2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"finding cooper's voice" इति अमेरिकादेशे एकः लोकप्रियः ब्लॉगः अस्ति ब्लोगर् केट स्वेनसनस्य पुत्रः एकः मातृत्वेन स्वस्य बालकस्य कृते अनन्तं प्रेम्णः दत्तवान्। तस्मिन् एव काले केट् स्वेनसनः अपि अस्य ब्लोग् इत्यस्य माध्यमेन आटिस्टिकबालानां अन्येषां मातापितृणां सक्रियरूपेण सहायतां करोति, तेषां मार्मिककथाः च लिखति। "कूपरस्य स्वरस्य अन्वेषणम्: तस्याः आटिस्टिकपुत्रस्य मम्मस्य स्मरणम्" इति केट् स्विन्सनस्य स्वीकारः, यः स्वजीवनयात्राम् इमानदारैः सहानुभूतिपूर्णैः शब्दैः साझां करोति प्रकाशकस्य अनुमतितः अयं लेखः पुस्तकस्य सद्यः प्रकाशितस्य चीनीयसंस्करणस्य उद्धृतः अस्ति यत् पुस्तकस्य पृष्ठभागे परिशिष्टे "विशेषः अध्यायः" अस्ति मूलशीर्षकं "कूपरस्य स्वरं श्रुत्वा", तथा च वर्तमान शीर्षकं सम्पादकेन प्रस्तावितं आसीत्।
केट् स्विन्सनः पुत्रः कूपरः च
"केट्, त्वया अस्मिन् पुस्तके सर्वं व्याख्यातं वस्तुतः।"
एतानि एव वचनानि मम पतिः जॅमी मम लेखनस्य समाप्तेः प्रायः मासत्रयानन्तरं मां अवदत्। मण्डले मम मित्राणि पुस्तकं प्राप्त्वा कतिपयेषु दिनेषु एव पुस्तकं पठित्वा समाप्तवन्तः, परन्तु मम मूलपठनं श्रोतुं पूर्णं ३ मासाः यावत् समयः अभवत् यद्यपि सः पुस्तकं १.५ गुणाधिकवेगेन श्रुतवान्। अपि च पुस्तकस्य प्रकाशनात् पूर्वं तस्य अस्वीकरणपत्रे हस्ताक्षरं कर्तव्यम् आसीत् । अयं भागः वस्तुतः रोचकः अस्ति।
यावत् अहं तस्य याने आरुह्य गच्छामि तावत् स्टीरियोतः आगच्छन् शब्दः मां दुःखं दास्यति, अहं केवलं प्रतिवारं स्टीरियो निष्क्रियं कर्तुं शक्नोमि । स्वस्य स्वरं श्रुत्वा दुष्टतरं किमपि नास्ति। यथा यथा पुस्तकस्य विमोचनदिवसः समीपं गच्छति स्म तथैव अहं तस्मै स्मारितवान् यत् मम पुस्तकं समाप्तुं आग्रहं करिष्यामि इति आशायां सः प्रश्नाः पृष्टाः भवितुम् अर्हन्ति इति। आयोजनात् एकघण्टापूर्वं सः मां अवदत् यत् सः संस्मरणग्रन्थं श्रुत्वा समाप्तवान् इति। अहं उत्साहितः, तस्य विचारान् श्रोतुं उत्सुकः, तस्य सह गहनतया चर्चां कर्तुं अपि सज्जः आसम् । एषा न केवलं मम कथा वा कूपरस्य कथा, अपितु तस्य सह मम कथा एव । किं सः लासवेगास्-नगरे तस्याः रात्रौ विषये वदिष्यति ? किं सः तलाकस्य समये मया गच्छन्तीनां भावानाम् विषये वदिष्यति स्म?
