2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/एकादशः भ्राता
विगतदिनद्वये हाङ्गकाङ्ग-नगरस्य अचल-सम्पत्-विकासकाः——नवीन विश्व विकास, वर्तमानस्य मुख्याधिकारिणः स्थाने स्थापयितुं योजनां करोति।
न्यू वर्ल्ड डेवलपमेण्ट् इति हाङ्गकाङ्ग-नगरस्य चेङ्ग-यू-तुङ्ग्-परिवारस्य स्वामित्वं धारयति इति अचल-सम्पत्त्याः कम्पनी ।
हाङ्गकाङ्ग-देशे चत्वारः धनिनः परिवाराः सन्ति - क्वोक् देशेङ्ग्, ली शौ की, ली का-शिंग्, चेङ्ग युटोङ्ग् च ते सर्वे स्थावरजङ्गमक्षेत्रे स्वस्य भाग्यं कृतवन्तः, अद्यत्वे अपि व्यापारे सन्ति
नवीनविश्वविकासस्य अतिरिक्तं झेङ्ग युटोङ्गपरिवारस्य स्वामित्वे अन्यः प्रमुखकम्पनी प्रसिद्धः आभूषणब्राण्डः अस्ति——चाउ ताई फूक。
वर्तमानस्य नवीनविश्वविकासस्य मुख्यकार्यकारी चेङ्ग युटोङ्गस्य ज्येष्ठः पौत्रः चेङ्ग झीगाङ्गः अस्ति सः चेङ्ग युटोङ्गपरिवारस्य द्वितीयपीढीयाः उत्तराधिकारी चेङ्ग जियाचुन् इत्यस्य ज्येष्ठः पुत्रः अस्ति ।
नवीनविश्वविकासस्य निदेशकमण्डले चेङ्ग जियाचुन् अद्यापि संचालकमण्डलस्य अध्यक्षत्वेन कार्यं करोति, चेङ्ग झीगाङ्गः च संचालकमण्डलस्य कार्यकारीउपाध्यक्षत्वेन कार्यं करोति, सूचीकृतकम्पन्योः मुख्यकार्यकारीपदाधिकारीरूपेण अपि कार्यं करोति
२०१७ तः अधुना यावत् झेङ्ग् झीगाङ्गः सप्तवर्षेभ्यः नवीनविश्वविकासस्य शीर्षस्थाने अस्ति ।
यद्यपि सः धनिककुटुम्बतः आगत्य शतकोटिमूल्यानां व्यापारसाम्राज्यस्य प्रभारी अस्ति ।एड्रियन चेङ्गलघु-वीडियो-मञ्चेषु सक्रियः भवितुं रोचते।
भ्राता एकादशः अवलोक्य ज्ञातवान् यत् झेङ्ग झीगाङ्ग इत्यस्य डौयिन् इत्यस्य विषये २९ लक्षाधिकाः प्रशंसकाः सन्ति, येन सः वास्तविकः अन्तर्जाल-प्रसिद्धः अभवत् ।
अन्तर्जालस्य धन्यवादेन सामान्यजनाः अपि अरबपतिः कथं खादति, पिबति च इति एकं दृष्टिपातं कर्तुं शक्नुवन्ति ।
लघु-वीडियो-मञ्चे एड्रियन-चेङ्गः सर्वदा हस्ते काफी-कपं धारयति, स्वस्य व्यापारिक-क्रियाकलापं, दैनन्दिन-जीवनं च साझां करोति ।
धनिकराजकुमारस्य आभासाशीर्वादेन सः पुरुषः यः प्रकटितः सन् सर्वदा स्वस्य बीजीएम आनयति।
अतः, कश्चित् तस्मै उपनाम दत्तवान्——
चषकराजः ।
झेङ्ग झीगाङ्गस्य दाढिः, कृष्णवर्णीयः चक्षुः, विच्छिन्नकेशाः च सन्ति सः प्रायः बंजरपर्वतान् आरोहणं कर्तुं, लाइव् प्रसारणं च कर्तुं रोचते ।
एकदा पर्वतारोहणं कुर्वन् झेङ्ग् झीगाङ्गः कचराणां संग्रहणस्य समग्रप्रक्रियायाः लाइव प्रसारणं कृतवान्, यत्र कागदस्य अवशेषाः, तत्क्षणिकनूडलपुटाः, खनिजजलस्य शीशकाः च आसन् सः यदा कदापि कचरान् दृष्टवान् तदा तदा कचरान् उद्धृतवान्, येन असंख्य नेटिजनाः आश्चर्यचकिताः अभवन्
