2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जर्नल रिपोर्टर: चेन झी संपादक: यी qijiang
प्रत्येकं सितम्बर २६ दिनाङ्के वार्ता२४ सितम्बर् दिनाङ्के आरब्धस्य शेयरबजारस्य तीव्रवृद्धिः किं तेजीप्रवृत्तिः अस्ति वा अल्पकालीनः अटकलबाजी? हाङ्गकाङ्ग-बैङ्कस्य एकः विदेशीय-विनिमय-व्यापारी दैनिक-आर्थिक-समाचार-सम्वादकं प्रति अवदत् यत् सामान्यतया, यदा विदेश-राजधानी चीनीय-सम्पत्त्याः धारणाम् वर्धयितुं प्रवृत्ता भवति तदा प्रायः आरएमबी-विनिमय-दरः प्रथमः भवति यः द्रुतगतिना वर्धनस्य संकेतं ददाति
२५ सितम्बर् दिनाङ्के प्रातःकाले अपतटीयविपण्ये अमेरिकी-डॉलर-आरएमबी-विनिमयदरः एकदा "७" पूर्णाङ्कस्य चिह्नं पुनः प्राप्तवान्, वर्षस्य कृते ६.९९४२ इति नूतनं उच्चतमं स्तरं प्राप्तवान्
उपर्युक्तव्यापारिणां मते अपतटीय-आरएमबी-क्रयणं कुर्वतां विदेशीय-हेज-फण्ड्-सङ्ख्यायां महती वृद्धिः अभवत्, ये हेज-फण्ड्-संस्थाः पूर्वं क्रीतवन्तः, तेषां कृते दीर्घ-स्थानानि अपि योजितानि सन्ति % तः ४०% यावत् एकस्मिन् एव स्थाने।
अधिकाधिकं विदेशीयनिवेशसंस्थाः आरएमबी-विनिमय-दरस्य विषये तेजीम् अनुभवन्ति तथा च घरेलु-बाण्ड्-मध्ये स्वस्थानं वर्धयितुं स्वस्य विनिमय-दर-हेजिंग-व्यापार-रणनीतिषु अपि परिवर्तनं कुर्वन्ति
"एतत् अपि संकेतं यत् विदेशीयराजधानी चीनीयसम्पत्तौ बृहत्प्रमाणेन स्वस्थानं वर्धयितुं प्रवृत्ता अस्ति।"
दैनिक आर्थिकवार्ता