परन्तु सः वस्तुतः पृष्टवान् यत् "तस्मिन् दिने त्वं कस्य शयनं जागृतवान्?" सः गतमासत्रयात् मम हृदय-हृदय-वार्तालापं शृणोति, वस्तुतः एषः एव प्रथमः प्रश्नः आसीत् यत् सः पृष्टवान्, तत् श्रुत्वा तस्य सर्वाधिकं प्रभावः अपि आसीत् सः मम एकजीवनस्य वर्णनं कृत्वा पुस्तके एकमेव पङ्क्तिं गृहीतवान् ।
स्वजीवनस्य साझेदारी, विशेषतः उच्चैः भावानाम् अनुभूतिः च साहसस्य कार्यम् अस्ति । न्यूनातिन्यूनं तदेव मया एतत् पुस्तकं लिखन् स्वयमेव उक्तम्। मम लक्ष्यं वस्तुतः सरलम् अस्ति, अहं अन्येषां मम्मनां साहाय्यं कर्तुम् इच्छामि येन ते एकान्तं न अनुभवन्ति यथा अहं प्रथमवारं आरब्धवान्। मम पुस्तकं तत् करोति इति मम विश्वासः। मम कथा कतिपयप्रश्नानां उत्तररूपेण आरब्धा, परन्तु तदनन्तरं यत् घटितं तत् एतावत् अधिकं आसीत् ।
विकलाङ्गानाम् प्रौढबालानां मातापितरः स्वस्य गृहीतव्यं साझां कुर्वन्ति : एतत् पुस्तकं तेषां सर्वेषां भागानां चिकित्सायां साहाय्यं कृतवान् यत् ते प्रथमं स्वीकुर्वितुं न शक्तवन्तः। अद्यतननिदानितबालानां मातापितरौ मां अवदन् यत् तेषां मनसि अन्ततः तेषां लक्ष्यं भवति इव अनुभूयते। शिक्षकाः, परिचारिकाः, चिकित्सकाः च सर्वे वदन्ति यत् पुस्तकेन तेषां कार्ये उत्तमाः भवन्ति। एकस्य विकलाङ्गस्य युवकस्य भ्राता मां अवदत् यत् "अधुना एव अहं अवगच्छामि यत् मम माता किं गता। अहं पूर्वं तस्य विषये किमपि न जानामि स्म।" .उक्तैः वचनैः अधुना तस्याः स्वपित्रा सह नवीनः सम्बन्धः अस्ति । अन्यः महिला अवदत् - "केट्, त्वं मां क्षमायाचनं विना मम जीवनं साझां कर्तुं अनुमन्यते। धन्यवादः।"
अहम् अस्य अद्वितीयस्य दुःखस्य सामना कुर्वतीनां मातृणां साहाय्यं कर्तुं बहु रोचयामि यतोहि अहमपि अस्य माध्यमेन गतः अस्मि तथा च अहं सर्वदा भविष्यामि। तेषां भयानि अवगच्छामि, तेषां संघर्षान् अवगच्छामि। अहं तेषां सह अन्धकारे उपविश्य, वयं पृथक् पृथक् स्नानगृहतलयोः शयनं कृतवन्तः, "किमर्थं मम बालकः?" अस्मान् एकत्र आनयत्, अवाच्यम् किन्तु अप्रश्नीयं बन्धनं निर्मितवान् । वयं गर्वेण स्वकवचं धारयामः, अन्येषां साहाय्यस्य इच्छा एव अस्मान् सर्वाधिकं परिवर्तयति।
अहं शीघ्रमेव अवगच्छामि यत् एतत् पुस्तकं—अस्माकं कथा—अन्येषां रक्षति, मम स्वस्य उद्देश्यं अन्वेष्टुं च साहाय्यं करोति। २०२१ तमे वर्षे मम व्यापारिकसहभागी अमाण्डा च अहं च संघर्षशीलानाम् परिचर्यादातृणां सहायार्थं the more than project इति नानालाभकारीसंस्थायाः सह-स्थापनं कृतवन्तौ । प्रतिवर्षं वयं महिलापरिचर्यादातृणां कृते अनेकाः एकैकं निवृत्तयः आयोजयामः, येषां वर्णनं बहवः प्रतिभागिनः “जीवनं परिवर्तयति” इति कुर्वन्ति ।
