समाचारं

लीप्मो सी१०, टी०३ इत्येतयोः यूरोपीयमूल्यानि क्रमशः ३६,४००, १८,९०० यूरोतः आरभ्य घोषितानि सन्ति ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यस्य समाचारानुसारं २५ सितम्बर् दिनाङ्के लीपमोटर इत्यनेन घोषितं यत् लीपाओ सी१०, लीपाओ टी०३ च आधिकारिकतया यूरोपे प्रक्षेपणं कृतम् अस्ति तथा च मूल्यसूचना घोषितवती। तेषु लीपाओ सी१० इत्यस्य आरम्भमूल्यं ३६,४०० यूरो अस्ति, यत् प्रायः २८६,००० युआन् अस्ति; लीप् रनिंग् इत्यस्य विषये तु प्रत्येकस्मिन् देशे भिन्नानां परिस्थितीनां कारणात् देशे देशे प्रारम्भिकमूल्यं भिन्नं भवति ।

सन्दर्भार्थं, घरेलुबाजारे, leapmo c10 शुद्धविद्युत्संस्करणं कुलम् 4 मॉडल् प्रदाति, यस्य मार्गदर्शकमूल्यपरिधिः 128,800-168,800 युआन् अस्ति leapmo t03 घरेलुबाजारे विक्रयणार्थं त्रीणि मॉडल् प्रदाति, यस्य मार्गदर्शकमूल्यं ४९,९००-६९,९०० युआन् यावत् भवति ।

सम्प्रति लीपमोटर सी१०, टी०३ च काराः फ्रांस्, जर्मनी, ग्रीस, इटली, लक्जम्बर्ग्, माल्टा, नेदरलैण्ड्, पुर्तगाल, रोमानिया, स्पेन, स्विट्ज़र्ल्याण्ड्, यूनाइटेड् किङ्ग्डम् इत्यादिषु १३ यूरोपीयदेशेषु विक्रयणार्थं सन्ति

आईटी हाउस् इत्यनेन अवलोकितं यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासे लीप्मोटरः स्टेलान्टिस्-समूहेन सह वैश्विक-रणनीतिक-साझेदारीम् अवाप्तवान् । तदतिरिक्तं स्टेलान्टिस् समूहः लीपमोटर च ५१%:४९% भागानुपातेन लीपाओ अन्तर्राष्ट्रीयसंयुक्त उद्यमस्य स्थापनां कृतवन्तौ स्टेलान्टिस् समूहस्य वैश्विकबाजारविन्यासस्य उपरि अवलम्ब्य ग्रेटर चीनं विहाय विश्वस्य अन्येषु क्षेत्रेषु लीपमोटर ब्राण्ड् इत्यस्य विक्रयं वर्धयिष्यति .

लीपमोटर-अधिकारिणः प्रकटितवन्तः यत् अस्य वर्षस्य अन्ते यावत् लीप्पा-अन्तर्राष्ट्रीय-संस्थायाः आच्छादितेषु यूरोपीय-विपण्येषु बेल्जियम-फ्रांस्, जर्मनी, ग्रीस-इटली, लक्जम्बर्ग्, माल्टा, नेदरलैण्ड्, पुर्तगाल, रोमानिया, स्पेन्, स्विट्ज़र्ल्याण्ड्, यूनाइटेड् किङ्ग्डम् च सन्ति उपर्युक्तानां सर्वेषां विपणानाम् समर्थनं stellantis group इत्यस्य वैश्विकविक्रयजालेन ब्राण्ड्-प्रबन्धनेन च कर्तुं शक्यते ।

२०२४ तमस्य वर्षस्य चतुर्थत्रिमासे आरभ्य लीपमोटरस्य वाणिज्यिकसञ्चालनस्य विस्तारः मध्यपूर्वं, आफ्रिका च (तुर्की, इजरायल्, फ्रांस् च विदेशप्रदेशाः), एशिया-प्रशांतक्षेत्रेषु (ऑस्ट्रेलिया, न्यूजीलैण्ड्, थाईलैण्ड्, मलेशिया, नेपाल) दक्षिण अमेरिका च देशेषु अपि भविष्यति (ब्राजील् तथा चिली)।