सः प्रथमः व्यक्तिः न भवेत् यः कचरान् उद्धृत्य लाइव प्रसारणं करोति, परन्तु सः निश्चितरूपेण प्रथमः अरबपतिः अस्ति यः कचरान् उद्धृत्य लाइव प्रसारणं करोति।
पश्चात् कश्चन उपहासितवान् यत् "धनवन्तः कुटुम्बस्य एकः धनी कचरान् उद्धृत्य लाइव स्ट्रीमिंग् करोति" इति ।
निश्चितम्, सामान्याः जनाः वास्तविकतायाः आज्ञापालनं कुर्वन्ति, अरबपतिः तु स्वस्य क्रीडायाः अनुकूलनं कुर्वन्ति ।
झेङ्ग झीगाङ्गः अस्मिन् वर्षे ४५ वर्षीयः अस्ति, ततः स्नातकपदवीं प्राप्तवान्हार्वर्ड विश्वविद्यालय, अन्तर्राष्ट्रीयनिवेशबैङ्के कार्यं कृतवान्उबीएस、गोल्डमैन सच्सवर्षत्रयं कार्यं कृत्वा ततः परिवारव्यापारं प्रति प्रत्यागतवान् ।
२०१७ तमे वर्षे झेङ्ग् जियाचुन् इत्यस्य आघातस्य अनन्तरं सः क्रमेण सार्वजनिकरूपेण फीका अभवत् ।
पारिवारिकव्यापारे कार्यं कुर्वन् आसीत् झेङ्ग् झीगाङ्गः सत्ताकेन्द्रं गतः ।
बाह्यजगतोः दृष्टौ झेङ्ग् झीगाङ्गः स्वपितुः राजदण्डं स्वीकृत्य झेङ्ग युटोङ्ग-परिवारस्य तृतीयपीढीयाः उत्तराधिकारी भवितुं सहमतिम् अददात्
झेङ्ग झीगाङ्गः दौयिन् इत्यत्र लाइव् प्रसारणं आरब्धवान्, अन्तर्जालस्य प्रसिद्धः च अभवत्, तथापि तस्य नेतृत्वे नूतनविश्वविकासः कष्टे आसीत् ।
भ्राता एकादशः परीक्ष्य ज्ञातवान् यत् वर्षत्रयपूर्वं न्यू वर्ल्ड डेवलपमेण्ट् इत्यस्य हाङ्गकाङ्ग-शेयर-बजार-मूल्यं १०० अरब-हाङ्गकाङ्ग-डॉलर्-अधिकं यावत् एव आसीत्, परन्तु अधुना २० अरब-हाङ्गकाङ्ग-डॉलर्-पर्यन्तं संकुचितं जातम्
विगतवर्षद्वये नवीनविश्वविकासः अत्यधिकऋणपरिमाणस्य कारणेन, अचलसम्पत्विपण्ये मन्दतायाः कारणेन च महतीं वित्तीयदबावस्य सामनां कृतवान् अस्ति
गतवर्षात् आरभ्य नवविश्वविकासः ऋणस्य परिशोधनार्थं वित्तपोषणस्य अन्तरालस्य पूरणार्थं च नकदरूपेण सम्पत्तिं विक्रीतवान् ।
तया स्वस्य हाङ्गकाङ्ग-सूचीकृत-मञ्चेषु एकं स्थापितं——एनडब्ल्यूएस समूह, तथा च शेन्झेन्-नगरस्य किआनहाई-नगरस्य चाउ ताई-फूक-वित्तीयभवने तस्य ३०% भागः मूल-कम्पनी-चाउ ताई-फूक्-इण्टरप्राइजेस्-इत्यत्र स्थानान्तरितः ।
एतयोः सम्बन्धितव्यवहारयोः माध्यमेन झेङ्ग युटोङ्ग-परिवारेण नवीनविश्वविकासाय प्रायः २३.३ अरब हॉगकॉग-डॉलर्-रूप्यकाणां धनं प्रेषितम् ।
अधुना एव मार्केट्-वार्ता अस्ति यत् न्यू वर्ल्ड डेवलपमेण्ट् हाङ्गकाङ्ग-नगरस्य त्सिम् शा त्सुइ-नगरे स्वस्य एकं मूल-व्यापारिक-सम्पत्तिं चीन-रिसोर्सेस्-लोङ्गडी-इत्यस्मै ९ अरब-हॉन्ग-डॉलर्-मूल्येन विक्रेतुं योजनां करोति
