2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रारम्भिकवर्षेषु घरेलु उच्चस्तरीयं वाहनविपण्यं मूलतः संयुक्तोद्यमब्राण्ड्-मध्ये "परी-युद्धम्" आसीत् स्वतन्त्र-ब्राण्ड्-समूहाः विपण्यां प्रवेशाय सर्वथा योग्याः न आसन्, यत् वास्तवतः तेषां प्राप्यतायां परम् आसीत् परन्तु नूतन ऊर्जायुगस्य आगमनेन अन्ततः स्वतन्त्रब्राण्ड्-समूहानां कृते विपण्यस्य पुनर्परिवर्तनस्य अनन्तरं स्वं सिद्धयितुं अवसरः प्राप्यते । विशेषतः ये नूतनाः शक्तिब्राण्ड्-संस्थाः नूतनाः सति व्याघ्राभ्यः न बिभेन्ति, ते उपरि आगच्छन्ति एव उच्चस्तरीय-विपण्यं प्रहारयितुं स्वस्य अभिप्रायं घोषयितुं उत्सुकाः सन्ति, ते पूर्णं निवारणं दर्शयन्ति |. वस्तुतः अद्यतन उपभोक्तारः अधिकाधिकं "प्रबुद्धाः" अभवन्, यावत् उत्पादः पर्याप्तं प्रत्ययप्रदः अस्ति, तावत्पर्यन्तं तस्य ब्राण्ड् इति वस्तुतः महत्त्वं नास्ति किन्तु विदेशेषु चन्द्रः चिरकालात् एवम् गोलः नासीत्।
अस्मिन् समये चयनिताः चत्वारः स्वस्वामित्वयुक्ताः ब्राण्ड् शुद्धविद्युत् मध्यमाः बृहत्वाहनानि च उत्पादस्य स्थितिनिर्धारणस्य मूल्यस्य च दृष्ट्या "विशिष्टपरिचयस्य" लेबलं पूर्णतया सहितुं शक्नुवन्ति अस्य स्तरस्य आदर्शानां कृते, मूल्य-प्रभावशीलता अथवा उच्चगुणवत्ता, न्यूनमूल्यं च इत्यादयः कीवर्डाः अधुना प्रयोज्यः न भवन्ति । उच्चस्तरीयविपण्ये विलम्बेन आगन्तुकत्वेन स्वतन्त्राः ब्राण्ड्-संस्थाः ब्राण्ड्-सांस्कृतिकविरासतां दृष्ट्या निःसंदेहं दुर्बलाः सन्ति अतः मूलप्रतिस्पर्धा मुख्यतया उत्पादस्य उपरि एव निर्भरं भवति । (चित्रस्य अल्पसंख्यायाः कारणात् केषाञ्चन आदर्शानां चित्राणि विशिष्टप्रतिरूपैः सह न सङ्गच्छन्ति)
1. रूपम्
रूपस्य दृष्ट्या यद्यपि चत्वारः आदर्शाः भिन्नाः सन्ति तथापि समग्रशैल्याः अतीव समानाः सन्ति, विशेषणानि अपि बहु समानानि सन्ति, यत्र सरलता, भव्यता, फैशनं, प्रौद्योगिकी इत्यादयः सन्ति किन्तु एतेषु एव सीमिताः न सन्ति विवरणस्य विषये संकीर्णाकारस्य दीप-एककाः पूर्वमेव मुख्यधारा-प्रवृत्तिः अभवन्, परन्तु यदि भवान् तान् अतिशयेन पश्यति तर्हि तेषु वास्तवतः ताजगीयाः अभावः अस्ति । द्रष्टुं शक्यते यत् एतानि तथाकथितानि नवीनतानि "निचे" आधारेण अवश्यमेव आधारितानि भवेयुः यदि किमपि "वीथिकायां दुष्टं" भवति तर्हि तत् निरर्थकं भवति, यत् दुर्लभं मूल्यवान् इति किं भवति इति पूर्णतया व्याख्यायते।
तुलने, xiangjie s9 इत्यस्य समग्ररूपेण एकः अपि "og" इति भावः अस्ति, यत्र ठोसः, स्थिरः, शक्तिशाली च आभा अस्ति, यथा नूतन-ऊर्जा-शैले लपेटितः पुरातन-विद्यालयस्य विलासिताकारः अपरपक्षे अन्येषां त्रयाणां मॉडलानां स्टाइलिंग् डिजाइनं स्पष्टतया युवानां उपभोक्तृणां प्राधान्यानां अनुरूपं अधिकं भवति । तेषु अविटा १२ सर्वाधिकं कट्टरपंथी अस्ति ।
