2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वे सर्वाधिकं स्मार्ट-एक्सप्रेस्-लॉकर-सङ्ख्या अस्ति, फेङ्गचाओ हाङ्गकाङ्ग-नगरे सार्वजनिकरूपेण गन्तुं योजनां करोति तथापि तस्य सूचीकरणं सुचारुरूपेण गमिष्यति वा इति विषये मार्केट्-मध्ये बहु विवादः अस्ति ।
पाठ|कांग गुओलियांग, "कैजिंग" के विशेष लेखक।
सम्पादक.यांग xiuhong
यथा फेङ्गचाओ सूचीकरणार्थं दाखिलं करोति तथा एसएफ होल्डिङ्ग्स् संस्थापकः वाङ्ग वेइ स्वस्य सूचीकृतकम्पनीनां सूचीयां अन्यं सदस्यं योजयिष्यति इति अपेक्षा अस्ति ।
अद्यैव फेङ्गचाओ होल्डिङ्ग्स् कम्पनी लिमिटेड् (अतः परं "फेङ्गचाओ" इति उच्यते) इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंजं प्रति सूचीकरण-प्रोस्पेक्टस्-प्रस्तावः कृतः, हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकरणस्य योजना च अस्ति
फेङ्गचाओ-प्रोस्पेक्टस्-अनुसारं वाङ्ग-वेइ-इत्यस्य वास्तविकनियन्त्रित-मिंगडे-होल्डिङ्ग्स्-इत्येतयोः कृते फेङ्गचाओ-सङ्घस्य ३६.५४% भागाः सन्ति फेङ्गचाओ इत्यस्य कुलनिर्गतशेयरपुञ्जस्य मतदानअधिकारस्य ४८.४५% भागः, संयुक्तरूपेण च फेङ्गचाओ इत्यस्य नियन्त्रणभागधारकः अभवत् । तदतिरिक्तं फेङ्गचाओ-नगरस्य भागधारकसूचौ चाइना-पोस्ट्-समूहः, जीएलपी-समूहः च सन्ति, येषु क्रमशः १७.०१%, ५.५२% च भागाः सन्ति ।
यदि फेङ्गचाओ सफलतया हाङ्गकाङ्ग-शेयर-बजारे अवतरति तर्हि वाङ्ग-वेई एसएफ होल्डिङ्ग्स्, केरी लॉजिस्टिक्स, एसएफ एक्स्प्रेस्, एसएफ रियल एस्टेट् ट्रस्ट् इत्येतयोः पश्चात् पञ्चमस्य आईपीओ (प्रारम्भिकसार्वजनिकप्रस्तावस्य) आरम्भं करिष्यति पञ्चानां एसएफ-कम्पनीनां कुल-बाजारमूल्यं भवति २०० अरब युआन् अधिकं भविष्यति इति अपेक्षा अस्ति ।
तस्मिन् एव काले वाङ्ग वेइ इत्यस्य एस एफ होल्डिङ्ग्स् अपि सक्रियरूपेण हाङ्गकाङ्ग-देशे सूचीकरणस्य योजनां कुर्वन् अस्ति । सद्यः एव प्रकाशितस्य अर्धवार्षिकप्रतिवेदने एसएफ होल्डिङ्ग् इत्यनेन हाङ्गकाङ्ग-देशे सूचीकरणस्य प्रगतिः अद्यतनं कृतम्: विदेशेषु सूचीकृतविदेशीय-शेयराः (एच्-शेयराः) निर्गन्तुं, हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकरणार्थं आवेदनं कर्तुं च योजना अस्ति
सम्प्रति मार्केटचिन्तायाः प्रमुखं केन्द्रं अस्ति यत् फेङ्गचाओ कैनिआओ इत्यस्मात् पूर्वं हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य द्वारं ठोकितुं शक्नोति वा?
