2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अद्यैव अधिकसैन्यसहायतां प्राप्तुं अमेरिकादेशं गतः तथापि यथा यथा अमेरिकीराष्ट्रपतिनिर्वाचनं समीपं गच्छति स्म तथा तथा युक्रेनदेशस्य अधिकारिणां वचनं कर्म च अमेरिकनगणतन्त्रपक्षस्य अप्रत्याशितरूपेण क्रुद्धं जातम्। अमेरिकी "कैपिटल हिल्" इति प्रतिवेदनानुसारं २५ सितम्बर् दिनाङ्के अमेरिकीसदनस्य अध्यक्षः माइक जॉन्सन् तस्मिन् दिने जेलेन्स्की इत्यस्मै लिखितवान् यत् जेलेन्स्की इत्यनेन अमेरिकादेशे युक्रेनदेशस्य राजदूतं निष्कासयितुं पृष्टः, अमेरिकीनिर्वाचने हस्तक्षेपस्य आरोपः च कृतः
जॉन्सन् पत्रे उक्तवान् यत् जेलेन्स्की गतसप्ताहे पेन्सिल्वेनिया-नगरस्य एकस्य शस्त्रागारस्य भ्रमणं कृतवान् यत् अमेरिकादेशे युक्रेनदेशस्य राजदूतस्य ओक्साना मार्कारोवा इत्यस्याः आयोजने अभवत्, परन्तु एषा यात्रा "डेमोक्रेटिकपक्षस्य समये आसीत् न कश्चित् रिपब्लिकन् आमन्त्रितः आसीत् ।
जॉन्सन् मार्करोवा इत्यस्य उपरि आरोपं कृतवान् यत् सः भयंकरप्रतिस्पर्धायुक्तेषु स्विंग् राज्येषु "डेमोक्रेटिकपक्षस्य सहायतां कर्तुं उद्दिश्य अभियानं" आयोजयति। "एतत् स्पष्टतया अमेरिकीनिर्वाचने हस्तक्षेपः अस्ति। एतत् अदूरदर्शी, जानी-बुझकर राजनैतिक-चरणं रिपब्लिकन्-दलस्य सदस्यान् राजदूतं मार्करोवां दूरीकर्तुं असमर्थं कृतवान् तस्याः स्थानात् सद्यः एव” इति ।
जॉन्सन् इत्यनेन उक्तं यत् नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं युक्रेनदेशः "अमेरिकनराजनीत्याः डुलतुम्" परिहरितुं "अमेरिकनजनानाम् विकल्पान् प्रभावितं कर्तुं" च प्रयतते स्म, परन्तु मार्करोवा इत्यस्याः कार्याणि अस्य प्रयासस्य "अपव्ययस्य" कारणं जातम्
अमेरिकादेशस्य भ्रमणकाले जेलेन्स्की इत्यस्य वचनस्य आलोचना अपि सः अकरोत् । सः मन्यते यत् यूक्रेन-सर्वकारस्य अधिकारिणः रिपब्लिकन्-पक्षेण निर्वाचितानाम् अभ्यर्थीनां उपरि मीडिया-माध्यमेषु आक्रमणं कृतवन्तः, येन रिपब्लिकन्-पक्षस्य युक्रेन-पक्षस्य च सम्बन्धः "अनावश्यकपरीक्षां कृत्वा नकारात्मकरूपेण प्रभावितः" अभवत्
"अहं पुनः वदामि यत् अन्यः कोऽपि देशः अमेरिकादेशस्य आन्तरिकराजनीत्यां हस्तक्षेपं परिहरतु। अमेरिकादेशस्य रूसविरुद्धं युक्रेनदेशस्य द्विपक्षीयसमर्थनं वर्तते, जॉन्सन् पत्रे लिखितवान् यत्, "एताः घटनाः पुनः न भवितुम् अर्हन्ति। भवतः समये ध्यानं दत्तवान् अस्मिन् विषये मम विश्वासः अस्ति यत् भवन्तः सद्यः एव कार्यं करिष्यन्ति।"
"कैपिटल हिल्" इति वृत्तपत्रे उक्तं यत् अमेरिकादेशे युक्रेनदेशस्य दूतावासस्य प्रवक्ता अद्यापि जॉन्सनस्य अनुरोधस्य प्रतिक्रियां न दत्तवान्।
२२ सितम्बर् दिनाङ्के स्थानीयसमये ज़ेलेन्स्की अमेरिकादेशम् आगत्य अमेरिकी रक्षाविभागस्य अधिकारिभिः पेन्सिल्वेनिया-डेमोक्रेट्-दलेन च सह पेन्सिल्वेनिया-देशस्य शस्त्रागारस्य दर्शनं कृतवान् यत् युक्रेन-देशस्य कृते गोलाबारूदं उत्पादयति तस्मिन् दिने पेन्सिल्वेनिया-देशस्य डेमोक्रेटिक-पक्षस्य गवर्नर् जोश-शापिरो-इत्यनेन सह जेलेन्स्की-महोदयः मिलितवान्, यः हैरिस्-महोदयस्य रनिंग्-मेट्-पदस्य उम्मीदवारेषु अन्यतमः आसीत् ।
