2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सितम्बर् २४ तः २६ पर्यन्तं "२०२४ चीन-वाहन-आपूर्ति-शृङ्खला-सम्मेलनं तथा च तृतीयं चीन-बुद्धिमत्-सम्बद्धं नवीन-ऊर्जा-वाहन-पारिस्थितिकी-सम्मेलनं" वुहान-नगरे आयोजितम्
२५ सितम्बर् दिनाङ्के प्रातःकाले आयोजिते "सम्मेलनमञ्चे" डोङ्गफेङ्ग मोटरसमूहकम्पनी लिमिटेड् इत्यस्य भागविभागस्य महाप्रबन्धकः क्षिया जिओचुआन् मुख्यभाषणं कृतवान्
वर्तमान समये वाहन-उद्योगस्य शताब्द-पुराणाः परिवर्तनाः सर्वेषु पक्षेषु गभीरतायां च त्वरिताः सन्ति, उद्योगः, विपण्यं, उपयोक्तारः, प्रौद्योगिकी, प्रतिस्पर्धा-परिदृश्यं च सर्वेषु तीव्रपरिवर्तनं जातम् प्रौद्योगिक्याः व्यावसायिकप्रतिमानेन च चालिताः नवीनाः "पञ्च आधुनिकीकरणाः" (अर्थात्, स्केल, विद्युत्करणं, बुद्धिः, अन्तर्राष्ट्रीयीकरणं, पारिस्थितिकी च) वाहन-उद्योगस्य नूतना विकासदिशा भविष्यति
तदनन्तरं वाहनस्य आपूर्तिशृङ्खलायां अपि गहनपरिवर्तनं भवति, यत् ज़िया जिओचुआन् इत्यस्य मतं यत् मुख्यतया पञ्चसु पक्षेषु प्रतिबिम्बितम् अस्ति ।
1. वाहन-आपूर्ति-शृङ्खलायाः मूल-सम्बन्धेषु प्रमुखाः परिवर्तनाः
यथा यथा वाहनानां अभिप्रायः विस्तारश्च समृद्धः भवति तथा तथा वाहनस्य आपूर्तिशृङ्खलासम्बन्धः पारम्परिकलम्बस्तरयुक्तात् "शृङ्खलासम्बन्धात्" नूतनप्रकारस्य "जालसहजीवन"सम्बन्धपर्यन्तं विकसितः अस्ति नवीन ऊर्जायाः बुद्धिमान् सम्बद्धानां वाहनानां च विकासेन सह oems प्रमुखघटकानाम् प्रमुखकार्यस्य च अधिकं ध्यानं ददति, घटककम्पनीभिः सह अधिकगहनसहकार्यं च कुर्वन्ति एकतः केचन वाहनकम्पनयः पूर्ण-स्टैक् ऊर्ध्वाधर-स्व-संशोधनं कृत्वा स्वकीयानि कोर-आपूर्ति-शृङ्खलानि निर्मातुं आरब्धाः सन्ति । अपरपक्षे गुप्तचरक्षेत्रे केचन प्रमुखाः घटककम्पनयः प्रौद्योगिक्याः आपूर्तिशृङ्खलायां च पर्याप्तरूपेण अग्रणीः अभवन् ।
भविष्ये पूर्णवाहनानां आपूर्तिकर्तानां च सम्बन्धः जालयुक्तसहजीवनस्य, बहुराज्यसहजीवनस्य, मुक्तसहकार्यस्य च नूतनसम्बन्धे पुनः आकारितः भविष्यति।
2. वाहन-आपूर्ति-शृङ्खलायाः अन्तर्निहित-मूल-तत्त्वानां पुनर्निर्माणं क्रियते