अन्ततः फेङ्गचाओ इत्यस्य आवेदनपत्रं प्रस्तूयात् पूर्वं तस्य मुख्यप्रतियोगी कैनिआओ इत्यनेन अस्मिन् वर्षे मार्चमासे स्वेच्छया स्वस्य सूचीकरणानुरोधः निवृत्तः आसीत् यत् वर्तमानः आईपीओ कैनिआओ इत्यस्य आन्तरिकमूल्यं प्रकाशयितुं न शक्नोति इति आधारेण।
द्रुतवितरणमन्त्रिमण्डलानां धननिर्माणप्रतिरूपम्
फेङ्गचाओ इत्यस्य मुख्यव्यापारः स्मार्ट-एक्सप्रेस्-मन्त्रिमण्डलव्यापारः अस्ति, तस्य मूलं च टर्मिनल्-एक्सप्रेस्-रसद-बाजारस्य अन्तिम-माइल-मध्ये धनं प्राप्तुं वर्तते कम्पनीयाः प्रॉस्पेक्टस् मध्ये उल्लेखितम् अस्ति यत् चिशी कन्सल्टिङ्ग् इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य डिसेम्बर् मासस्य ३१ दिनाङ्कपर्यन्तं एक्स्प्रेस् लॉकरस्य संख्यायाः आधारेण २०२३ तमे वर्षे पार्सलस्य मात्रायाः आधारेण फेङ्गचाओ पूर्वमेव विश्वस्य बृहत्तमः स्मार्ट एक्स्प्रेस् लॉकर नेटवर्क् संचालकः अस्ति
प्रॉस्पेक्टसस्य अनुसारं फेङ्गचाओ इत्यस्य वर्तमानव्यापारे मुख्यतया त्रयः भागाः सन्ति, यथा एक्स्प्रेस् टर्मिनल् वितरणसेवाः, उपभोक्तृस्मार्टवितरणसेवाः, मूल्यवर्धितसेवाः इत्यादयः तेषु एक्स्प्रेस् टर्मिनल् वितरणसेवा फेङ्गचाओ इत्यस्य बृहत्तमः राजस्वव्यापारः अस्ति, यः कूरियर-एक्स्प्रेस्-कम्पनीभ्यः एक्स्प्रेस्-मन्त्रिमण्डलेषु संकुलानाम् संग्रहणार्थं सेवाशुल्कं गृह्णाति २०२१ तः २०२४ तमस्य वर्षस्य प्रथमपञ्चमासपर्यन्तं फेङ्गचाओ इत्यस्य एक्स्प्रेस् टर्मिनल् वितरणसेवाभिः क्रमशः १.४५५ बिलियन युआन्, १.६८६ बिलियन युआन्, १.८३६ बिलियन युआन्, ७७७ मिलियन युआन् च परिचालन-आयः प्राप्तः, यत् ५७.६%, ५८.३%, ४८.२% च कुल राजस्व क्रमशः %, 40.8%।
(टिप्पणी: उपर्युक्ताः एककाः सर्वे १० कोटि युआन् मध्ये सन्ति। आँकडास्रोतः: प्रॉस्पेक्टस् तः आँकडानां आधारेण संकलितः)
परन्तु फेङ्गचाओ-नगरस्य एक्स्प्रेस्-टर्मिनल्-वितरण-सेवा-व्यापारस्य स्थायित्वस्य विषये मार्केट्-मध्ये केचन संशयाः सन्ति । अस्मिन् वर्षे मार्चमासस्य प्रथमे दिने परिवहनमन्त्रालयेन संशोधितस्य "एक्स्प्रेस् डिलिवरी मार्केटमैनेजमेजर्स्" (अतः परं "मैनेजमेण्ट् मेजर्स्" इति उच्यते) आधिकारिककार्यन्वयनस्य घोषणा कृता, यस्मिन् स्मार्ट् एक्सप्रेस् कैबिनेट्, एक्सप्रेस् सर्विसेशन्स् इत्यादयः सन्ति इति नियमः अस्ति उपयोक्तुः सहमतिम् विना स्पष्टवस्तूनि वितरितुं न अनुमतम् , उल्लङ्घनस्य दण्डः भविष्यति।
फेङ्गचाओ इत्यनेन प्रोस्पेक्टस् इत्यस्मिन् अपि उल्लेखः कृतः यत् उद्योगानां व्यवसायानां च कृते वर्तमानकानूनेषु, नियमेषु वा नीतयः वा परिवर्तनेन कम्पनीयाः व्यवसाये, वित्तीयस्थितौ, परिचालनपरिणामेषु च भौतिकप्रतिकूलप्रभावः भवितुम् अर्हति।
एकः उद्योगस्य अन्तःस्थः अवदत्: ""प्रबन्धन-उपायाः" अर्धवर्षात् अधिकं कालात् कार्यान्विताः सन्ति, परन्तु अद्यापि बहवः अवैध-वितरण-व्यवहाराः सन्ति। एतत् खलु फेङ्गचाओ-सहितस्य टर्मिनल्-एक्सप्रेस्-रसद-उद्योगस्य कृते अनुपालन-जोखिमम् अस्ति, परन्तु विशिष्टं कियत् विशालम् risk will be , तस्य परिमाणं कर्तुं कोऽपि उपायः नास्ति।”