ज़ेलेन्स्की इत्यनेन अमेरिकादेशस्य भ्रमणस्य आरम्भानन्तरं अमेरिकन "न्यूयॉर्कर" पत्रिकायाः अपि २२ तमे दिनाङ्के "व्लादिमीर् जेलेन्स्की इत्यनेन युक्रेनस्य विजयस्य योजना निर्मितवती" इति शीर्षकेण प्रतिवेदनं प्रकाशितम् ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य स्थितिः, युक्रेनदेशस्य अमेरिकादेशेन सह सम्बन्धः, पत्रिकायाः सह अन्यविषयेषु च चर्चा कृता, रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारस्य वैन्स् इत्यस्य अपि आलोचना कृता यत् सः "अतिकट्टरपंथी" इति
यदा वैन्सः पूर्वं सितम्बरमासे अमेरिकी-पॉड्कास्ट्-मध्ये प्रकटितः तदा सः अमेरिकी-रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य "रूस-युक्रेनयोः मध्ये संघर्षस्य समाप्त्यर्थं योजना" साझां कृतवान् । सः अवदत् यत् ट्रम्पः युक्रेन-रूसयोः मध्ये विशेषं निसैन्य-क्षेत्रं निर्मातुम् इच्छति, यस्मिन् युक्रेन-देशः स्वस्य सार्वभौमत्वं धारयिष्यति परन्तु देशेन रूस-देशाय आश्वासनं दातव्यं यत् सः नाटो-संस्थायां वा अन्यस्मिन् मित्रराष्ट्रे वा न सम्मिलितः भविष्यति इति।
तस्य प्रतिक्रियारूपेण ज़ेलेन्स्की न्यूयॉर्कर-पत्रिकायाः समीपे अवदत् यत् सः वैन्स्-महोदयस्य वचनं गम्भीरतापूर्वकं न गृह्णीयात् यतोहि एतादृशैः रियायतैः द्वन्द्वस्य समाप्तिः न भविष्यति । ज़ेलेन्स्की अवदत् - "तस्य सन्देशः इव दृश्यते यत् युक्रेनदेशेन अवश्यमेव त्यागः करणीयः। युक्रेनदेशस्य व्ययेन विश्वेन द्वन्द्वस्य समाप्तिः कर्तव्या इति विचारः अस्वीकार्यः अस्ति। यदि कश्चन वास्तवमेव तत् कर्तुम् इच्छति तर्हि सः दुष्टः विचारः भविष्यति। ”
अमेरिकी रिपब्लिकनपक्षस्य अनेकाः विधायकाः काङ्ग्रेस-पक्षेण ज़ेलेन्स्की-महोदयस्य शस्त्रागारस्य भ्रमणस्य अन्वेषणं कर्तुं पृष्टवन्तः, डेमोक्रेट्-दलस्य सदस्याः च हैरिस्-अभियानस्य समर्थनार्थं सैन्यसम्पत्त्याः उपयोगं कुर्वन्ति इति आरोपं कृतवन्तः अमेरिकी प्रतिनिधिसभायाः निरीक्षण-जवाबदेही-समितेः अध्यक्षः रिपब्लिकन-काङ्ग्रेस-सदस्यः जेम्स् कोमरः २५ दिनाङ्के अन्वेषणस्य आरम्भस्य घोषणां कृतवान् तस्य मतं यत् शापिरो डेमोक्रेटिक-पक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारेषु अन्यतमः अस्ति, येन यात्रा "राजनैतिकप्रकृतेः" अभवत् ." .
परन्तु डेमोक्रेट्-दलस्य सदस्याः आरोपं अङ्गीकुर्वन्ति । सदनस्य निरीक्षण-जवाबदेही-समितेः श्रेणीसदस्यः डेमोक्रेटिक-काङ्ग्रेस-सदस्यः जेमी रास्किन्-इत्यनेन कुओमो-इत्यस्य उपरि आरोपः कृतः यत् सः "रूसस्य आक्रमणं प्रतिहन्तुं युक्रेन-देशस्य प्रयत्नानाम् अवनतिं कर्तुं प्रयतते" इति ट्रम्पः तस्य समर्थकाः च "रूसस्य पक्षे" इति अपि सः दावान् अकरोत् ।
पेन्सिल्वेनिया-देशेन उक्तं यत् जेलेन्स्की-इत्यनेन पेन्सिल्वेनिया-देशस्य श्रमिकान् द्रष्टुं राज्यस्य विशेषयात्रा कृता, ये "युक्रेन-देशस्य रक्षणे महत्त्वपूर्णां भूमिकां निर्वहन्ति" इति ।
अमेरिकादेशे नवम्बर् ५ दिनाङ्के स्थानीयसमये राष्ट्रपतिनिर्वाचनं भविष्यति। सीएनएन इत्यनेन उक्तं यत् युक्रेनदेशस्य स्थितिविषये हैरिस् इत्यनेन अभियानस्य समये युक्रेन-देशस्य नाटो-सहयोगिनां च समर्थनं प्रकटितम् आसीत्, सा च बाइडेन्-महोदयस्य युक्रेन-देशस्य समर्थनस्य नीतिं निरन्तरं करिष्यति इति उक्तवती यदा तु अद्यैव ट्रम्पः एकस्मिन् वादविवादे वक्तुं न अस्वीकृतवान् यत् सः इच्छति यत् युक्रेन-देशस्य विजयः भवतु वा इति जंग।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।