विद्युत्करणस्य बुद्धिमत्तायाः च विकासेन सह वाहनस्य आपूर्तिशृङ्खलायाः मूलतत्त्वानि इञ्जिन, गियरबॉक्स, चेसिस् प्रणालीभ्यः विद्युत् बैटरी, विद्युत् ड्राइव्, बुद्धिमान् संजालसॉफ्टवेयर तथा हार्डवेयर इत्यादीनां घटकानां कृते परिवर्तितानि सन्ति , इत्यादीनि द्विचक्रिकाः क्रमेण मूल्यस्य सर्वाधिकं अनुपातं विद्यमानं मूलतत्त्वं जातम् अस्ति तथा च विच्छेदस्य सर्वाधिकं जोखिमम् अस्ति ।
तस्मिन् एव काले, २.वाहनक्रान्तिः उत्तरार्धस्य "बुद्धिमान्" तरङ्गे दत्तांशः आपूर्तिशृङ्खलायाः मूल आधारः भविष्यति ।वाहनानि स्वस्य सम्पूर्णजीवनचक्रे विशालमात्रायां आँकडानां जननं कुर्वन्ति, यत्र अनुसंधानविकासः, उत्पादनं, आपूर्तिः, विक्रयणं, सेवाः च सन्ति एतान् आँकडान् एकत्रित्वा निर्मिताः आँकडाशृङ्खला वाहनस्य आपूर्तिशृङ्खलायाः मूल आधारः भविष्यति, या वाहनस्य डिजिटलरूपान्तरणस्य समर्थनं करिष्यति आपूर्तिशृङ्खलायां तथा च वाहनस्य आपूर्तिशृङ्खलायाः श्रृङ्खलातः श्रृङ्खलापर्यन्तं परिवर्तनस्य समर्थनं करोति।
3. सीमापारं उद्यमाः आपूर्तिशृङ्खलासुधारं प्रवर्धयन्तः मूलशक्तिः सन्ति।
अद्यत्वे ऊर्जा, सूचनाप्रौद्योगिकी, उपभोक्तृविद्युत्, गृहउपकरणाः इत्यादयः सीमापार-कम्पनयः वाहन-आपूर्ति-शृङ्खलायाः निर्माणे गभीररूपेण संलग्नाः सन्ति, येषु अनेके नवीन-कोर-भाग-आपूर्तिकर्तारः, समाधान-प्रदातारः, आधारभूत-संरचना-आपूर्तिकर्तारः, सेवा-सञ्चालकाः च सन्ति जाताः सन्ति । यथा यथा वाहन-उद्योगे "मित्रवृत्तं" निरन्तरं विस्तारं प्राप्नोति तथा तथा आपूर्तिकर्तानां आपूर्तिकर्तानां च मध्ये नूतनाः सम्बन्धाः नूतनाः सहकार्य-प्रतिमानाः च निरन्तरं उद्भवन्ति "परस्परविश्वासः, परस्परं एकीकरणं, परस्परं सामर्थ्यं च" इति सहकारीसम्बन्धः अपरिहार्यः प्रवृत्तिः अभवत् वाहन-आपूर्ति-शृङ्खलायाः विकासः ।
4. श्रृङ्खलाविच्छेदस्य जोखिमाः विदेशेषु अवसराः च सह-अस्तित्वं प्राप्नुवन्ति