तदतिरिक्तं फेङ्गचाओ इत्यनेन प्रारब्धस्य एक्स्प्रेस्-मन्त्रिमण्डलानां अतिरिक्तसमय-चार्जिंग-प्रतिरूपेण उपभोक्तृषु अपि किञ्चित् विवादः उत्पन्नः अस्ति । २०२० तमे वर्षे फेङ्गचाओ इत्यनेन उपयोक्तृभ्यः अस्थायी भण्डारणशुल्कं ग्रहीतुं आरब्धम्, यत् सुचारुनिक्षेपशुल्कं अथवा निरोधशुल्कम् इति अपि ज्ञायते । फेङ्गचाओ-विनियमानाम् अनुसारं उपयोक्तृभ्यः फेङ्गचाओ-एक्सप्रेस्-मन्त्रिमण्डलेषु एक्स्प्रेस्-वितरणार्थं १२-घण्टानां (अधुना १८ घण्टानां) निःशुल्क-भण्डारण-कालः भवति cap of 3 yuan.वैधानिक अवकाशदिनेषु कोऽपि शुल्कः न गृहीतः भविष्यति। यद्यपि एषः नियमः अत्यन्तं विवादास्पदः अस्ति तथापि एतेन फेङ्गचाओ इत्यस्य द्रुतमन्त्रिमण्डलस्य कारोबारस्य दरं वस्तुनिष्ठरूपेण सुधारः कृतः । तथ्याङ्कानि दर्शयन्ति यत् फेङ्गचाओ-नगरस्य द्रुतमन्त्रिमण्डलस्य कारोबारस्य दरः २०२१ तमे वर्षे ६७.२% तः २०२४ तमे वर्षे प्रथमपञ्चमासेषु ७४.६% यावत् वर्धितः अस्ति ।
तस्मिन् एव काले फेङ्गचाओ इत्यनेन अतिरिक्तसमयचार्जिंग् मॉडल् इत्यनेन अपि स्वस्य राजस्वस्य विस्तारः कृतः । प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२४ तमस्य वर्षस्य प्रथमपञ्चमासपर्यन्तं फेङ्गचाओ इत्यनेन एक्स्प्रेस् लॉकरेषु संगृहीतानाम् प्रायः ४३० मिलियन, ४६० मिलियन, ५१७ मिलियन, २०८ मिलियन संकुलानाम् भण्डारणशुल्कं गृहीतम्, यत् फेङ्गचाओ इत्यस्मात् कालखण्डे गृहीतस्य कुलपैकेजशुल्कस्य १०% भागः अभवत् तस्मिन् एव काले नेस्ट् एक्स्प्रेस् लॉकर्स् कुलसंकुलसङ्ख्यायाः ६.९%, ७.९%, ८.०%, ७.५% च वितरन्ति । यदि 0.5 युआनस्य न्यूनतमशुल्कमानकस्य अनुसारं गणना क्रियते तर्हि 2021 तः 2024 पर्यन्तं प्रथमपञ्चमासेषु विलम्बितपार्सलद्वारा फेङ्गचाओद्वारा एकत्रितं निरोधशुल्कं क्रमशः 215 मिलियन युआन, 230 मिलियन युआन, 259 मिलियन युआन, 104 मिलियन युआन इत्येव प्राप्तम्, लेखा अस्मिन् एव काले फेङ्गचाओ-नगरस्य निरोधशुल्कस्य १०% भागस्य कृते चाओ कुलसञ्चालन-आयस्य ८.५१%, ७.९६%, ६.७९%, ५.४६% च भवति, तथा च विगतसार्धत्रिषु कुलम् ८०८ मिलियन युआन् निरोधशुल्कं संग्रहितवान् अस्ति वर्षाः।
फेङ्गचाओ इत्यस्य द्वितीयः बृहत्तमः व्यवसायः उपभोक्तृ-स्मार्ट-वितरण-सेवाः अस्ति संक्षेपेण, यदा उपभोक्तारः मालस्य पुनरागमनं वा आदान-प्रदानं वा कुर्वन्ति तदा एतत् एक्स्प्रेस्-मन्त्रिमण्डलानां उपयोगं करोति प्रत्येकं संकुलं एक्स्प्रेस् लॉकरद्वारा प्रेषितम्, यत् फेङ्गचाओ-नगरस्य अन्तिमेषु वर्षेषु द्रुततरं वर्धमानः व्यापारः अस्ति ।
२०२१ तः आरभ्य उपभोक्तृणां ऑनलाइन-शॉपिङ्ग्-अनुभवं सुधारयितुम् मुख्यधारा-घरेलु-ई-वाणिज्य-मञ्चेषु मालवाहन-बीमा वर्धिता, येन अनवधानेन प्रतिफलं विनिमय-दरं च वर्धितम् अस्ति तथा च "विपरीत-रसदस्य" तीव्रवृद्धिः अभवत् आँकडा दर्शयति यत् घरेलुटर्मिनलपार्सलस्य आयतनं २०१९ तमे वर्षे ५० कोटितः २०२३ तमे वर्षे २.८ अरबं यावत् वर्धितम् अस्ति, यत्र ५२.१% चक्रवृद्धिवार्षिकवृद्धिः अस्ति, यत् मासे टर्मिनलरसदबाजारस्य ३२% चक्रवृद्धिवार्षिकवृद्धिदरात् बहु अधिकम् अस्ति स एव कालः ।
