समाचारं

५३ वर्षीयायाः चेन् सोङ्गलिंग् इत्यस्याः वजनं ९० पौण्ड् यावत् न्यूनीकृतम् अस्ति, तस्याः बाहूः तस्याः पतिस्य अर्धं कृशाः सन्ति तस्याः ८ वर्षाणि कनिष्ठस्य झाङ्ग डुओ इत्यस्य च अद्यापि सन्तानं नास्ति ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य अभिनेत्री चेन् सोङ्ग्लिङ्ग् वर्कआउट् आरब्धवती अस्ति ।

अधुना यावत् ५३ वर्षीयायाः २६ पाउण्ड्-भारः न्यूनीकृतः अस्ति ।

तस्मिन् फोटो मध्ये सा तस्याः पतिना झाङ्ग डुओ च सह, यः ९ वर्षाणि कनिष्ठः अस्ति, सः सम्यक् मेलनं दृश्यते, तेषां जीवने च बहुधा उष्णविमर्शः उत्पन्नः अस्ति

फिटनेस वर्कआउट

अस्मिन् काले शारीरिकक्रियायाः, व्यायामस्य च माध्यमेन सा आकारं प्राप्तवती ।

प्रथमषड्मासेषु वजनं न्यूनीकर्तुं स्थाने मम भारः पुनः उत्थापितः, मम द्विगुणहनुः स्पष्टः अभवत् ।

प्रत्येकं दर्पणस्य पुरतः स्थिता सा स्वस्य कुरूपं आत्मानं पश्यति स्म ।

परन्तु सा जानाति स्म यत् एतत् केवलं अस्थायी एव अस्ति, अतः सा फिटनेस-प्रशिक्षकस्य मार्गदर्शनेन स्वस्य व्यायामयोजनां अनुकूलितवती, व्यायामस्य आवृत्तिं तीव्रताम् च वर्धितवती

प्रतिदिनं प्रातःकाले चेन् सोङ्गलिंग् व्यायामदिनस्य आरम्भार्थं नियतसमये व्यायामशालां गच्छति ।

तस्याः शरीरे स्वेदः तस्याः वस्त्राणि आर्द्रयति स्म, स्नायुषु वेदना च तस्याः वजनं न्यूनीकर्तुं कठिनतां स्मारयति स्म ।

शनैः शनैः तस्याः आकृतिः परिवर्तयितुं आरब्धा, तस्याः कटिस्थः मेदः अन्तर्धानं जातः, तस्याः द्विगुणहनुः न्यूनः अभवत् ।

एकवर्षाधिकं अदम्यप्रयत्नस्य अनन्तरं चेन् सोङ्गलिंग् अन्ततः उल्लेखनीयं परिणामं प्राप्तवान् ।

सा सफलतया २८ पौण्ड् (प्रायः १२ किलोग्राम) वजनं न्यूनीकृत्य स्थूलरूपात् दीप्तिमत्रूपं प्रति परिवर्तनं प्राप्तवती ।

तस्याः मुखं स्मितं पुनः आगतं, तस्याः नेत्राणि अधिकं आत्मविश्वासयुक्तानि अभवन् ।

प्रत्येकं दर्पणं पश्यन्ती सा गर्वम् अनुभवति स्म ।

यदा तस्याः पतिना झाङ्ग डुओ इत्यनेन सह पार्श्वे पार्श्वे, यः तस्याः अपेक्षया ९ वर्षाणि कनिष्ठः अस्ति, तदा द्वयोः एतावत् मेलनं दृश्यते यत् आयुः अन्तरं प्रायः अदृश्यं भवति ।

सफलतया वजनं न्यूनीकर्तुं चेन् सोङ्गलिंग् इत्यस्याः न केवलं सर्वथा नूतनं रूपं प्राप्तम्, अपितु तस्याः समग्रस्वभावः शारीरिक-मानसिक-स्थितौ अपि महत्त्वपूर्णः सुधारः अभवत्

प्रशंसकैः सह संवादं कुर्वती सा सर्वेभ्यः स्वास्थ्ये ध्यानं दातुं जीवनस्य प्रति सकारात्मकं दृष्टिकोणं च स्थापयितुं प्रोत्साहयिष्यति।

यद्यपि फिटनेसः, वजनं न्यूनीकर्तुं च कठिनं कार्यं भवति तथापि तेषां शरीराय ये लाभाः भवन्ति ते लाभप्रदाः, अहानिकारकाः च भवन्ति ।