वैश्वीकरणविरोधी प्रवृत्तिः, भूराजनीतिः इत्यादीनां कारकानाम् प्रभावेण विश्वस्य विभिन्नक्षेत्राणां मध्ये वाहनस्य आपूर्तिशृङ्खलायां त्रयः विशिष्टाः सम्बन्धाः निर्मिताः सन्ति चरमवातावरणेषु आपूर्तिशृङ्खलावियुग्मसम्बन्धाः, परस्परबाधायाः परस्परसहकार्यस्य च युग्मसम्बन्धाः, नूतनव्यापारनिवेशनियमाधारिताः सहकारीसम्बन्धाः च सन्ति
एकतः मूलघटकाः उच्चस्तरीयचिप्स् तथा ऑपरेटिंग् सिस्टम् इत्यादीनि प्रमुखप्रौद्योगिकीनि अद्यापि विदेशेषु नियन्त्रितानि सन्ति अन्तर्राष्ट्रीयस्थितिः आपत्कालश्च प्रमुखघटकेषु "ब्रेकपॉइण्ट्", "ब्लॉकिंग् पॉइण्ट्", "स्टक् पॉइण्ट्" च सहजतया जनयितुं शक्नुवन्ति आपूर्तिश्रृङ्खलायाः लचीलापनं वर्धयितुं स्थानीय औद्योगिकशृङ्खलायाः त्वरिततां कर्तुं आवश्यकता वर्तते। अपरपक्षे, पूर्णवाहनव्यापारनिर्यातस्य द्विचक्रचालकेन विदेशेषु कारखाननिर्माणस्य च चालनेन सह वाहननिर्यातस्य तीव्रवृद्ध्या सह चीनस्य स्थानीयभागघटककम्पनीभिः वैश्वीकरणं च त्वरितम् अपि करणीयम्, विदेशेषु उत्पादानाम्, विदेशेषु प्रौद्योगिकी, विदेशेषु सेवा च विस्तारः करणीयः , तथा विदेशेषु ब्राण्ड् तथा विनिर्माणं, तथा च वाहन-आपूर्ति-शृङ्खलायाः वैश्विक-प्रतियोगितायां सर्वतोमुखेन गहनतया च भागं गृह्णन्ति।
पंचं, हरित, न्यूनकार्बनयुक्तं, स्थायिविकासः च तात्कालिकाः आवश्यकताः सन्ति
जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रिया अपूर्वरूपेण तात्कालिकः अस्ति, तथा च विभिन्नदेशैः सम्पूर्णशृङ्खलायां उद्योगानां हरितविकासाय विशिष्टविनियमाः आवश्यकताः च प्रस्ताविताः सन्ति कच्चामालक्रयणात् आरभ्य भागनिर्माणपर्यन्तं वाहननिर्माणं उपयोगं च सम्पूर्णस्य वाहन-उद्योगशृङ्खलायाः हरित-विकासस्य अवधारणायाः सक्रियरूपेण अभ्यासस्य आवश्यकता वर्तते
न्यूनकार्बनविकासप्रवृत्तौ कथं अनुकूलतां प्राप्नुयात्, न्यूनकार्बनप्रतिस्पर्धायां च कथं भागं गृह्णीयात् इति वाहनानां आपूर्तिश्रृङ्खलाकम्पनीनां च सामान्यः विषयः अभवत् एकं हरितं न्यून-कार्बन-विकास-प्रणालीं कथं निर्मातव्यम् यत् सम्पूर्णं उत्पाद-जीवनचक्रं सम्पूर्णं आपूर्ति-शृङ्खलां च न्यून-कार्बन-सहितं कोर-रूपेण आच्छादयति, तत् प्रत्यक्षतया कम्पनीयाः भावि-कोर-प्रतिस्पर्धां निर्धारयिष्यति |.
