ज़ेलेन्स्की कथयति यत् रूस-युक्रेन-सङ्घर्षः "प्रायः समाप्तः" इति, क्रेमलिन् प्रतिवदति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूस टुडे (rt) वेबसाइट् तथा tass समाचार एजेन्सी इत्येतयोः २४ दिनाङ्के प्राप्तानां समाचारानाम् आधारेण रूसस्य राष्ट्रपतिस्य प्रेससचिवः क्रेमलिनस्य प्रवक्ता च पेस्कोवः तस्मिन् दिने पत्रकारैः उक्तवान् यत् यदा रूसः "विशेषसैन्यकार्यक्रमस्य" सर्वाणि लक्ष्याणि साधयति तदा रूसस्य मध्ये द्वन्द्वः भवति तथा युक्रेन समाप्तं भविष्यति।
रूसी राष्ट्रपति प्रेस सचिव पेस्कोव स्रोत: tass
समाचारानुसारं पेस्कोवः रूस-युक्रेनयोः द्वन्द्वस्य विषये युक्रेन-राष्ट्रपतिः जेलेन्स्की-महोदयस्य अद्यतन-भविष्यवाणीनां विषये टिप्पणीं कुर्वन् आसीत् । अमेरिकनप्रसारणनिगमस्य (abc) २४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ज़ेलेन्स्की स्वस्य कार्यक्रमेन सह साक्षात्कारे अवदत् यत् सः मन्यते यत् अनेके जनाः यत् चिन्तयन्ति स्म तस्मात् अपेक्षया संघर्षः "अन्तस्य समीपे" अस्ति, तथा च मित्रराष्ट्रेभ्यः युक्रेनदेशस्य सैन्यस्य सुदृढीकरणे साहाय्यं कर्तुं आह्वानं कृतवान् .
ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् सः अमेरिका-देशस्य भ्रमणकाले स्वस्य "विजययोजनायाः" प्रचारं करोति, तस्याः योजनायाः "रूस-देशेन सह वार्तायां किमपि सम्बन्धः नास्ति" तथा च तस्याः उद्देश्यं "युक्रेन-युक्रेन-सेना, युक्रेन-जनानाम् च सुदृढीकरणम्" इति ." सः अपि अवदत् यत् केवलं "दृढस्थाने" युक्रेनदेशः रूसदेशं "युद्धं निवारयितुं" धक्कायितुं शक्नोति।
अस्मिन् विषये पेस्कोवः टिप्पणीं कृतवान् यत् "किमपि युद्धं केनचित् प्रकारेण शान्तिपूर्वकं समाप्तं भविष्यति सः बोधयति स्म यत् "अस्माकं (रूसस्य) कृते स्थापितानां लक्ष्याणां प्राप्तेः अतिरिक्तं अन्यः विकल्पः सर्वथा नास्ति। एकदा एकेन प्रकारेण वा समाप्तं भवति चेत् the एतानि उद्देश्यानि सिद्धानि चेत् विशेषसैन्यकार्यक्रमः सम्पन्नः भविष्यति” इति ।
ब्रिटिश "सन्डे टाइम्स्" इत्यनेन पूर्वं ज्ञापितं यत् जेलेन्स्की इत्यस्य "विजययोजना" इत्यत्र चत्वारि मुख्यानि सामग्रीनि सन्ति, अर्थात् पश्चिमः युक्रेनदेशः इस्क्-क्षेत्रे नाटो-सङ्घस्य सामूहिक-रक्षा-सिद्धान्तानां सदृशं सुरक्षा-प्रतिश्रुतिं प्रदास्यति रूसदेशेन सह वार्तायां पाश्चात्त्यदेशैः युक्रेनदेशाय "विशिष्टानि" शस्त्राणि उपकरणानि च प्रदत्तानि;
यदा २३ दिनाङ्के पत्रकारैः जेलेन्स्की इत्यस्य “विजययोजनायाः” विषये पृष्टः तदा पेस्कोवः अवदत् यत् रूसस्य मतं यत् “केवलं मीडिया-रिपोर्ट्-आधारितं किमपि विश्लेषणं कर्तुं असम्भवम्...यदि आधिकारिकस्रोताभ्यः काचित् सूचना आगच्छति” आम्, अवश्यम् वयं तस्य सम्यक् अध्ययनं करिष्यामः” इति । सः व्याख्यातवान् यत् सम्प्रति योजनायाः विषये विश्वसनीयसूचनायाः अभावः अस्ति तथा च रूसदेशः ज़ेलेन्स्की इत्यस्य “विजययोजना” इत्यनेन सह सम्बद्धानां सूचनानां विषये “सावधानः” अस्ति यतोहि “योजनायाः विषये बहुविधाः सूचनाः सन्ति, यत्र परस्परविरोधिनः अविश्वसनीयाः च सूचनाः सन्ति” इति सूचना"।
संयुक्तराष्ट्रसङ्घस्य रूसस्य प्रथमः उपस्थायिप्रतिनिधिः दिमित्री पोल्यान्स्की इत्यनेन तस्मिन् एव दिने उक्तं यत् रूसः ज़ेलेन्स्की इत्यस्य "विजययोजनायाः" विषयवस्तुं न अवगच्छति, प्रासंगिकचर्चासु भागं ग्रहीतुं न आमन्त्रितः।