रूपविन्यासस्य दृष्ट्या xiangjie s9 तथा zhiji l7 व्यावहारिकतायां केन्द्रीभवन्ति पूर्वस्य मुख्यविषयं पृष्ठीयविण्डशील्डस्य सनशेडस्य विद्युत्पृष्ठपार्श्वस्य खिडकीसनशेडस्य च योजनम् अस्ति, यत् उत्तमं आरामं गोपनीयतां च प्रदाति अविटा १२ इत्यस्य बहवः विन्यासाः युवानां कृते "क्रिटिकल् हिट्" इति वक्तुं शक्यन्ते, यथा विद्युत् स्पोइलर्, स्वचालितद्वारा उद्घाटनं बन्दं च, इलेक्ट्रॉनिकबाह्यदर्पणं च, ये अतीव आडम्बरपूर्णाः शीतलाः च सन्ति तस्य विपरीतम्, वैकल्पिकं कार्बनफाइबरचक्रं प्रकाश-संवेदनशीलं वितानं च विहाय, nio et7 इत्यस्य समग्रं प्रदर्शनं तुल्यकालिकरूपेण मध्यमं भवति, अन्येषां त्रयाणां प्रतिस्पर्धात्मकानां मॉडलानां अपेक्षया तस्य कोऽपि लाभः नास्ति
2. आन्तरिकः
आन्तरिकभागे यद्यपि चत्वारि मॉडल् सर्वे मुख्यधारायां "सरलप्रौद्योगिकीशैलीं" स्वीकुर्वन्ति तथापि विशिष्टाः डिजाइनविवरणाः तत्सम्बद्धाः च तत्त्वानि अद्यापि भिन्नानि सन्ति xiangjie s9 तथा nio et7 इत्येतयोः आन्तरिकविन्यासाः तुल्यकालिकरूपेण पारम्परिकाः सन्ति पूर्णा एलसीडी-यन्त्रं बृहत्-आकारस्य केन्द्रीय-नियन्त्रण-पर्दे च न केवलं सरलं व्यावहारिकं च भवति, अपितु प्रौद्योगिक्याः प्रबलं भावः अपि निर्माति अपरपक्षे अविता १२, चिजी एल७ च केवलं "कट्टरपंथी" इति वर्णयितुं शक्यते । विशेषतः उत्तरार्द्धं, दृग्गतरूपेण प्रभावशालिनः थ्रू-टाइप् स्क्रीनस्य अतिरिक्तं विशेषाकारस्य सुगतिचक्रम् अपि अतीव नेत्रयोः आकर्षकम् अस्ति । अवश्यं, मम व्यक्तिगतरूपेण एतत् डिजाइनं न रोचते, परन्तु सम्भाव्यः सुरक्षा-जोखिमः वास्तवतः असह्यः अस्ति।
आन्तरिकविन्यासस्य दृष्ट्या सर्वथा स्तरः मूल्यं च निश्चितस्तरं प्राप्तवान् अतः समग्रप्रदर्शने दोषः कर्तुं न शक्यते । अवश्यं, केवलं दैनन्दिन-उपयोगस्य मानकानां पूर्तये एतेषां चतुर्णां आदर्शानां मापनं निश्चितरूपेण न उचितं, अतः अद्यापि तान् उच्चस्तरीयव्यावहारिक-आरामदायक-विन्यासानां तुलना आवश्यकी अस्ति प्रथमं निष्कर्षं निष्कासयामः यत् xiangjie s9 इत्यस्य समग्रं सर्वोत्तमं प्रदर्शनं भवति अनन्यं पृष्ठीयं लघुमेजं, कारस्य रेफ्रिजरेटरं च अतीव व्यावहारिकम् अस्ति।
विशेषतः, तुलनायां भागं गृह्णन्तः चतुर्णां मॉडलानां मध्ये, अग्रे आसनानि सर्वाणि तापनं, वायुप्रवाहं, मालिशं च समर्थयन्ति यदा पृष्ठपङ्क्तिः आगच्छति तदा केवलं xiangjie s9 तथा nio et7 इत्येतयोः आरामविन्यासाः संतोषजनकाः सन्ति अन्ययोः मॉडलयोः पृष्ठभागेषु केवलं सर्वाधिकं मूलभूतं आसनतापनं भवति यथा वायुप्रवाहस्य मालिशस्य च कार्याणि, zhiji l7 इत्यस्य अतिरिक्तविकल्पानां आवश्यकता वर्तते, यदा तु avita 12 इत्यस्य कृते सर्वथा सुसज्जितं नास्ति, विकल्पानां अवसरः अपि न प्राप्यते
3. प्रदर्शनम्