फेङ्गचाओ इत्यनेन मूल्यलाभस्य मुख्यधारा-ई-वाणिज्य-मञ्चैः रसद-मञ्चैः सह सहकार्यस्य च कारणेन "रिटर्न्स् एण्ड् एक्सचेंज" इत्यस्य विपरीत-रसद-बाजार-अवसरं जप्तम् अस्ति २०२१ तः २०२३ पर्यन्तं फेङ्गचाओ-संस्थायाः उपभोक्तृ-स्मार्ट-वितरण-सेवा-आयः १४९ मिलियन-युआन्-तः १.०२ बिलियन-युआन्-पर्यन्तं महत्त्वपूर्णतया वर्धते, यत् २०२४ तमस्य वर्षस्य प्रथमपञ्चमासेषु ५८४.५६% वृद्धिः भविष्यति, तथा च तस्य योगदानं ६९२ मिलियन-युआन्-पर्यन्तं भविष्यति revenue has increased from २०२१ तमे वर्षे ५.९% महतीं वृद्धिं कृत्वा ३६.३% यावत् अभवत्, यत् बृहत्तमव्यापारानुपातस्य समीपं गतः । उपभोक्तृणां कृते स्मार्टवितरणसेवानां तीव्रवृद्धेः विषये फेङ्गचाओ इत्यनेन स्वस्य प्रॉस्पेक्टस् मध्ये उक्तं यत् मुख्यतया व्यापकस्य ई-वाणिज्यप्रतिफलनस्य विनिमयसेवानां च विकासेन चालितम् अस्ति, येन इन-काउण्टर-शिपिङ्गस्य माङ्गलिका in-इत्यस्य माङ्गल्यापेक्षया द्रुततरं वर्धते -काउंटर पिकअप।
कूरियर, एक्स्प्रेस् कम्पनयः, एक्स्प्रेस् उपयोक्तारः च शुल्कं ग्रहीतुं अतिरिक्तं, फेङ्गचाओ एक्सप्रेस् लॉकरैः संचितस्य यातायातमूल्यस्य उपयोगं विज्ञापनं स्थानीयजीवनसेवा च सहितं मूल्यवर्धितसेवानां अधिकविस्तारार्थं करोति, यत्र फेङ्गचाओ स्मार्ट लॉकरेषु तथा ऑनलाइन स्थापनं च अन्तर्भवति the platform's advertising business, धूपपात्रसेवा, परिचर्यासेवा च, तथैव गृहसेवाः यथा द्वारे द्वारे सफाई, द्वारे द्वारे परिपालनं च ।
प्रॉस्पेक्टस्-अनुसारं फेङ्गचाओ-संस्थायाः ३५ उद्योगेषु प्रायः ६,००० विज्ञापनदातृभ्यः सेवाः प्रदत्ताः सन्ति गृहजीवनसेवाआदेशानां संख्या २०२२ तमे वर्षे प्रायः १७,३०० तः २०२३ तमे वर्षे प्रायः ९८,३०० यावत् वर्धिता, अस्मिन् वर्षे प्रथमपञ्चमासेषु प्रायः ७१,४०० यावत् वर्धिता
ज्ञातव्यं यत् फेङ्गचाओ इत्यनेन विभिन्नानां खण्डितमूल्यवर्धितसेवानां विशिष्टराजस्वस्य घोषणा न कृता यद्यपि तस्य व्यापारस्य मात्रायां महती वृद्धिः अभवत् तथापि २०२१ तः २०२४ तमस्य वर्षस्य प्रथमपञ्चमासपर्यन्तं तस्य मूल्यवर्धितसेवाः अन्यराजस्वं च क्रमशः ९.२२ भविष्यति। १० कोटि युआन्, ८९६ मिलियन युआन्, ९५६ मिलियन युआन्, ४३५ मिलियन युआन् च, अस्य व्यवसायस्य राजस्वभागः २०२१ तमे वर्षे ३६.५% तः २०२४ तमे वर्षे प्रथमपञ्चमासेषु २२.९% यावत् न्यूनः अभवत् उद्योगस्य अन्तःस्थजनाः अवदन् यत् - "अस्य पृष्ठतः मुख्यकारणं एतत् भवितुम् अर्हति यत् समग्रविज्ञापनमागधायाः कारणेन फेङ्गचाओ इत्यस्य विज्ञापनव्यापारः दुर्बलः अभवत् । तत्सहकालं फेङ्गचाओ इत्यस्य स्थानीयजीवनव्यापारः प्रमुखेभ्यः अन्तर्जालमञ्चेभ्यः स्पर्धायाः सामनां कुर्वन् अस्ति, तस्य लाभाः च स्पष्टाः न सन्ति। " " .