अहं मातापितृणां कृते एकैकं समर्थनसमूहं आरब्धवान् यत्र वयं सर्वे एकत्र आगत्य शिक्षितुं, साझां कर्तुं, संवादं कर्तुं च आगच्छामः। एतेन अस्माकं सदृशाः परिवाराः प्रतिमासं निजीरूपेण मिलितुं शक्नुवन्ति । कूपरस्य तरणकन्दुकाः जलस्लाइडात् उड्डीयन्ते चेदपि कोऽपि उपरि न पश्यति स्म । अहं जनभाषणं ददामि, अस्माकं कथाः, प्रतिकूलतायाः आशायाः च प्रकाशनानि च साझां करोमि। मम मीडिया-मञ्च-खाते "finding cooper's voice" इत्यस्य अपि कोटि-अनुयायिनः सन्ति । अहं जानामि, यथार्थजगति एतत् महत् कार्यं न भवेत्। परन्तु वर्षाणां पूर्वं यदा अस्माकं परिवारः चर्चं, उद्यानं, विद्यालयं वा गन्तुं न शक्नोति स्म तदा मम एकः अविवेकी तथापि युक्तियुक्तः भयः आसीत् यत् मम पुत्रं कोऽपि न ज्ञास्यति इति मम भयम् आसीत्, अहं च परिवर्तयामः इव अनुभूतवान् व्यक्ति। तथापि कूपरः मां गलतं सिद्धवान् यतोहि मम बालकः जगत् परिवर्तयति सः च केवलं स्वयमेव भूत्वा एव तत् करोति।
अहं कदापि पुस्तकं लिखिष्यामि इति न चिन्तितवान्, लेखकत्वं मम इच्छासूचौ नासीत्। अतः यदा अहं २०२० तमस्य वर्षस्य मार्चमासस्य शुक्रवासरे न्यूयॉर्क-नगरस्य एकेन प्रकाशकेन सह पुस्तकप्रकाशन-अनुबन्धं कृतवान् तदा उत्साहात् अधिकं कम्पनं अनुभवितवान् । प्रकाशनयात्रायाः आनन्दः प्राप्तः वा इति जनाः बहुधा पृच्छन्ति, मम उत्तरं न इति ।
अनुमानं करोमि यत् ते मां अग्निकुण्डस्य समीपे मम संस्मरणं लिखन् काफीं पिबन् चित्रितवन्तः। परन्तु तत् सत्यात् अधिकं न भवितुम् अर्हति स्म, यतः मया अनुबन्धे हस्ताक्षरस्य द्वयोः दिवसयोः अनन्तरं वैश्विकमहामारीकारणात् सम्पूर्णं विश्वं निरुद्धम् अभवत् । कार्यं वर्चुअल् गतं, विद्यालयाः अपवादाः न अभवन्, अस्माकं दिवसपालनानि च निरुद्धानि। कूपरस्य चिकित्साकार्यक्रमः अपि समाप्तः - यत् किमपि मया कदापि न अपेक्षितम्। प्रत्येकं विशेषावाश्यकपरिवारः यः एकान्तवासः चिरकालात् जानाति सः अधुना सर्वेषां सामना कर्तव्यः इति वास्तविकता अस्ति । विकलाङ्गबालानां परिवारानां कृते भयङ्करः समयः आसीत् । अस्माकं परिवारस्य यत् अल्पं सेवा, समर्थनं च प्राप्यते स्म तत् गतं आसीत् । यदा सायरः अद्यापि स्वस्य द्विचक्रिकायाः सवारीं कर्तुं, ऑनलाइन-अध्ययनं, मित्रैः सह वीडियो-चैट् च कर्तुं शक्नोति, तदा कूपरः तत् किमपि कर्तुं न शक्नोति ।