शक्तिस्य दृष्ट्या चत्वारि अपि मॉडल् अग्रे/पृष्ठे द्वय-मोटर-ड्राइव-प्रणालीभिः सुसज्जिताः सन्ति तेषु सर्वाधिकं दृष्टिगोचरं पैरामीटर्-प्रदर्शनं weilai et7 अस्ति, यस्य कुल-मोटर-शक्तिः 480kw अस्ति, कुल-टोर्क् च 850n·m अस्ति . तथापि यथा कथ्यते, भवान् स्वस्य केकं कृत्वा अपि खादितुम् न शक्नोति nio et7 इत्यस्य cltc pure electric cruising range केवलं 530km अस्ति, अस्मिन् तुलनायां अन्तिमस्थाने अस्ति। यद्यपि "रेन्ज-चिन्ता" नास्ति तथापि प्रतिस्पर्धात्मक-उत्पादानाम् ६००कि.मी.+ अथवा ७००कि.मी.+ क्रूजिंग्-परिधितः अपि निश्चितरूपेण न्यूना अस्ति ।
4. सुरक्षा
सुरक्षाविन्यासस्य दृष्ट्या xiangjie s9, avita 12, nio et7 च सर्वे अत्यन्तं उत्तमं प्रदर्शनं कृतवन्तः, तेषु किमपि दोषः नासीत् । zhiji l7 इत्यस्य पश्चात् पश्यन् अद्यापि सुधारस्य बहु स्थानं वर्तते यथा, पृष्ठभागस्य वायुपुटस्य, अग्रे केन्द्रस्य वायुपुटस्य, पृष्ठभागस्य टकरावस्य चेतावनी, रोलओवरनिवारणप्रणाली च न सन्ति
5. चालनसहायता बुद्धिः च
चालनसहायता हार्डवेयरविन्यासस्य दृष्ट्या चत्वारि अपि मॉडल् अतीव उत्तमं प्रदर्शनं कुर्वन्ति तथा च अस्य स्तरस्य मॉडल् अपेक्षितं उच्चस्तरं निर्वाहयन्ति तेषु zhiji l7 न केवलं 360-डिग्री-विहङ्गम-चित्रैः सुसज्जितम् अस्ति, अपितु पार्श्व-अन्ध-बिन्दु-चित्रम् अपि अस्ति । लिडारस्य उच्चस्तरीयविन्यासस्य विषये चत्वारः अपि मॉडल् अपि तया सुसज्जिताः सन्ति, परन्तु संख्या भिन्ना अस्ति । तेषु अविता १२ कुलम् ३ लिडार्-इत्यनेन सुसज्जितम् अस्ति, तस्य प्रदर्शनं च विलक्षणम् अस्ति ।
बुद्धिमान् विन्यासस्य दृष्ट्या अविता १२ इत्यत्र अनन्यं इशारानियन्त्रणं, कार-अन्तर्गतं बायोमेट्रिक-निरीक्षण-प्रणाली च अस्ति, येन एतत् अत्यन्तं क्रीडनीयं भवति तदतिरिक्तं xiangjie s9 अपि अत्यन्तं उज्ज्वलम् अस्ति, पृष्ठीय lcd स्क्रीन, बहु-अङ्गुली उड्डयन स्क्रीन नियन्त्रणं, कार ktv च सुसज्जितम् अस्ति । तस्य तुलने अस्मिन् भागे weilai et7 तथा zhiji l7 इत्येतयोः प्रदर्शनं अधिकं दुर्बलम् अभवत् ।
सारांशः - १.
मध्यमं बृहत् च कारविपण्यं पूर्वं स्वतन्त्रब्राण्ड्-परिचयात् परं उच्चस्तरीयं क्षेत्रम् आसीत् तथापि नूतन-ऊर्जा-युगस्य आगमनेन स्थितिः शान्ततया परिवर्तिता अस्ति अस्मिन् समये चयनितचतुर्णां मॉडलानां सर्वेषां स्वकीयाः लक्षणाः सन्ति यद्यपि मूल्यानि सस्तीनि न सन्ति तथापि ते धनस्य कृते उत्तमं मूल्यं भवन्ति अन्ततः अस्मिन् स्तरे केवलं मूल्ये युद्धं कर्तुं निश्चितरूपेण कार्यं न करिष्यति। यद्यपि अद्यापि दीर्घः मार्गः अस्ति, यावत् वयं दम्भस्य, उल्लासस्य च रक्षणं कुर्मः, निरन्तरं च पृथिव्यां च विकासं कुर्मः, तथापि मम विश्वासः अस्ति यत् स्वस्वामित्वयुक्ताः ब्राण्ड्-माडलाः निश्चितरूपेण मनसि यथार्थः "उदात्तः विकल्पः" भविष्यति | उपभोक्तारः।