2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २५ सितम्बर् दिनाङ्के ज्ञापितं यत् २१ सितम्बर् दिनाङ्के केचन नेटिजनाः सामाजिकमाध्यममञ्चेषु अवदन् यत् हाङ्गझौ पूर्वतः बीजिंग दक्षिणं प्रति गन्तुं जी३२ रेलयानं वाहनस्य विफलतायाः कारणात् अस्थायीरूपेण प्रतिस्थापनीयम् आसीत् प्रतिस्थापनस्य हार्मोनी रेलयाने केवलं १६ गाडयः एव आसन् मूलरेलयानस्य कार १७ इत्यस्मिन् यात्रिकाः "प्रथमश्रेणीयाः आसनानि" तः "आसनानि नास्ति" इति परिवर्तयितुं ।
"जी३२ रेलयानस्य शरीरं अस्थायीरूपेण परिवर्तितं, केचन यात्रिकाः आसनं विना एव अवशिष्टाः" इति ऑनलाइन-रिपोर्ट् विषये "रेलवे हाङ्गझौ स्टेशन" वेइबो इत्यनेन अद्य पूर्णपाठः निम्नलिखितरूपेण संलग्नः
२१ सितम्बर् दिनाङ्के जी३२ रेलयानं हाङ्गझौ पूर्वस्थानकात् प्रस्थानपूर्वं उपकरणविफलतां प्राप्नोत् । रेलविभागेन तत्क्षणमेव आपत्कालीनयोजना आरब्धा तथा च यात्रिकाणां आयोजनं कृत्वा हॉट-स्टैण्डबाई ईएमयू रेलयानेषु स्थानान्तरणं कृतम् यत् हॉट्-स्टैण्डबाई ईएमयू रेलयानक्षमता मूलरेलशरीरस्य क्षमतायाः अपेक्षया न्यूना अस्ति इति वास्तविकस्थितेः आधारेण सक्रियरूपेण किञ्चित् लघु समन्वयं कृतवान् -दूरस्थयात्रिकाणां टिकटं परिवर्तयितुं नानजिंगदक्षिणरेलवेस्थानके स्थानान्तरणं च कर्तुं यात्रिकक्षमतां वर्धयितुं कारशरीरं प्रतिस्थापयितुं, मूलतः प्रथमश्रेणीयाः आसनानि व्यापारिकवर्गस्य आसनानि च क्रीतवन्तः यात्रिकाः मूल्यान्तरं प्रतिदातुं, सर्वोत्तमं कर्तुं च उपायाः सेवां व्याख्यातुं । यात्रिकाणां असुविधायाः कृते रेलविभागः गभीरं क्षमायाचनां करोति।
द पेपर इत्यस्य अनुसारं २३ सितम्बर् दिनाङ्के १२३०६ शङ्घाई रेलवे ग्राहकसेवाकेन्द्रस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् उपर्युक्ताः परिणामाः रेलयाने उपकरणविफलतायाः कारणेन अभवन् अपर्याप्तस्थितेः कारणात् आपत्काले रेलयानस्य केवलं १६ गाडयः एव प्रतिस्थापयितुं शक्यन्ते . "एषः विषयः प्रासंगिकैः कर्मचारिभिः सम्पादितः अस्ति तथा च वयं क्रमेण प्रासंगिकयात्रिकाणां कृते क्षमायाचनां कुर्मः।"