समाचारं

“चीनस्य चक्रस्य अधः ग्रेवलं क्षिप्त्वा तस्य भ्रमणं निवारयितुं न शक्यते”!अनन्यसन्दर्भः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २५ सितम्बर् दिनाङ्के वृत्तान्तः२०१६ तमे वर्षे डोनाल्ड ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिपदार्थं प्रत्याययन्ते सति चीनदेशं "पराजयिष्यामि" इति प्रतिज्ञां कृतवान् । कार्यभारं स्वीकृत्य सः शुल्कस्य, निर्यातनियन्त्रणस्य च श्रृङ्खलां प्रवर्तयति स्म । २०२४ तमे वर्षे निर्वाचनप्रचारकाले सः मतदानविजेतृरणनीतिं स्वीकृत्य चीनदेशात् आयातितेषु सर्वेषु उत्पादेषु ६०% शुल्कं आरोपयितुं तस्मात् अपि अधिकं गत्वा प्रतिज्ञां कृतवान्
जो बाइडेन् कथमपि "पाण्डा-प्रशंसकः" नास्ति यतोहि सः ट्रम्पस्य पूर्वशुल्कस्य उपरि मुख्यतया विद्युत्वाहनानि, लिथियमबैटरी, सौरकोशिका च लक्ष्यं कृत्वा नूतनानि शुल्कानि योजितवान् अस्ति।
एतेन चीनस्य आर्थिकविकासस्य सम्भावनायाः हानिः भविष्यति इति निःसंदेहम्।
परन्तु व्यापारयुद्धस्य वर्धनेन अमेरिकादेशस्य क्षतिः अपि भविष्यति । ट्रम्पस्य प्रथमकार्यकालस्य कालखण्डे यत् टिट्-फॉर्-टैट् इति प्रतिरूपं उद्भूतम् तस्य आधारेण बीजिंग-संस्थायाः प्रतिकारः भविष्यति इति अपेक्षा कर्तुं शक्यते । यदि चीनदेशः अमेरिकादेशस्य उत्पादानाम् उपरि प्रतिकारात्मकशुल्कं आरोपयति तर्हि अमेरिकादेशस्य प्रतिवर्षं प्रायः १५० अरब डॉलरस्य हानिः भवितुम् अर्हति ।
ट्रम्पस्य मतं यत् शुल्कं आरोपयितुं चीनदेशे करः एव। वस्तुतः ते अमेरिकनग्राहकानाम् उपरि करः अपि सन्ति, यतः क्रीडासामग्रीतः आरभ्य टैब्लेट्पर्यन्तं सर्वस्य मूल्यानि वर्धयिष्यन्ति। एतेन अमेरिकी-आर्थिकवृद्धौ आघातः भविष्यति, महङ्गानि च वर्धयिष्यन्ति ।
सुरक्षाक्षेत्रे बाजाः मन्यन्ते यत् चीनस्य उदयेन यत् "धमकी" भवति तत् परिहरितुं महत् आर्थिकमूल्यं दातुं योग्यम् अस्ति। अस्मिन् विषये अपि तर्कानाम् अर्थः नास्ति। ट्रम्पस्य प्रथमकार्यकालात् आरभ्य अमेरिकादेशेन चीनदेशे शुल्कस्य, प्रतिबन्धानां च श्रृङ्खला कृता अस्ति । अर्थशास्त्रज्ञाः प्रौद्योगिकीसीमा इति यत् कथयन्ति तत् प्रति चीनस्य प्रगतिः मन्दं कृतवन्तः स्यात्, परन्तु ते तत् न स्थगितवन्तः।
स्पष्टतया अन्तर्राष्ट्रीयबाधाः चीनदेशस्य प्रगतिम् अवरुद्धवन्तः। २०१९ तमे वर्षे चीनदेशः अन्तर्राष्ट्रीयपेटन्ट-अनुरोधानाम् संख्यायां अमेरिका-देशं अतिक्रान्तवान् ।
व्यापारदत्तांशः वास्तविकतायाः शुद्धस्मरणं ददाति, चीनस्य प्रगतिः मिराजः नास्ति इति च पुष्टयति। यथा, वैश्विकविद्युत्वाहननिर्यातेषु चीनस्य भागः २०१७ तमे वर्षे न्यूनैकाङ्कात् २०२३ तमे वर्षे प्रायः एकचतुर्थांशपर्यन्तं वर्धितः अस्ति । जर्मनीदेशस्य वाहननिर्मातारः अधुना चीनदेशस्य प्रतिद्वन्द्वीनां छात्राः सन्ति, न तु शिक्षकाः इति डेण्टन्स् ग्लोबल कन्सल्टिङ्ग् इत्यस्य भागीदारः चीनदेशे यूरोपीयसङ्घस्य वाणिज्यसङ्घस्य पूर्वाध्यक्षः च वुट्के मां अवदत्।
अमेरिकादेशस्य विश्वस्य च कृते तस्य निहितार्थाः गहनाः सन्ति । विस्तृतवैश्विकसम्बन्धयुक्ताः, शक्तिशालिनः नीतिनिर्माणक्षमतायुक्ताः च बृहत् अर्थव्यवस्थाः विश्वस्य शक्तिशालिभिः देशैः अपि सहजतया न पराजिताः भविष्यन्ति ६०% शुल्कं आरोपयितुं ट्रम्पस्य धमकी चीनस्य चक्रस्य अधः अधिकं ग्रेवलं क्षिप्तुं सदृशम् अस्ति, परन्तु तत् तस्य भ्रमणं न निवारयिष्यति।
ट्रम्पः हैरिस् वा अमेरिकादेशस्य राष्ट्रपतिपदं प्राप्नोति वा, अग्रिमः अमेरिकीराष्ट्रपतिः चीनस्य विकासं मन्दं कर्तुं प्रयत्नस्य अपेक्षया अमेरिकादेशस्य विकासस्य त्वरिततायै अधिकं समयं ऊर्जां च व्ययितुं अर्हति।
अयं लेखः ब्लूमबर्ग् न्यूज् इति जालपुटे १७ सितम्बर् दिनाङ्के प्रकाशितः ।मूलतः तस्य शीर्षकं आसीत् "अन्तहीनव्यापारयुद्धे कः हानिः भवति?" it’s not just china” इति ब्लूमबर्ग् अर्थशास्त्रस्य मुख्य अर्थशास्त्रज्ञस्य टॉम ऑर्लिक् इत्यस्य । (लियू जिओयन् इत्यनेन संकलितम्)
प्रतिवेदन/प्रतिक्रिया