चीनसंसाधन लोङ्गडी चीनसंसाधनसमूहस्य हाङ्गकाङ्गनगरस्य वाणिज्यिकं अचलसंपत्तिमञ्चः अस्ति, यः एकः विशालः राज्यस्वामित्वयुक्तः उद्यमः अस्ति, सः स्केलविस्तारं निवेशस्य अवसरान् च इच्छति
यथा नूतनविश्वविकासः विपदि अस्ति तथा अन्ततः केन्द्रीय उद्यमानाम् वारः अस्ति यत् ते हाङ्गकाङ्ग-सम्पत्त्याः विपण्यं क्रेतुं शक्नुवन्ति ।
एकस्य पश्चात् अन्यस्य सम्पत्तिसमूहस्य विक्रयणस्य अनन्तरं न्यू वर्ल्ड डेवलपमेण्ट् इत्यनेन बहु आवश्यकं नगदं प्राप्तम्, परन्तु तया सूचीकृतस्य कम्पनीयाः वित्तीयप्रदर्शनमपि अधः कर्षितम्
नवीनविश्वविकासस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं २०२४ तमस्य वर्षस्य वित्तवर्षे एव सूचीकृतकम्पनीनां २० अरब हाङ्गकाङ्ग डॉलरपर्यन्तं हानिः भविष्यति ।
विगतविंशतिवित्तवर्षेषु नवविश्वविकासस्य इतिहासे प्रथमवारं तस्य हानिः अभवत् ।
एकादशभ्राता एकवारं अवलोक्य ज्ञातवान् यत् नवीनविश्वविकासस्य महतीं हानिः मुख्यतया कारणद्वयेन भवति -
प्रथमं, एतत् स्वनाम्ना वाणिज्यिकसम्पत्तयः विकासपरियोजनानि च धारयति तथा च ९.५ अरब हाङ्गकाङ्ग डॉलरपर्यन्तं सम्पत्तिक्षतिः प्रबन्धयितुं आवश्यकता वर्तते;
द्वितीयं, गतवर्षे एनडब्ल्यूएस समूहस्य मूलकम्पनीं चाउ ताई फूक् इन्टरप्राइजेस् इत्यस्मै विक्रयणस्य परिणामेण प्रायः ८.३ अरब हाङ्गकाङ्ग डॉलरस्य पुस्तकहानिः अभवत् ।
रक्ताधानार्थं धनस्य विनिमयरूपेण स्वनाम्ना सम्पत्तिं मूलकम्पनीं प्रति विक्रेतुं न अपि तु पुस्तकेषु हानिम् आनेतुं रोचते ।
इदानीं कियत् धनस्य आवश्यकता अस्ति इति द्रष्टुं शक्यते।
हाङ्गकाङ्गस्य धनिकपरिवारानाम् स्वामित्वं विद्यमानानाम् अन्येषां त्रयाणां स्थावरजङ्गमकम्पनीनां तुलने विगतकेषु वर्षेषु न्यू वर्ल्ड डेवलपमेण्ट् इत्यस्य ऋणानुपातः निरन्तरं वर्धमानः अस्ति
एकादशभ्राता गुओ देशेङ्ग-परिवारस्य अन्तर्गतं तत् परीक्ष्य ज्ञातवान्सूर्य हङ्ग कै गुण, शुद्धऋणानुपातः १८% यावत् न्यूनः अस्ति;
ली शौ की परिवारस्य स्वामित्वम् अस्तिहेण्डर्सन भूमि, शुद्धऋणानुपातः केवलं २२% अस्ति;
ली का-शिङ्गपरिवारस्य स्वामित्वम्चेउङ्ग काङ्ग समूह, शुद्धऋणानुपातः ६% तः न्यूनतया न्यूनतया उत्तोलनस्तरस्य स्थापितः भवति ।
नवीनविश्वविकासस्य शुद्धऋणानुपातः प्रायः ५०% अस्ति, यत् हाङ्गकाङ्गस्य अन्यत्रिषु स्थापितानां अचलसम्पत्विकासकानाम् अपेक्षया बहु अधिकम् अस्ति ।
गतवर्षपर्यन्तं नवीनविश्वविकासस्य व्याजधारकं ऋणं १६२.२ अब्ज हाङ्गकाङ्ग डॉलरस्य समीपे आसीत् ।