वर्षत्रये प्रायः ३.८ अर्बं हानिः
स्थापनातः आरभ्य फेङ्गचाओ-राज्यं पूंजी-साहाय्येन स्वस्य द्रुतमन्त्रिमण्डलजालस्य विस्तारं निरन्तरं कुर्वन् अस्ति । २०१५ तः २०१७ पर्यन्तं एक्स्प्रेस् लॉकरस्य प्रतिस्पर्धात्मके परिदृश्ये फेङ्गचाओ, चाइना पोस्ट् एक्स्प्रेस्, ई-स्टैक् च त्रयः स्तम्भाः आसन् । २०१७ तमे वर्षे फेङ्गचाओ इत्यनेन सीआईएमसी ई-स्टैक् इत्यस्य अधिग्रहणार्थं ८१ कोटि युआन् व्ययितम् २०२० तमे वर्षे फेङ्गचाओ इत्यनेन नगदस्य माध्यमेन ५.५९९ अरब युआन् इत्यस्य लेनदेनविचारार्थं तथा च नूतनस्य निर्गमनस्य कृते चीनपोस्ट् एक्स्प्रेस् इत्यस्य अधिग्रहणं कृतम् shares इति मन्त्रिमण्डलस्य विपण्यभागः एकस्मिन् पतने ७०% समीपं गच्छति।
तदनन्तरं फेङ्गचाओ इत्यनेन एक्स्प्रेस्-मन्त्रिमण्डलस्य विन्यासः त्वरितव्यः, २०२१ तः २०२३ पर्यन्तं फेङ्गचाओ-संस्थायाः कार्यान्वितानां द्रुत-मन्त्रिमण्डलानां संख्या क्रमशः ३८,८००, १४,७००, १६,६०० च आसीत् मन्त्रिमण्डलानि कार्यरताः अभवन् । प्रॉस्पेक्टस्-अनुसारं २०२४ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्कपर्यन्तं फेङ्गचाओ-नगरस्य स्मार्ट-एक्सप्रेस्-मन्त्रिमण्डलानि ३३०,२०० सेट्-पर्यन्तं प्राप्तानि सन्ति, यत्र कुलम् प्रायः २९.९ मिलियन-कक्षाः सन्ति, येषु देशस्य ३१ प्रान्तेषु प्रायः २०९,००० समुदायाः सन्ति
टर्मिनल् रसदविपण्ये एक्स्प्रेस्-मन्त्रिमण्डलानां अतिरिक्तं डाकस्थानकानि अपि अन्तिम-माइल-समाधानानाम् एकम् अस्ति यतः डाकस्थानकानि विशेषकर्मचारिभिः सुसज्जितानि सन्ति, अतः अनेकेषां कूरियर-वृद्धानां उपभोक्तृणां कृते एक्स्प्रेस्-वितरणं प्राप्तुं अधिकं सुविधा भवति फेङ्गचाओ-नगरस्य मुख्यप्रतियोगिनां दृष्ट्या, एक्स्प्रेस्-लॉकर-सम्बद्धानां तुलने, ते सर्वे एक्स्प्रेस्-वितरण-स्थानकानां विन्यासे केन्द्रीकृताः सन्ति २०२३ तमे वर्षे कैनिआओ-स्थानकानाम् संख्या १८०,००० अतिक्रान्तवती, जेडी-रसदस्य ८०,००० द्रुतस्थानकानि, २३,००० द्रुतमन्त्रिमण्डलानां सेट् च सन्ति ।
परन्तु समग्रप्रतिस्पर्धात्मकपरिदृश्यात् चीनस्य टर्मिनल् रसदबाजारः अद्यापि अत्यन्तं विखण्डितं प्रतिमानं प्रस्तुतं करोति २०२३ तमे वर्षे राजस्वस्य आधारेण शीर्षपञ्च टर्मिनल् रसदक्रीडकाः केवलं कुलविपण्यभागस्य १४.६%, फेङ्गचाओस्य विपण्यभागः ६.१%, टर्मिनलरसदस्य च भागं धारयन्ति ' बाजार भागः 6.1% रसद राजस्व 2.9 अरब युआन, प्रथम श्रेणी cainiao तथा जेडी रसद 'व्यापार fengchao अपेक्षया अधिक विविधतापूर्ण हैं तेषां टर्मिनल रसद खण्ड राजस्व क्रमशः 1.9 अरब युआन सह market भागस्य दराः क्रमशः ४%, २.५% च सन्ति ।
प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२४ तमस्य वर्षस्य प्रथमपञ्चमासपर्यन्तं फेङ्गचाओ इत्यस्य कुलसञ्चालनआयः क्रमशः २.५२६ अरब युआन्, २.८९१ अरब युआन्, ३.८१२ अरब युआन्, १.९०४ अरब युआन् च आसीत् द्रुतवृद्धिदरं निर्वाहितवान् तथापि फेङ्गचाओ एकदा हानिस्थितौ आसीत् ।