अहं मम परिवारस्य सकारात्मकदृष्टिकोणं स्थापयितुं यथाशक्ति प्रयतन्ते, परन्तु कदाचित् कूपरः मम दृष्टेः पुरतः अन्तर्धानं भवति इव अनुभूयते। तस्य अवनतिः अनिर्वचनीयः तथ्यः अस्ति। प्रकोपस्य कतिपयेषु मासेषु अहं सहसा अवगच्छामि यत् कूपरः अष्टवर्षीयः एव प्रथमं शब्दं उक्तवान्, महामारीतः पूर्वं त्रिंशत् शब्दान् निपुणः अभवत् परन्तु अधुना सः शब्दद्वयं विहाय सर्वाणि शब्दान् निपुणः अभवत्
लक्ष्यतां यत् यः बालकः कथितः यत् सः सम्भवतः कदापि न वदिष्यति सः पूर्वमेव त्रिंशत् शब्दान् जानाति स्म : गृहं, पिता, कागदं, आराकारः, वीणावादकः, कुकी, स्थगितम्, अधिकं, साहाय्यं च। सः तासु त्रिंशत् शब्देषु एतावत् परिश्रमं कृतवान् आसीत् : असंख्यघण्टानां वाक्चिकित्सा, मातुः सह अभ्यासः, यत्किमपि बालकं कदापि किमपि कार्यं न कृतवान् तस्मात् अधिकं परिश्रमं कृतवान् शिक्षितं प्रत्येकं वचनं उत्सवस्य, आनन्दस्य च योग्यं भवति। यदा तस्य शब्दावली त्रिंशत् वर्षं प्राप्तवती तदा अहं मनसि अवदम् यत् सः एकं शब्दं अपि ज्ञातुं शक्नोति वा इति मम चिन्ता नास्ति यतोहि अहं तस्य विषये पूर्वमेव अत्यन्तं गर्वितः अस्मि त्रिंशत् पर्याप्तम्। तथापि "पूफ" इत्यनेन सर्वे शब्दाः अन्तर्धानं जातम्, केवलं द्वौ शब्दौ अवशिष्टौ: मम्मा, जलपानं च ।
एतौ शब्दौ दिने कतिपयानि वाराः दृश्यन्ते, परन्तु शेषाः अन्तर्धानं भवन्ति । अयं अवनतिः । सेवां समर्थनं च त्यक्त्वा पूर्वं यस्मिन् जीवने सः समृद्धः आसीत् तस्य विदां कृतवान् । अहं प्रतिदिनं मनसि वदामि यत् सः पुनः वक्ष्यति। बहिः अहं आत्मविश्वासयुक्तः दृष्टवान् परन्तु अन्तः मम कल्पना नासीत्।
कूपरः स्वस्य जगति निमग्नः भवितुं रोचते
सहसा अहं षड्मासान् यावत् गृहे ६०,००० शब्दान् लिखन् अभवम्, द्वारस्य बहिः मम परिवारः, क्रमेण अन्तर्धानं भवति स्म पुत्रः च अहं स्मरामि यत् जॅमी इत्यनेन सह बहु झगडाः अभवन्। एकस्मिन् समये सः "मात्रं लिखतु!" परन्तु मम कृते तत् न भवति। तानि कठिनभावनानि विमोचयितुं मम शान्तं समयं च आवश्यकम् आसीत् । मम पुत्राः नग्नाः अध्ययनस्य काचद्वारे निपीडिताः आसन्, तेषां कृते शुष्कफलानां जलपानं उद्घाटयितुं आग्रहं कुर्वन्ति स्म । एतेन बाधितुं द्वेष्टि, परन्तु माता एतादृशी जीवनं यापयति।
