लम्बितविधानाः समाप्ताः भविष्यन्ति, तथा च तदा नूतनं वन काङ्ग्रेसं पुनः सम्मिलितं भविष्यति।
"अमेरिका चीनस्य प्रतिकारार्थं दक्षिणकोरियादेशस्य शिपयार्डैः सह सहकार्यं कर्तुं प्रयतते।" जहाजनिर्माण-उद्योगः । अतः अमेरिकादेशः दक्षिणकोरिया-जापानी-जहाजनिर्माणकम्पनीभिः सह सहकार्यं कृत्वा शीघ्रं न्यूनव्ययेन जहाजनिर्माणार्थं "चीनस्य सम्मुखीकरणं" कर्तुं प्रयतते
द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं अमेरिकादेशे शतशः शिपयार्डाः सन्ति, विश्वस्य नौकायानक्षमतायाः पञ्चमांशद्वयं च अस्ति इति लेखे उक्तम् । परन्तु अधुना वर्धमानश्रमव्ययस्य, दीर्घकालीनपरिवर्तनसमयस्य च प्रभावेण अमेरिकादेशे केवलं कतिपयानि दर्जनानि शिपयार्ड्-स्थानानि अवशिष्टानि सन्ति, तेषां दायित्वं केवलं अमेरिकन-जहाजानां निर्माणस्य एव अस्ति, अन्ये आदेशाः अपि कदापि प्राप्तुं न शक्नुवन्ति
तदपेक्षया चीनदेशस्य जहाजनिर्माण-उद्योगस्य तीव्रगत्या विकासः अभवत्, तस्य औद्योगिक-परिमाणं च अमेरिका-देशस्य अपेक्षया बहु अतिक्रान्तम् । अस्मिन् वर्षे एप्रिलमासे अमेरिकी-काङ्ग्रेस-पक्षेण प्रकाशितेन "अमेरिकन-समुद्री-शक्ति-क्षयस्य विपर्ययः" इति प्रतिवेदने चीनस्य जहाजनिर्माण-उद्योगे कार्यबलस्य आकारः अमेरिका-देशस्य कार्यबलस्य आकारः प्रायः चतुर्गुणः इति दावान् कृतः अमेरिकी-नौसेना-संस्थायाः आँकडा इदमपि दर्शयति यत् वैश्विक-जहाज-निर्माण-विपण्यस्य चीन-देशस्य भागः पूर्वमेव प्रायः ५०%, दक्षिणकोरिया-जापान-देशयोः क्रमशः प्रायः ३०%, १७% च भागः अस्ति, यदा तु अमेरिका-देशस्य उत्पादनक्षमता केवलं ०.१३% भागः अस्ति
नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य जहाजनिर्माणस्य समाप्तिमात्रा २५.०२ मिलियन डेडवेट् टन आसीत्, वर्षे वर्षे १८.४% वृद्धिः अभवत्, प्राप्तानां नूतनानां आदेशानां संख्या ५४.२२ मिलियन डेडवेट् टन आसीत्, वर्षे -वर्षस्य वृद्धिः ४३.९% जूनमासस्य अन्ते यावत्, हस्ते आदेशस्य संख्या १७१.५५ मिलियनं मृतभारटनम् आसीत्, वर्षे वर्षे १८.४% वृद्धिः अभवत्, तथा च त्रयः प्रमुखाः सूचकाः ५५ अभवन् विश्वस्य विपण्यभागस्य क्रमशः %, ७४.७%, ५८.९% च ।
अधिकाधिक-आदेशानां अधिकलाभानां च अतिरिक्तं अस्य वर्षस्य प्रथमार्धस्य आँकडासु अन्यः स्पष्टः परिवर्तनः अस्ति, अर्थात् अधिकाधिकाः विदेशीयाः जहाज-स्वामिनः चीनीय-जहाज-यार्डैः सह आदेशं ददति, तथा च प्रत्येकं १० नूतन-जहाजनिर्माण-आदेशेषु world are ७०% तः अधिकाः आदेशाः चीनदेशं गच्छन्ति । मम देशस्य जहाजनिर्माणनिर्यासः निरन्तरं वर्धते।