परन्तु एकं वस्तु ज्ञातव्यं यत् अतिभारस्य न्यूनीकरणेन शरीरस्य समस्याः अपि भवितुम् अर्हन्ति ।

वस्तुतः बहवः जनाः वदन्ति यत् चेन् सोङ्गलिंग् इत्यस्याः वजनं अधिकं न्यूनीकृतम् अस्ति, तस्याः वास्तविकवयसः अपेक्षया अपि वृद्धा दृश्यते ।

परन्तु सा एतस्य चिन्तां न कृतवती यतः सा जानाति स्म यत् तस्याः हृदये उपाधिः अस्ति।

तस्याः वजनं न्यूनीकर्तुं अनेकानि कष्टानि अपि अभवन् ।

सफलतया वजनं न्यूनीकरोतु

एकदा तस्याः पादौ जानु च अतिव्यायामेन क्षतिग्रस्तौ अभवत्, तस्मात् वैद्यः तां किञ्चित्कालं विश्रामं कर्तुं पृष्टवान् ।

परन्तु तत् कर्तुं स्थाने सा स्वस्य प्रशिक्षणस्य तीव्रताम् परिवर्तयितुं व्यावसायिकान् अवाप्तवती ।

भोजनं कुर्वन्ती सा स्वस्य प्रशिक्षणं आहारं च अभिलेखयति स्म, व्यायामं, वजनं न्यूनीकर्तुं च सर्वदा स्मरणं करोति स्म ।

तस्याः कृते व्यायामः नित्यं आवश्यकः अभवत् ।

यतः एवं एव भवन्तः अधिका ऊर्जां विकीर्णं कृत्वा शारीरिकं मानसिकं च स्वास्थ्यं सुनिश्चितं कर्तुं शक्नुवन्ति।

१९ वर्षे सा प्रसिद्धेन हाङ्गकाङ्ग-गायकेन लाई लाइ इत्यनेन सह हस्तं मिलित्वा "सोङ्ग गर्ल् एट् द एण्ड् आफ् द वर्ल्ड" इति टीवी-मालायां शीघ्रमेव तारा अभवत्

१९९० तमे दशके सा टीवीबी-संस्थायाः शीर्ष-अभिनेत्रीषु अन्यतमा आसीत्, विशेषतः "लाफिंग् एट् द स्टॉर्म" इति अनेकेषु लोकप्रियेषु टीवी-श्रृङ्खलासु अभिनयम् अकरोत् ।

करियरं सफलं भवति, सम्बन्धः च अतीव सुखदः अस्ति।

तस्मिन् समये सा भर्त्रा झाङ्ग-डुओ इत्यनेन सह मुख्यभूमिं निवसितुं चयनं कृत्वा कार्यानन्तरं सुखदं जगत् जीवति स्म ।

"द ब्लड इज नॉट कोल्ड" इति टीवी-मालायां प्रथमवारं तौ मिलितवन्तौ ।

विवाहात् आरभ्य तौ शनैः शनैः मनोरञ्जन-उद्योगात् दूरं गत्वा स्वपरिवारे एव ध्यानं दत्तवन्तौ ।

यदि भवान् सम्यक् अवलोकयति तर्हि भवान् पश्यति यत् ते प्रायः सामाजिकमाध्यमेषु स्वस्य दैनन्दिनजीवनं साझां कुर्वन्ति, स्वस्य उष्णं लघुगृहं च बहिः जगति दर्शयन्ति।

झाङ्ग-डुओ इत्यस्य सावधानीपूर्वकं परिचर्या, प्रोत्साहनं च प्रमुखकारकेषु अन्यतमम् अस्ति यत् चेन् सोङ्गलिंग् वजनं न्यूनीकर्तुं निरन्तरं समर्थयति ।

प्रशिक्षणानन्तरं झाङ्ग-द्वयम् तस्याः कृते पौष्टिकं भोजनं सज्जीकृत्य तया सह व्यायामं करिष्यति ।

जीवने आव्हानानां सम्मुखीभूय ते परस्परं प्रोत्साहयन्ति, एकत्र वर्धन्ते च।

वृद्धावस्थायां वर्तमानस्थितिः

यद्यपि तयोः सन्तानं नासीत् तथापि एतेन तयोः सम्बन्धः न प्रभावितः ।

भर्तुः कृते सा बहुवारं कृत्रिमगर्भधारणस्य प्रयासं कृतवती परन्तु असफलतां प्राप्तवती ।