तेषु एकवर्षस्य अन्तः यत् अल्पकालीनऋणं परिशोधयितुं आवश्यकं तत् ६२ अब्ज हाङ्गकाङ्ग डॉलरात् अधिकं भवति ।
नवीनविश्वविकासस्य कृते स्थापिताः नगदसंसाधनाः ३९ अरब हाङ्गकाङ्ग डॉलरात् न्यूनाः सन्ति, ये अल्पकालीनऋणानि सर्वथा आच्छादयितुं न शक्नुवन्ति ।
वस्तुतः तस्य वास्तविकव्याजधारकऋणपरिमाणः, शुद्धगियरिंग-अनुपातः च वर्तमानकालस्य अपेक्षया बहु अधिकः अस्ति ।
नवीनविश्वविकास इति नाम्ना ३६.३ अर्बपर्यन्तं शाश्वतबन्धनानि अपि निर्गतवती ।
एतादृशं ऋणं व्याजधारकऋणरूपेण वर्गीकृत्य न अपितु तुलनपत्रे इक्विटीमध्ये समाविष्टं भवति ।
अस्य अर्थः अस्ति यत् शाश्वतबन्धनानि वस्तुतः नवीनविश्वविकासस्य उत्तोलनस्तरं क्षीणं कुर्वन्ति ।
अस्य वास्तविकव्याजधारकऋणपरिमाणः १९८.५ अरब हॉगकॉग डॉलरपर्यन्तं अधिकः अस्ति;
नवीनविश्वविकासस्य नामधेयेन बृहत्परिमाणेन शाश्वतबन्धनैः ऋणदातृभ्यः व्याजं दातुं आवश्यकतायाः कारणात् सूचीकृतस्य कम्पनीयाः लाभस्य पर्याप्तभागः खादितः, येन तस्याः लाभप्रदता महत्त्वपूर्णतया दुर्बलतां प्राप्तवती
सः स्वस्य मूलकम्पनीं प्रति सम्पत्तिविक्रयणात् २० अरबाधिकं नगदं अवलम्बितवान्, यत् तस्य ऋणस्य परिमाणस्य सापेक्षं लोटायां पतनं आसीत्
ऋणस्य स्तरः उच्चः अस्ति, ऋणस्य स्तरः उच्चः एव अस्ति, विगत २० वित्तवर्षेषु इतिहासे प्रथमवारं तस्य हानिः अभवत् नूतनविश्वविकासः महतीं कष्टं प्राप्नोति।
नूतनविश्वस्य विकासस्य पतवारत्वेन एड्रियन चेङ्गस्य कार्यं तावत् सुलभं आरामदायकं च नास्ति यथा सः यदा अन्तर्जालप्रसिद्धः आसीत् यः डौयिन् इत्यत्र काफीकपं धारयति स्म
निश्चितम्, व्यापारे, भवन्तः तत् स्थापयितुं न शक्नुवन्ति।
द्वितीयपीढीयाः धनिनः धनिनः अतिशयेन च भवन्ति इति वयं न बिभेमः, परन्तु ते द्वितीयपीढीयाः धनिनः स्वं सिद्धं कर्तुं भीताः सन्ति।
तस्य नेतृत्वे नवीनविश्वविकासः विपत्तौ अस्ति, यत् चेङ्ग युटोङ्गपरिवारस्य तृतीयपीढीयाः उत्तराधिकारीरूपेण चेङ्ग झीगाङ्गस्य भविष्ये छायाम् अपि पातयितुं शक्नोति।
गतवर्षस्य अन्ते सार्वजनिकरूपेण दुर्लभतया उपस्थितः झेङ्ग् जियाचुन् मीडियासाक्षात्कारं स्वीकुर्वन् दुर्लभतया उपस्थितः अभवत् ।
सः पत्रकारान् अवदत् यत् सः अद्यापि सत्तायां वर्तते——
"सः आघातस्य अनन्तरं कार्यं कुर्वन् आसीत्, परन्तु अधिकतया सः गृहात् एव कार्यं करोति स्म, यत्र सभाः, सहकारिभिः सह मिलनं वा दस्तावेजेषु हस्ताक्षरं वा भवति स्म । मुख्यनिर्णयशक्तिः अद्यापि तस्य समीपे एव आसीत्
परिवारस्य उत्तराधिकारिणः विषये झेङ्ग जियाचुन् न लज्जितवान् विशेषतया च प्रतिक्रियां दत्तवान्——
