2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ प्रौद्योगिकी समाचार on september 25, 2019२००० तमे दशके शास्त्रीयसङ्गीतवादकः विनाम्पः अन्ततः विण्डोजस्य कृते स्वस्य स्रोतसङ्केतः उद्घाटितवान् ।
winamp इत्यस्य स्रोतसङ्केतः winamp collaborative license (wcl) version 1.0 इति सम्झौतेन github इत्यत्र होस्ट् कृतः अस्ति ।
अस्य सम्झौतेः अनुसारं विकासकाः कार्याणि सुधारयितुम् अर्हन्ति तथा च वर्तमानप्रयोक्तृणां आवश्यकतानां पूर्तये प्लेयर ui अद्यतनीकर्तुं शक्नुवन्ति, परन्तु तेषां स्रोतसङ्केतस्य आधारेण फोर्कड् संस्करणं फोर्कं कर्तुं, परिवर्तनं कर्तुं वा परिपालनं कर्तुं वा अनुमतिः नास्ति
तथापि, स्रोतसङ्केतः github इत्यत्र प्रकाशितः अस्ति, सैद्धान्तिकरूपेण च समुदायस्य तस्य फोर्किंग्, परिवर्तनं च निवारयितुं कोऽपि उपायः नास्ति, अतः एषा रणनीतिः सम्भवतः भविष्ये उत्पद्यमानानां प्रतिलिपिधर्मस्य कानूनीविषयाणां च परिहारस्य winamp इत्यस्य मार्गः अस्ति
winamp इति १९९७ तमे वर्षे nullsoft इत्यनेन विकसितः डिजिटलमीडियाप्लेयरः अस्ति ।अस्य उच्चसरलतायाः, अत्यन्तं न्यूनसंसाधनस्य उपयोगस्य, उपयोक्तृ-अनुकूलस्य च संचालनस्य कारणेन अस्य व्यापकरूपेण लोकप्रियता अस्ति
अस्मिन् वर्षे मेमासे विनाम्प् इत्यनेन आधिकारिकतया उक्तं यत् ते नूतनानां मोबाईल-क्रीडकानां अन्येषु च मञ्चेषु केन्द्रीभवन्ति, परन्तु ते विण्डोज-इत्यत्र सॉफ्टवेयरस्य उपयोगं कुर्वतां दशकोटि-उपयोक्तृणां त्यक्तुम् न इच्छन्ति स्म, अतः ते तस्य मुक्तस्रोतस्य निर्णयं कृतवन्तः .