२०२१ तः २०२३ पर्यन्तं फेङ्गचाओ इत्यस्य हानिः क्रमशः २.०७१ अरब युआन्, १.१६६ अर्ब युआन्, ५४१ मिलियन युआन् च आसीत्, यत्र २०२४ तमे वर्षे सूचीकरणस्य आवेदनपत्रं प्रदत्तं तदा एव फेङ्गचाओ इत्यस्य परिवर्तनस्य साक्षात्कारः अभवत् प्रतिवेदने प्रथमपञ्चमासेषु लाभः ७१.६ मिलियन युआन् आसीत् ।
हानिः लाभे परिणतुं कारणानां विषये फेङ्गचाओ इत्यनेन स्वस्य प्रॉस्पेक्टस् मध्ये उक्तं यत् मुख्यतया एक्स्प्रेस् टर्मिनल् वितरणसेवानां लाभप्रदतायां महती वृद्धिः, उपभोक्तृस्मार्टवितरणसेवानां मूल्यवर्धितसेवानां च तीव्रवृद्धिः, तथा च संचालनदक्षता।
वित्तीयविवरणात् न्याय्यं चेत्, फेङ्गचाओ इत्यस्य निरन्तरहानिः मुख्यतया पूर्वं एक्स्प्रेस् लॉकर-विन्यासस्य विस्तारस्य कारणेन उत्पन्नस्य उच्च-अवमूल्यन-व्ययस्य कारणतः अस्ति फेङ्गचाओ पञ्चवर्षीयकालखण्डे एक्स्प्रेस्-लॉकर-अवमूल्यनं करोति स्म , अस्मिन् एव काले तस्य व्यवसायस्य १.९३६ अरब युआन् ९५.३३%, ७९.६६%, आयस्य ५०.७९% भागं कृतवान् ।
ज्ञातव्यं यत् फेङ्गचाओ इत्यनेन पूर्वं २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् आरभ्य एक्स्प्रेस्-मन्त्रिमण्डलानां अवमूल्यन-कालस्य पञ्चवर्षेभ्यः पञ्च-दशवर्षेभ्यः समायोजनं अनुमोदितम् अस्ति ।लेखा-मानकेषु एतेन परिवर्तनेन अस्मिन् वर्षे फेङ्गचाओ-महोदयस्य शुद्धलाभस्य किञ्चित्पर्यन्तं साहाय्यं कृतम् अस्ति लाभः हानिं लाभे परिणमयति।
फेङ्गचाओ इत्यनेन स्वस्य प्रॉस्पेक्टस् मध्ये उल्लेखः कृतः यत् अस्मिन् वर्षे प्रथमपञ्चमासेषु सम्पत्तिषु, संयंत्रेषु, उपकरणेषु च अवमूल्यनं ६३.०% न्यूनीकृत्य ८० मिलियन युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य २१७ मिलियन युआन् आसीत्
उद्योगस्य अन्तःस्थैः सूचितं यत् "निरन्तरनिवेशयुक्तायाः भारीसम्पत्त्याः परियोजनायाः रूपेण एक्स्प्रेस्-लॉकर्-मध्ये निवेशस्य व्ययस्य च व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् फेङ्गचाओ-नगरस्य लाभप्रदतां प्रभावितं करोति । एक्स्प्रेस्-लॉकरस्य अवमूल्यनकालस्य फेङ्गचाओ-समायोजनेन, किञ्चित्पर्यन्तं, तस्य शुद्धलाभः वर्धते हाङ्गकाङ्ग-शेयर-विपण्ये सूचीकरणस्य सुविधायै” इति ।
फेङ्गचाओ इत्यनेन इदमपि उक्तं यत् यथा यथा सः स्वस्य स्मार्ट-कैबिनेट-जालस्य विस्तारं करोति, स्वस्य मूल्य-वर्धित-सेवा-क्षमतां सुदृढं करोति, प्रौद्योगिकी-विकासे निवेशं करोति तथा च परिचालन-दक्षतायां सुधारं करोति तथा तथा यदि सः राजस्व-वृद्धिं नियन्त्रण-प्रबन्धनं च प्रवर्धयितुं असफलः भवति | व्ययः व्ययः च भवति तथा च लाभप्रदतां निर्वाहयितुं न शक्नोति।
"फेङ्गचाओ इत्यस्य द्रुतमन्त्रिमण्डलव्यापारस्य प्रवेशस्य सीमा उच्चा नास्ति। अस्य अधिकः स्केललाभः अस्ति, परन्तु तस्य लाभप्रदता स्पष्टा नास्ति। पूंजीबाजारः तुल्यकालिकरूपेण सावधानः भविष्यति। एतेन फेङ्गचाओ इत्यस्य सूचीकरणमार्गे किञ्चित् प्रभावः भविष्यति, यद्यपि एतत् goes well.