"उत्तराधिकारिणः क्षमता, राजनैतिक-अखण्डता च भवितुमर्हति। अयं व्यक्तिः सुलभः नास्ति। अहम् अद्यापि अवलोकयामि, परन्तु अहं मन्ये यत् एतत् सुलभं नास्ति।"
"परिवारस्य उत्तराधिकारस्य आवश्यकता नास्ति। मम विचारः अस्ति। अस्माकं कम्पनीयाः व्यापारस्य व्याप्तिः तुल्यकालिकरूपेण विस्तृता अस्ति तथा च जीवनस्य सर्वेषां वर्गानां समावेशः अस्ति। वस्तुतः प्रबन्धनस्य उत्तरदायित्वं प्राप्तुं बहुप्रतिभानां आवश्यकता भवति, अतः परिवारस्य सदस्याः व्यक्तिगतरूपेण उत्तरदायी भवितुम् अर्हन्ति व्यापारस्य क्षेत्राणि।"
"यदि योग्यः परिवारस्य सदस्यः नास्ति तर्हि बहिः नियुक्तिं कर्तुं शक्नुथ, सः तिष्ठति वा इति भागधारकाः निर्णयं कुर्वन्तु।"
"परिवारस्य उत्तराधिकारः केवलं व्यापारे एव सीमितः नास्ति, अपितु संस्कृतिः विचाराश्च अन्तर्भवन्ति। केचन जनाः वदन्ति यत् धनं त्रयाणां पीढीनां अधिकं स्थातुं न शक्नोति। कारणं अतीव सरलम् अस्ति। केषाञ्चन उत्तराधिकारिणां दुष्टनैतिकता वर्तते, ते केवलं स्वहितं एव पश्यन्ति।
"यदि उत्तराधिकारी नास्ति तथा च भागधारकसभायाः निर्णयः क्रियते तर्हि एतादृशः कष्टः न भविष्यति। यतः परिवारस्य भागधारकाः परिवर्तनं न करिष्यन्ति, जनानां संख्या भागधारकानुपातः च समानः भविष्यति। एतत् परिहर्तुं शक्यते।" उत्तराधिकारिणः दुर्बलनैतिकचरित्रस्य प्रभावः अग्रिमपीढी।”
विगतकेषु वर्षेषु बाह्यजगत् चेङ्ग झीगाङ्गं चेङ्ग युटोङ्ग-परिवारस्य तृतीयपीढीयाः उत्तराधिकारी इति मन्यते ।
तथा च झेङ्ग जियाचुन् इत्यनेन यत् उक्तं तत् प्रश्नचिह्नं उत्पन्नं कृत्वा रोमाञ्चं वर्धयति स्म।
धनं महत्त्वपूर्णं, पुत्रस्य अपि महत्त्वम् अस्ति।
युवराजत्वेन झेङ्ग् झीगाङ्गस्य स्थितिः तावत् स्थिरः नासीत् ।
कथ्यते यत् चेङ्ग झीगाङ्ग इत्यस्य उत्तराधिकारी मुख्यकार्यकारीपदं प्राप्तवान् व्यक्तिः सूचीकृतकम्पन्योः वर्तमानकार्यकारी मा शाओक्सियाङ्गः अस्ति ।
सम्प्रति मा शाओक्सियाङ्गः नवीनविश्वविकासस्य कार्यकारीनिदेशकः मुख्यसञ्चालनपदाधिकारी च अस्ति ।
सः व्यावसायिकः प्रबन्धकः अस्ति ।
सेनापतयः परिवर्तनस्य अर्थः न भवति यत् नूतनविश्वविकासः कष्टात् बहिः गत्वा तत्क्षणमेव परिवर्तयितुं शक्नोति।
परन्तु नूतनजगत्विकासाय एतत् महत् कदमः——
व्यावसायिकप्रबन्धकाः शीर्षस्थानेषु अवरोहन्ति, परिवारस्य सदस्याः तु मञ्चात् भागधारकपदं प्रति निवृत्ताः भवन्ति ।
हाङ्गकाङ्ग-नगरस्य एषः सम्पन्नः पारिवारिकव्यापारः पूर्णतया परिवर्तयितुं प्रवृत्तः भवेत् ।