सा अस्मिन् विषये अपराधबोधं अनुभवति स्म, यत् सा महिलारूपेण झाङ्ग-द्वयस्य कृते सार्धपुत्रं न त्यक्तवती इति अनुभवति स्म ।

परन्तु झाङ्ग-द्वयम् अवदत् यत् तस्य बालकाः सन्ति वा इति तस्य मनसि किमपि नास्ति, यावत् सः आजीवनं स्वपत्न्या सह सुखी भवितुम् अर्हति ।

एतादृशी अवगमनं सहिष्णुता च चेन् सोङ्गलिंग् इत्ययं सम्बन्धं अधिकं पोषयति ।

अभिनयक्षेत्रे सफलतायाः अतिरिक्तं निवेशस्य विषये अपि तस्याः सद्दृष्टिः अस्ति ।

सा बहुवर्षपूर्वं स्थावरजङ्गमक्षेत्रे निवेशं आरब्धवती, हाङ्गकाङ्गद्वीपे मुख्यभूमिदेशे च बहवः सम्पत्तिः स्वामित्वं धारयति ।

किरायासङ्ग्रहेण, सम्पत्तिक्रयणविक्रयेण च टन-मात्रायां धनं प्राप्तम् ।

एतादृशी आर्थिकस्वतन्त्रता तस्याः जीवने अधिकं आत्मविश्वासं शान्तं च करोति ।

तस्याः जीवनयापनार्थं परिश्रमं विना इष्टं जीवनं जीवितुं क्षमता अपि अस्ति ।

किञ्चित्कालपूर्वं सा पतिना झाङ्ग-द्वयेन सह बन्धुजनानाम् दर्शनार्थं हाङ्गकाङ्ग-नगरं प्रत्यागतवती ।

ते पूर्वं महामारीकारणात् हाङ्गकाङ्गं प्रति प्रत्यागन्तुं असमर्थाः आसन्, अतः अस्मिन् समये आगत्य ते विशेषतया विषादं अनुभवन्ति स्म ।

ज्ञातिभिः मित्रैः च सह समागमे सा हू फेङ्गस्य ९१तमं जन्मदिनम् आचरितवती ।

हू फेङ्गः रक्तशर्टं धारयन् उत्सवस्य वातावरणे अपि दृष्टवान् ।

चेन् सोङ्ग्लिङ्ग् इत्यनेन पट्टिकायुक्तं शर्टं टाई च चितम्, यत् अतीव आकस्मिकं दृश्यते स्म ।

जन्मदिनस्य उत्सवे सा हू फेङ्ग् इत्यस्य प्रति आदरं दर्शितवती, तं सर्वथा न आच्छादयति स्म ।

यद्यपि चेन् सोङ्गलिंग् इत्यस्याः आकृतिः किञ्चित् स्थूलः अस्ति तथापि तस्याः स्वभावः अद्यापि उत्कृष्टः अस्ति, तस्याः स्थितिः अपि अतीव उत्तमः अस्ति ।

झाङ्ग डुओ तस्याः पार्श्वे स्थितवान्, तस्य लम्बः, दृढः च आकृतिः कठिनवस्त्राणि धारयति स्म, येषु तस्य दृढबाहूः वक्षःस्थलस्नायुः च दृश्यन्ते स्म, यत् विशेषतया कॅमेरा-पुरतः नेत्रयोः आकर्षकम् आसीत्

यद्यपि द्वयोः मध्ये ८ वर्षाणां वयः अन्तरं वर्तते तथापि ते एकत्र अतीव मेलिताः दृश्यन्ते ।

हाङ्गकाङ्ग-नगरे एतेषु दिनेषु चेन् सोङ्गलिङ्ग्, झाङ्ग-युगलयोः विशेषतया महिला-माध्यम-जनैः सह लघुसमागमस्य योजना कृता ।

ते सर्वे अवदन् यत् चेन् सोङ्ग्लिङ्ग् भाग्यशाली आसीत् यत् सः शतप्रतिशतम् उत्तमपतिं झाङ्ग् डुओ इत्यनेन सह विवाहं कृतवान् ।