वयं शनैः शनैः महामारीयाः अनन्तरं नूतनजीवनस्य अनुकूलतां प्राप्नुमः "कूपरस्य स्वरस्य अन्वेषणं" इति प्रकाशनात् केवलं एकवर्षं यावत् अस्ति, जीवने अपि केचन अप्रत्याशितविस्मयानि सन्ति। अहं पुनः ३८ वर्षे गर्भवती अभवम्, यत् चिकित्सासमुदायः “उन्नतगर्भधारणम्” इति कथयति । अस्तु, महामारीकाले शिशुं प्राप्तुं... मजेयम्। अस्माकं परिवारस्य एकः नूतनः सदस्यः - बालिका - २०२१ तमस्य वर्षस्य मे-मासस्य २५ दिनाङ्के जन्म प्राप्नोत् । तस्याः केशाः हिमवत् श्वेताः आसन् अतः वयं तस्याः नाम विण्टर् इति कृतवन्तः । अहं कदापि न चिन्तितवान् यत् मम कन्या भविष्यति। त्रयः पुत्राः प्राप्य अस्माकं कुटुम्बं पूर्णं इति मया चिन्तितम्, अन्यं कन्या प्राप्तुं कदापि न चिन्तितम् । यदा परिचारिका मां दूरभाषस्य परे अन्तरे परिणामान् सूचितवती तदा अहं निश्चयं कृतवान् यत् अहं चतुर्थवारं अन्तिमवारं च "बालकः" इति शब्दं श्रोष्यामि इति। परन्तु तस्य स्थाने सा उत्साहेन चीत्कारं कृत्वा एतां अद्भुतां वार्ताम् अङ्गीकृतवती यत् मया न अपेक्षितम्। अहं स्तब्धः, उत्साहितः, किञ्चित् भीतः च अभवम्—पुत्री आसीत्। सावयर्, हार्पर च तत्क्षणमेव स्वस्य लघुभगिन्या सह प्रेम्णा पतितवन्तौ । कूपरः स्वसमयं गृह्णाति, यथा जीवने अधिकांशं कार्यं करोति । गृहं प्राप्तस्य परदिने अहं मम कन्यायाः छायाचित्रं कूपर-सायर-योः शिक्षकेभ्यः प्रेषितवान् यत् ते स्वस्य नूतनं शिशुभगिनीं सहपाठिभ्यः दर्शयितुं शक्नुवन्ति । अहं जानामि यत् कूपरः सम्भवतः तस्य चिन्तां न करोति, परन्तु तथापि अहं तत् कर्तुम् इच्छामि। तस्य शिक्षकस्य प्रतिक्रिया एव आसीत् यत् मया ज्ञातव्यं यत् सर्वं कार्यं भविष्यति इति।
"भवतः परिवाराय अभिनन्दनम्! सा सिद्धा अस्ति।"
अहं केवलं कूपरं प्रति एतत् फोटो दर्शितवान्, सः च श्वसितवान्, ततः एकस्य पश्चात् अन्यस्य सहपाठिनः ध्यानं आकर्षितवान्, तान् अपि पश्यतु इति। सः गर्वितः भ्राता अस्ति।
तदनन्तरं दिनेषु कूपरः अस्मान् अन्यथा आश्चर्यचकितं कृतवान् । सः स्वस्य प्रिय-टीवी-प्रदर्शनानां पात्राणां उपयोगेन अस्माभिः सह वार्तालापं कर्तुं आरब्धवान् । सः डोरा-बूट्स् च बेसबॉल-दिने होम रन-प्रहारं कुर्वन्तौ दर्शयति, क्रुद्धौ विशालराक्षसस्य "स्नोर्ट्"-शब्दान् करोति । "पेप्पा पिग्" इत्यस्य एकः प्रकरणः अपि अस्ति : पेप्पा पिग् इत्यस्य लघुभ्राता जार्जः दुःखितः सन् रोदिति; कूपरः सह गायति इति वयं कदापि न अपेक्षितवन्तः - एतत् महत्तमं उपहारम् आसीत्, अद्यपर्यन्तं।
"कूपरस्य स्वरस्य अन्वेषणम्: एकस्य आटिस्टिकपुत्रस्य मातायाः स्मृतिः", [अमेरिका] केट स्वेनसन/वाङ्ग चाङ्ग/अनुवादितः, यिलिन् प्रकाशनगृहं, मे २०२४ संस्करणम्