आईपीओ इत्यस्य पृष्ठतः सट्टेबाजीसम्झौता
एस एफ एक्स्प्रेस् समूहस्य महत्त्वपूर्णः सदस्यः इति नाम्ना फेङ्गचाओ इत्यस्य स्थापना वस्तुतः एस एफ एक्स्प्रेस् इत्यस्य पूर्वभ्राता अधुना फेङ्गचाओ होल्डिङ्ग्स् इत्यस्य अध्यक्षः जू युबिन् इत्यनेन कृता २०१५ तमस्य वर्षस्य अप्रैलमासे वाङ्ग वेइ इत्यस्य समर्थनेन जू युबिन् इत्यनेन एक्स्प्रेस् डिलिवरी उद्योगे अन्तिम-माइल-वितरण-समस्यायाः समाधानस्य लक्ष्यं कृत्वा फेङ्गचाओ-प्रौद्योगिक्याः स्थापना कृता तथा च फेङ्गचाओ प्रौद्योगिक्याः 100% भागं धारयति स्म ।
मासद्वयानन्तरं २०१५ तमस्य वर्षस्य जूनमासे एसएफ इन्वेस्टमेण्ट्, एसटीओ, जेडटीओ, युण्डा इत्यस्य सहायककम्पनी शङ्घाई युन्युन्, सुझोउ जीएलपी च संयुक्तरूपेण फेङ्गचाओ टेक्नोलॉजी इत्यस्य नववियोजितपञ्जीकृतपूञ्जी ४५ कोटि युआन् इत्यस्य सदस्यतां गृहीतवन्तः पूंजीवृद्धेः समाप्तेः अनन्तरं एसएफ इन्वेस्टमेण्ट् इत्यस्य ३५% भागः, एसटीओ, जेड्टीओ, युण्डा च प्रत्येकं २०%, सुझोउ जीएलपी इत्यस्य ५% भागः च अस्ति । ततः परं २०१८ पर्यन्तं "टू टोङ्ग् एण्ड् वन डा" इत्यनेन फेङ्गचाओ-नगरे पूंजी-इञ्जेक्शन्-इत्यस्य बहुविधं दौरं कृतम् ।
२०१७ तमे वर्षे एसएफ एक्स्प्रेस् तथा कैनिआओ इत्येतयोः मध्ये फेङ्गचाओ एक्स्प्रेस् लॉकरस्य "सूचना-अन्तरफलक" इति विषये द्वन्द्वः अभवत् । एकवर्षेण अनन्तरं २०१८ तमस्य वर्षस्य जूनमासस्य १४ दिनाङ्के अलीबाबा-संस्थायाः झोङ्गटोङ्ग्, एसटीओ, युण्डा च क्रमशः फेङ्गचाओ-नगरस्य सर्वाणि भागानि वेइरोङ्ग-विकासाय स्थानान्तरितवन्तः । of fengchao holdings, and sf investment इत्यस्य १४.४३% भागः अस्ति । प्रॉस्पेक्टस् मध्ये दृश्यते यत् वेरोङ्ग् डेवलपमेण्ट् मिंग्डे होल्डिङ्ग्स् इत्यस्य प्रत्यक्षं पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति, यस्याः ९९.९% भागः प्रत्यक्षतया वाङ्ग वेइ इत्यस्य स्वामित्वे अस्ति ।
सार्वजनिकदत्तांशैः ज्ञायते यत् २०१५ तमस्य वर्षस्य अप्रैलमासे फेङ्गचाओ-संस्थायाः स्थापनायाः अनन्तरं तस्य वित्तपोषणस्य कुलम् ११ दौरः सम्पन्नः अस्ति वर्तमान समये फेङ्गचाओ इत्यनेन वर्षत्रयाधिकं यावत् धनसङ्ग्रहः न कृतः ।वित्तपोषणस्य नवीनतमः दौरः जनवरी २०२१ तः आरभ्यते ।अस्य रणनीतिकवित्तपोषणरूपेण कुलम् ४० कोटि अमेरिकीडॉलर्-रूप्यकाणि प्राप्तानि, निवेशोत्तरमूल्याङ्कनं प्रायः ३.४ अरब अमेरिकी-डॉलर्, अस्ति । अथवा प्रायः २४ अरब युआन् ।
