समाचारं

शुद्धः भूत्वा लघु इस्पाततोपं गृहाण! नवीनं bmw 225i राष्ट्रीय 6b प्रमाणीकरणं पारितवान्: नकदमूल्यं 302,900 युआन्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनं आयातितं bmw 225i इत्यनेन राष्ट्रिय 6b उत्सर्जनप्रमाणपत्रं उत्तीर्णं कृतम् अस्ति, यस्य अर्थः अस्ति यत् एतत् वर्तमानं घरेलु-अनुज्ञापत्र-शर्तं पूरयति ।

अयं कारः b48b20a मॉडल् 2.0t इञ्जिन् इत्यनेन सुसज्जितः अस्ति, निकटभविष्यत्काले तस्य प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति ।

सन्दर्भार्थं चीनदेशे वर्तमानकाले विक्रयणार्थं २०२३ bmw 225i कूपस्य मार्गदर्शकमूल्यं ३०२,९०० युआन् अस्ति ।

नवीनस्य bmw 225i इत्यस्य स्वरूपं नूतनस्य m240i इत्यस्य सदृशं डिजाइनभाषां स्वीकुर्यात् इति अपेक्षा अस्ति, यत्र क्रोम-प्लेटेड् "डबल किडनी" ग्रिल-रूपरेखा, तथैव शरीर-रङ्गस्य पार्श्व-स्कर्ट्, पृष्ठस्य एप्रोन् च सन्ति

अधः पृष्ठभागस्य विसारकस्य ट्रिमस्य कृष्णवर्णीयस्य हाइलाइट् क्षेत्रस्य क्षेत्रफलं न्यूनीकरिष्यते ।

विन्यासस्य दृष्ट्या नूतनं bmw 225i एम स्पोर्ट्स् पैकेज् इत्यनेन सह मानकरूपेण आगमिष्यति, यत्र बृहत् वायुसेवनं, साइड स्कर्ट्, ट्रंक ढक्कनस्य स्पोइलरः, पृष्ठभागस्य नकली विसारकसज्जा च सन्ति

वाहनं विविधं रङ्गविकल्पं प्रदास्यति, यत्र आल्पाइन् व्हाइट्, ओर् व्हाइट्, सफायर् ब्लू, पोर्टिमाओ ब्लू, लाइटनिङ्ग् पर्पल, ब्रुकलिन् मेलबर्न् रेड् च रद्दाः भविष्यन्ति, तथा च ज़ैण्ड्वॉर्ट् ब्लू, फ्लेम् रेड्, स्काईरोकेट् ग्रे च योजिताः भविष्यन्ति .वर्णस्य प्रतीक्षां कुर्वन्तु।

आन्तरिकस्य दृष्ट्या नूतनं 225i 12.3 इञ्च् एलसीडी इन्स्ट्रुमेण्ट् डिस्प्ले तथा 14.9 इञ्च् केन्द्रीय नियन्त्रणपर्दे युक्तेन द्वय-पर्दे लेआउट् इत्यनेन सुसज्जितं भविष्यति इति अपेक्षा अस्ति वाहन-प्रणाली bmw ऑपरेटिंग् सिस्टम् 8.5 इति उन्नयनं भविष्यति, यत्... वातानुकूलननियन्त्रणं, स्वरपरस्परक्रिया इत्यादीनां कार्याणां समर्थनं करोति ।

तदतिरिक्तं नूतनं 225i केन्द्रीयवातानुकूलन-आउटलेट्-मध्ये जलप्रपात-आकारस्य परिवेश-प्रकाशं योजयति, यत् चयनार्थं 9-रङ्गानाम् समर्थनं करोति, अन्येषु क्षेत्रेषु परिवेश-प्रकाशैः सह सम्बद्धं कर्तुं शक्यते

प्रेरणायाः दृष्ट्या २.नवीनं bmw 225i २०२३ मॉडलस्य समानं b48b20a मॉडल् २.०t इञ्जिनं युक्तं भविष्यति, यस्य अधिकतमशक्तिः १३५ किलोवाट्, अधिकतमं टोर्क् ३०० एनएम च भविष्यति, तथा च ८-गतिस्वचालितं मैनुअल् गियरबॉक्सेन सह मेलनं कृतम् अस्ति

घरेलुबाजारे bmw 2 series coupe (225i) इत्यस्य प्रतियोगिषु टोयोटा 86 (338,600 युआन् इत्यस्य आरम्भमूल्यं) सुबारु brz (299,800 युआन् इत्यस्य आरम्भमूल्यं) च सन्ति

तदतिरिक्तं समाचारानुसारं bmw 2 series चतुर्द्वारयुक्तस्य कूपस्य (chassis code f78) दीर्घचक्रस्थानसंस्करणं bmw brilliance इत्यनेन 2025 तमस्य वर्षस्य आरम्भे उत्पादनं कर्तुं शक्यते।वर्तमानस्य bmw 2 series चतुर्द्वारयुक्तस्य कूपस्य निर्माणं स्थगितम् भविष्यति अगस्तमासे, तथा च नूतनं मॉडलं अक्टोबर् मासे प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति।