2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शाजिएर् (वामभागे) २.
ifeng.com technology news, beijing time, september 25, कृत्रिमबुद्धेः (ai) उल्लासपूर्णयुगे, प्रौद्योगिकीकम्पनयः शीर्षप्रतिभानां नियुक्त्यर्थं बहु व्यययन्ति। अस्मिन् विषये गूगलेन अन्यकम्पनीः धूले त्यक्ताः।
नोआम शाजीर् २००० तमे वर्षे गूगल-संस्थायां सम्मिलितः, सः कम्पनीयाः प्रथमेषु कतिपयेषु शतेषु कर्मचारिषु अन्यतमः अभवत् । शाजियरः सहलेखकः एकस्य भूमिगतं शोधपत्रं कृतवान् यत् एआइ-उन्मादं प्रेरितवान् । परन्तु गूगलेन शाजियर इत्यनेन विकसितं चैट्बोट् विमोचनं न कृत्वा २०२१ तमे वर्षे गूगलं त्यक्त्वा स्वकीयं कम्पनी character.ai इति संस्थापितवान् ।परन्तु तदनन्तरं character.ai इति संस्था विपत्तौ अभवत्, ततः गूगलः शीघ्रमेव shazier इत्येतत् कम्पनीं प्रति पुनः आनेतुं प्रवृत्तः ।
अस्मिन् विषये परिचिताः जनाः अवदन् यत् गूगलेन character.ai इत्यस्य कृते प्रायः २.७ अरब अमेरिकी-डॉलर् (प्रायः १८.९६ अरब युआन्) इत्यस्य चेकः लिखितः यत् आधिकारिकं कारणं character.ai इत्यस्य प्रौद्योगिकी-अनुज्ञापत्रं प्राप्तुं आसीत्, परन्तु वस्तुतः व्यवहारः सम्पन्नः नासीत् अन्यः भागः अपि अन्तर्भवति : शाजियरः पुनः गूगलस्य कार्यं कर्तुं सहमतः ।गूगलस्य अन्तः शाजियरस्य पुनरागमनं बहुधा दृश्यते यत् गूगलः प्रचण्डं अनुज्ञापत्रशुल्कं दातुं सहमतः अभवत् ।
सौदान्तर्गतरूपेण शाजियरः character.ai इत्यस्मिन् स्वस्य भागात् कोटिकोटिरूप्यकाणि अर्जितवान् ।सः एकस्य संस्थापकस्य कृते पर्याप्तः लाभः यः न विक्रीतवान् न च कम्पनीं सार्वजनिकरूपेण गृहीतवान्। ४८ वर्षीयः अभियंता अधुना गूगलस्य एआइ-प्रौद्योगिक्याः त्रयाणां नेतारणाम् एकः अस्ति, यस्य उत्तरदायी अस्ति यत् तस्य सर्वाधिकशक्तिशालिनः एआइ-चैट्बोट्-मिथुन-इत्यस्य अग्रिम-संस्करणस्य विकासः
एतेन सौदात् शाजियरः सिलिकन-उपत्यकायां विवादे निमग्नः अभवत् । अत्याधुनिक एआइ विकसितुं दौडं टेक् दिग्गजाः अधिकं व्यययन्ति वा इति विषये बहसः केन्द्रितः अस्ति। केचन मन्यन्ते यत् एआइ कम्प्यूटिङ्ग् इत्यस्य भविष्यं निर्धारयिष्यति । "शाजियरः स्पष्टतया अस्मिन् क्षेत्रे तेजस्वी व्यक्तिः अस्ति, परन्तु किं सः वास्तवतः सर्वेभ्यः अपेक्षया २० गुणान् श्रेष्ठः अस्ति?"
प्रेससमयपर्यन्तं गूगलः शाजियरं साक्षात्काराय उपलब्धं कर्तुं अनागतवान् । शाजियरः अपि टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रियां न दत्तवान् । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।