ज्ञातव्यं यत् वित्तपोषणस्य अस्मिन् दौरे फेङ्गचाओ होल्डिङ्ग्स् इत्यनेन बी-४ वर्गस्य साधारणशेयरधारकैः सह निवेशसमझौता कृता, यस्मिन् सम्झौते सूचीकरणं द्यूतस्य च शर्ताः समाविष्टाः आसन्, यस्मिन् उल्लेखः कृतः यत् बी-४ साधारणभागधारकाः यदि फेङ्गचाओ योग्यतां पूर्णं कर्तुं असफलाः भवन्ति निवेशस्य चतुर्थवर्षस्य अन्तः (अर्थात् २७ जनवरी २०२५) सूचीकरणं कृत्वा, मोचनस्य अधिकारस्य प्रयोगं कर्तुं समर्थः भविष्यति ।
परन्तु अस्मिन् वर्षे फेङ्गचाओ-नगरस्य हाङ्गकाङ्ग-स्टॉक-दाखिलीकरणस्य पूर्वसंध्यायां २६ अगस्त-दिनाङ्के फेङ्गचाओ-महोदयेन उपर्युक्त-सम्झौते परिवर्तनं कृतम्, नूतन-सम्झौतेः अनुसारं फेङ्गचाओ-संस्थायाः सूचीकरण-आवेदनं प्रस्तूयात् पूर्वं बी-४-वर्गस्य साधारण-शेयरधारकाणां मोचन-अधिकारः पूर्णः भवितुमर्हति हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-निलम्बनम्, यदि फेङ्गचाओ २०२७ जनवरी-मासस्य ३१ दिनाङ्कात् पूर्वं योग्यसूचीं पूर्णं कर्तुं असफलः भवति तर्हि मोचन-अधिकारः पुनः स्थापितः भविष्यति ।
द्यूतस्य अवधिं वर्षद्वयं यावत् विस्तारयितुं फेङ्गचाओ इत्यनेन अपि निश्चितं मूल्यं दत्तम् । २०२४ तमे वर्षे संशोधितसमझौतेः अनुसारं फेङ्गचाओ होल्डिङ्ग्स् प्रतिशेयरं ०.१६५४३५ अमेरिकीडॉलर्-दरेण बी-४-वर्गस्य साधारण-शेयर-धारकाणां कृते विशेष-अधिकार-समायोजनशुल्कं दास्यति, यस्य कुलम् प्रायः ८० मिलियन-अमेरिकीय-डॉलर्, अथवा प्रायः ५६० मिलियन-आरएमबी-रूप्यकाणि भवति मूलबी-४ निवेशकानां कुलनिवेशराशिः २०% इत्यस्य बराबरम् अस्ति । वर्षत्रयाधिकं यावत् वित्तपोषणं न प्राप्तस्य, आरामदायकवित्तीयस्थितौ नास्ति इति फेङ्गचाओ-नगरस्य कृते अपि एषा महती धनराशिः २०२४ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्कपर्यन्तं फेङ्गचाओ होल्डिङ्ग्स् इत्यस्य पुस्तकेषु ८५९ मिलियन युआन् नकदं नगदसमकक्षं च आसीत्, तदतिरिक्तं १.८०७ अरब युआन् वित्तीयसम्पत्तौ अपि आसीत्, तस्मिन् एव काले एकवर्षे अन्तः बैंकऋणानि २७२ मिलियन युआन्, तानि च समाप्ताः एकं वर्षं बैंकस्य ऋणं १.३५८ अरब युआन् आसीत् ।
उपर्युक्तद्यूतसम्झौतेन प्रभावितः फेङ्गचाओ इत्यस्य कृते आगामिवर्षद्वये वा सफलतया सूचीकृतः भवितुं महत्त्वपूर्णम् अस्ति ।