समाचारानुसारं स्थानीयसमये २५ सितम्बर् दिनाङ्के अन्यस्मिन् कार्यक्रमे अमेरिकी-चीन-रणनीतिकप्रतियोगितायाः विषये अमेरिकी-प्रतिनिधिसदनस्य विशेषसमितेः अध्यक्षः (अतः परं “चीन-समितिः” इति उच्यते) मिशिगन-नगरस्य रिपब्लिकन-प्रतिनिधिः जॉन् मुलेनार् च ( जॉन् मूलेनार्) इत्यनेन अपि "दूरतः समर्थितम्" तथा च चीनीयकम्पनयः अमेरिकीजहाजनिर्माण-उद्योगाय प्रमुखं "राष्ट्रीयसुरक्षाजोखिमम्" जनयन्ति इति अवदत् ।
यत् अत्यन्तं हास्यकरं तत् अस्ति यत् मुलेनार् इत्यनेन दावितं यत् "चीनआयोगेन" अद्यैव आविष्कृतं यत् चीनदेशस्य एकस्य बन्दरगाहयन्त्रनिर्मातृणां, यः अमेरिकीबन्दरगाहेषु ८०% गैन्ट्रीक्रेन् उत्पादयति, तस्य "निगरानीकार्यं भवति" इति सः एकां साधारणं चीनीयकम्पनीं "भारितबन्दूकम्" इति अपि वर्णितवान्, यत् कम्पनी "चीनसर्वकारस्य अनुरोधेन अमेरिकीसमुद्रीसाधनानाम् प्रौद्योगिकीनां च नाशं कर्तुं शक्नोति, 'ताइवानजलसन्धिसङ्घर्षस्य' समये अपि
अस्मिन् वर्षे फरवरीमासे एव चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः चीनस्य दूरनियन्त्रितैः बन्दरगाहक्रेनैः तथाकथितं आँकडासंग्रहणं सर्वथा बकवासम् इति दर्शितवान्। चीनदेशः संयुक्तराज्यसंस्थायाः राष्ट्रियसुरक्षायाः अवधारणायाः सामान्यीकरणस्य, राज्यसत्तायाः दुरुपयोगस्य, चीनीय-उत्पादानाम्, कम्पनीनां च अयुक्ततया दमनस्य च दृढतया विरोधं करोति आर्थिकव्यापारविषयाणां साधनीकरणं शस्त्रीकरणं च केवलं वैश्विकनिर्माणस्य आपूर्तिशृङ्खलायाः सुरक्षाजोखिमान् तीव्रं करिष्यति, अन्ततः अन्येषां अस्माकं च हानिं करिष्यति।
माओ निङ्गः आशां प्रकटितवान् यत् अमेरिकादेशः प्रभावीरूपेण विपण्य-अर्थव्यवस्थायाः, निष्पक्ष-प्रतिस्पर्धायाः च सिद्धान्तानां सम्मानं कर्तुं शक्नोति तथा च चीनीय-उद्यमानां संचालनाय न्यायपूर्णं, न्यायपूर्णं, अभेदभावपूर्णं च वातावरणं प्रदातुं शक्नोति। चीनदेशः अपि स्वस्य कम्पनीनां वैधाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति।
अमेरिकादेशे चीनदेशस्य राजदूतः ज़ी फेङ्गः अपि अस्मिन् वर्षे मार्चमासे दर्शितवान् यत् चीनदेशे अवसराः त्यक्तुं न शक्यन्ते, चीनदेशे निवेशस्य सम्भावना अपि व्यापकाः सन्ति। चीनदेशः अद्यापि वैश्विकनिवेशस्य उष्णस्थानम् अस्ति क्रमशः ३१.५% । चीनस्य आर्थिकसमस्यानां वर्धनार्थं सूक्ष्मदर्शिकायाः उपयोगेन विद्युत्वाहनानि "चक्रयुक्तानि स्मार्टफोनानि" क्रेनानि च "ट्रोजन-अश्वाः" इति व्यवहारः करणं स्वस्य आव्हानानां समाधानं न करिष्यति यत्र राष्ट्रियसुरक्षायाः यथा यथा दुरुपयोगः भवति तथा तथा असुरक्षिताः भविष्यन्ति ; चीनदेशे ७०,००० तः अधिकाः अमेरिकीकम्पनयः निवेशं कृत्वा व्यापारं स्थापितवन्तः चीनीय-अमेरिका-अर्थव्यवस्था परस्परं सम्बद्धौ स्तः, बलात् वियुग्मनं च गम्भीरः आघातः भविष्यति ।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।