अस्य कृते, dongfeng "राज्यस्वामित्वयुक्तं उद्यमसुधारं गभीरं कर्तुं सुधारयितुं च कार्यवाही" "14th पञ्चवर्षीययोजना" इत्यस्मात् आरभ्य कार्यान्वितवान्, "परिवर्तनस्य उन्नयनस्य च कृते त्रिवर्षीयं कार्यवाही" इत्यस्य प्रचारं निरन्तरं करोति, व्यापकरूपेण विन्यासं सम्पन्नम् नवीन ऊर्जा ब्राण्ड्, मञ्चाः, उत्पादाः, प्रमुखसंसाधनाः च, ईंधनवाहनानां युगे उत्तमं सामरिकविन्यासं च निर्मितवन्तः ।
कम्पनीयाः "त्रिवर्षीयरूपान्तरणस्य उन्नयनस्य च कार्यवाही" इत्यस्य अग्रे समर्थनार्थं, dongfeng motor इत्यनेन आन्तरिकव्यापारपुनर्गठनं व्यावसायिकं एकीकरणं च त्वरितम् अस्ति, तथा च क्रमशः कार्यान्वितं कृतम् अस्ति: dongfeng pasenger vehicle new energy "leap action" इति dongfeng fengshen, dongfeng yipai तथा dongfeng nano उद्यमाः, अनुसंधानविकासः, निर्माणं विपणनं च केन्द्रीकृताः सन्ति, तथा च सम्पूर्णा मूल्यशृङ्खला व्यावसायिकविकासं प्रवर्धयितुं चालिता अस्ति "येडोंग परियोजना" एकीकृतनियोजनं प्राप्तुं "1+n" अनुसंधानविकासप्रणालीं निर्माति; यात्रीकारानाम्, वाणिज्यिकवाहनानां, भागानां च प्रौद्योगिकीविकासः , वाणिज्यिकवाहनानां एकीकृतसञ्चालनं प्रवर्धयितुं, वाणिज्यिकवाहनव्यापारस्य सुदृढीकरणं, अनुकूलनं, विस्तारं च कर्तुं वाणिज्यिकवाहनानां "लीप परियोजना"; तथा भागानां घटकानां च "leap project" इति ।
"आगामिषु ५ तः १० वर्षेषु सम्मुखीभूय, डोङ्गफेङ्गस्य भागव्यापारस्य रणनीतिकविन्यासस्य कृते अस्माकं समग्ररणनीतिः अस्ति: संयुक्तोद्यमेषु केन्द्रीकरणात् आरभ्य स्वातन्त्र्ये केन्द्रीकरणपर्यन्तं, तथा च विद्युत्करणं प्रति ध्यानं दत्तुं हरितऊर्जायां बुद्धिमत्ता च द्वयोः विषये केन्द्रीकरणपर्यन्तं; व्यापारस्य विन्यासः भविष्यति focus on quantity समूहस्य उत्पादनस्य, समूहस्य विकासस्य, पूर्वसंशोधनस्य च लयः क्रियते” इति ।
डोङ्गफेङ्गस्य भागानां घटकानां च व्यवसायेन "युएचुआङ्ग २३५०" इति रणनीतिः स्थापिता अस्ति । "एकस्य प्रमुखस्य घरेलुस्य विश्वस्तरीयस्य च ऑटो पार्ट्स् सिस्टम् समाधानप्रदातुः निर्माणस्य" दृष्ट्या सह "विद्युत्करणं बुद्धिमत्ता च परिवर्तनं त्वरितुं; ऊर्ध्वाधरं एकीकरणं, मूल्यविपणनं; तथा च वाहनस्य आपूर्तिशृङ्खलायाः सुरक्षां सुनिश्चितं कर्तुं" इति विकाससिद्धान्तानां कार्यान्वयनम्। , "उत्पादसंरचनासमायोजनं, संसाधनसमायोजनं अनुकूलनं च, तथा च सम्पूर्णभागसहकार्यतन्त्रस्य निर्माणं" इति त्रयः मूलकार्यं केन्द्रीकुरुत।
"भविष्यत्काले डोङ्गफेङ्गः स्वतन्त्रः भवितुम् आग्रहं करिष्यति, उच्चस्तरीयप्रणालीसमाधानैः सह सम्पूर्णवाहनानि सशक्तं करिष्यति, विद्यमानव्यापाराणां प्रतिस्पर्धां अधिकं सुदृढां करिष्यति, नूतनव्यापारविन्यासं त्वरयिष्यति, तथा च भागानां घटकानां च व्यावसायिकसमूहस्य परिवर्तनं उन्नयनं च चालयिष्यति 'द्वौ उच्चौ' व्यापारः।"