समाचारं

निवेशकाः ओबेर्मुह इत्यनेन पोर्शे-फोक्सवैगेन्-योः मुख्यकार्यकारीरूपेण स्वस्य भूमिकां त्यक्तुं पृष्टवन्तः, यत् तस्य कृते कार्यं कर्तुं अतीव कठिनम् अस्ति इति ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २५ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य बीजिंगसमये मध्याह्ने फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​सूचना अस्ति यत् फोक्सवैगनस्य निवेशकाः ओबेर्मुह्ने इत्यस्य उपरि अधिकं दबावं ददति यत् सः पोर्शे तथा फोक्सवैगन (आईटी हाउस् नोटः: पूर्वमूलकम्पनी) इत्येतयोः द्वयोः अपि निवेशं सीईओरूपेण त्यक्तुम् अर्हति।

सम्प्रति यूरोपस्य बृहत्तमः कारनिर्माता दशकेषु बृहत्तमस्य संकटस्य सामनां कुर्वन् अस्ति । "यदा वाहन उद्योगः संरचनात्मकसंकटं प्राप्नोति तदा सः द्वयोः पदयोः सम्यक् संचालनं कथं कर्तुं शक्नोति?" .

फोक्सवैगनस्य प्राधान्यभागस्य प्रायः २% भागं धारयन्तः dws इत्यस्य निगमशासनविशेषज्ञः हेण्ड्रिक् श्मिट् इत्यनेन उक्तं यत् संकटेन ज्ञातं यत् एतादृशाः अपरम्परागतनेतृत्वसंरचनाः "अल्पकालीनरूपेण एव स्वीक्रियितुं शक्यन्ते" इति

यदा ओबेर्मुड् वर्षद्वयात् पूर्वं पोर्शे-फोक्सवैगन-योः मुख्यकार्यकारी अभवत् तदा निवेशकैः विश्लेषकैः च तस्य आलोचना कृता, एकस्मिन् समये सूचीकृतकम्पनीद्वयं प्रबन्धयितुं तस्य क्षमतायां प्रश्नः उत्पन्नः अस्ति

ओबेर्मुए दबावे अस्ति तथा च जर्मनीदेशे दशसहस्राणि श्रमिकान् परित्यज्य कारखानानि बन्दं कर्तुं योजनायाः विषये फोक्सवैगनस्य कार्यपरिषदः सह युद्धस्य सामना अपि करोति - फोक्सवैगनस्य ८७ वर्षीय-इतिहासस्य प्रथमवारं ओबेर्मु इत्यादयः कार्यकारीणां मतं यत् यदि कम्पनी यूरोपीयकारविपण्यस्य संकुचनं, जर्मनब्राण्ड्-सम्बद्धानां चीनीयग्राहकानाम् माङ्गं मन्दं भवति इत्यादीनां संरचनात्मकचुनौत्यस्य मध्ये जीवितुं इच्छति तर्हि परिच्छेदः महत्त्वपूर्णः अस्ति।