समाचारं

गूगलः यूरोपीयसङ्घस्य विरुद्धं मुकदमान् करोति, यत्र माइक्रोसॉफ्ट् इत्यनेन क्लाउड् कम्प्यूटिङ्ग् मार्केट् इत्यस्मिन् प्रतिस्पर्धाविरोधी व्यवहारः इति आरोपः कृतः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २५ सितम्बर् दिनाङ्के ज्ञापितं यत् गूगलेन २५ सितम्बर् दिनाङ्के स्थानीयसमये यूरोपीयआयोगे औपचारिकरूपेण मुकदमा दाखिलः, यत्र माइक्रोसॉफ्ट् इत्यनेन क्लाउड् कम्प्यूटिङ्ग् मार्केट् इत्यस्मिन् प्रतिस्पर्धाविरोधी व्यवहारस्य आरोपः कृतः

चित्र स्रोतः pixabay

गूगलेन उक्तं यत् माइक्रोसॉफ्ट् इत्यनेन स्वस्य प्रबलविण्डोजसर्वर् तथा माइक्रोसॉफ्ट आफिस उत्पादैः सह अन्यायपूर्णानुज्ञापत्रशर्तानाम् उपयोगः कृतः यत् बहुसंख्यकग्राहकानाम् अजुर् मेघमूलसंरचनाउत्पादानाम् अतिरिक्तं अन्यत् किमपि उपयोक्तुं कठिनं भवति।

it house इत्यनेन अवलोकितं यत् google इत्यनेन स्वस्य शिकायतया microsoft इत्यस्य विभिन्नानां अनुचितव्यवहारानाम् विवरणं दत्तम्, येषु सर्वाधिकं दृष्टिगोचरं microsoft इत्यस्य windows server इत्यस्य मूल्यनिर्धारणरणनीतिः अस्ति गूगलस्य प्रकटीकरणानुसारं अन्येषु मेघमञ्चेषु विण्डोज सर्वरस्य उपयोगं निरन्तरं कुर्वन्तः ग्राहकाः ४००% पर्यन्तं प्रीमियमं दातुं प्रवृत्ताः सन्ति तथापि यदि ते माइक्रोसॉफ्टस्य स्वस्य azure मेघमञ्चं चिन्वन्ति तर्हि अतिरिक्तशुल्कं नास्ति तदतिरिक्तं माइक्रोसॉफ्ट् अन्येषां मेघमञ्चानां उपयोगेन ग्राहकानाम् कृते विलम्बित-सीमित-विशेषता-सुरक्षा-अद्यतनं प्रदाति ।

माइक्रोसॉफ्ट् इत्यनेन अपि स्वस्य सहकार्यस्य एप् teams इत्येतत् क्लाउड् प्लेटफॉर्म इत्यनेन सह बण्डल् कृतम्, येन उपयोक्तृपरिचयः सीमिताः इति गूगलः अवदत्। गूगलः यूरोपीयआयोगं हस्तक्षेपं कर्तुं आग्रहं कृतवान् यत् माइक्रोसॉफ्टस्य विपण्यप्रभुत्वस्य समाप्त्यर्थं प्रतिस्पर्धात्मकसन्तुलनं पुनः स्थापयितुं च नियामककार्याणां आवश्यकता वर्तते इति।