समाचारं

गृहकार्यस्य मूल्यं कः ददाति इति न, अपितु व्यक्तिगतपुरुषाः महिलाः च कथं परिवर्तन्ते इति कुञ्जी

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्क्सवादी नारीवादः मार्क्सवादस्य उपयोगं विश्लेषणस्य शस्त्ररूपेण करोति यत् प्रसवः, गृहकार्यं च इत्यादीनां अवैतनिकगृहकार्यस्य मूल्यस्य पुनः परीक्षणं करोति, यत् पुरुषवादस्य वर्चस्वेन पुरुषैः उपेक्षितं भवति परन्तु अहं मन्ये यत् यदा वयं "गृहिणीनां अवेतनश्रमस्य दानं कः करोति, राज्यं वा कम्पनी वा" इति प्रश्नं उत्थापयामः तदा तत् अत्यन्तं समीक्षात्मकं "स्त्रीमुक्तिः" अस्पष्टं करोति।

यदि गृहिणीनां “अवेतनश्रमः” भर्तृव्यापारेण भुक्तः भवति तर्हि व्यापाराः पूर्वापेक्षया अधिकं कठोरतया कुशलतया च श्रमिकाणां शोषणं करिष्यन्ति, कर्मचारिणः च परिवारस्य दुर्बलतां गृहीतवन्तः इति कारणेन व्यापारैः अधिकं फसन्ति इति अर्थः

यदि राज्यं "अवेतनश्रमं" ददाति तर्हि तस्य अर्थः अस्ति यत् धनं करात् आगच्छति । फलतः एकलस्त्रीणां पुरुषश्रमिकाणां च विवाहितपुरुषाणाम् अपेक्षया अधिकं करं शुल्कं च दातव्यं भवति, तेषां गृहकार्यं सर्वं स्वयमेव कर्तव्यं भवति विवाहितानां महिलानां अपि अधिकं करं दातव्यं भवति, तेषां परिवारस्य परिचर्यायै द्विवारं त्रिवारं वा कार्यं कर्तव्यं भवति ।

सर्वथा "अवेतनश्रमस्य" एकमात्रं लाभार्थिनः सर्वदा पुरुषकर्मचारिणः भवन्ति ये गृहिणीनां श्रमस्य आनन्दं लभन्ते अपि च, बृहत्तमाः लाभार्थिनः वस्तुतः ताः कम्पनयः सन्ति ये स्वकर्मचारिणां श्रमबलस्य १२% भागं निपीडयन्ति

"कम्पनी वा देशः" इति विषये आकर्षणं केवलं श्रमिकमहिलानां अन्ते सर्वाधिकं दुःखं प्राप्स्यति। अन्येषु शब्देषु, एतत् एकं तन्त्रम् अस्ति यस्मिन् भवन्तः यथा यथा कस्यापि कम्पनीयाः दोषं ददति तथा तथा तस्याः लाभः अधिकः भवति । तदतिरिक्तं यदा कम्पनीषु पूंजीवादीव्यवस्थायां च आक्रमणानि भवन्ति तदा व्यक्तिगतपुरुषाः एतादृशरीत्या प्रतिक्रियां करिष्यन्ति यस्याः स्वतः किमपि सम्बन्धः नास्ति, अपि च "अवेतनगृहीणां" विवाहव्यवस्थायाः प्रचारं अधिकं करिष्यति स्त्रियः सर्वथा न मुक्ताः भवन्ति।

नॉर्वेदेशे महिलासमूहाः अन्यस्मिन् स्तरे अपि एतादृशी एव समस्यां सम्मुखीकुर्वन्ति । १९८९ तमे वर्षे यदा अहं (ताजिमा योको) जापान-महिला-सङ्घस्य प्रतिनिधि-अधिकारी आसीत् तदा अहं एकस्मिन् सभायां भागं ग्रहीतुं आमन्त्रितः अभवम् category, "यदि वस्तुतः तस्य भुक्तिः न भविष्यति चेदपि, आशासे यत् एतत् जीएनपी-मध्ये समाविष्टं कर्तुं शक्यते" इति महिलानां प्रति सम्मानं दर्शयितुं ।

"home on the slope" इत्यस्मात् अद्यापि ।

तथापि किं न एतत् वस्तुतः “पृष्ठतः सुन्दरं दृश्यते इति आत्मत्यागस्य शोभनं” इति परिणमति । अन्येषु शब्देषु, सा आयोजनं “सत्पत्न्याः” गुणानाम् अन्तर्राष्ट्रीयमान्यतां प्रवर्धयितुं, अन्तर्राष्ट्रीययोग्यताभिः स्त्रियाः आत्मत्यागं स्वीकुर्वितुं च प्रयत्नः एव नासीत् अन्तिमपरिणामः केवलं यथास्थितिं निरन्तरं निर्वाहयितुम् एव।

केचन जनाः मन्यन्ते यत् स्त्रियः सर्वदा यत् अवेतनं कार्यं कृतवन्तः तत् प्रति जगतः ध्यानं आकर्षयितुं सर्वदा साधु । परन्तु साधारणाः महिलाः यथास्थितौ सन्तुष्टाः भवन्ति, आत्ममुक्तिं च सक्रियरूपेण प्रयतितुं न शक्नुवन्ति, अतः "मान्यतां प्राप्तुं" सद्दिशा नास्ति ।

भविष्ये अस्माकं "समतां अनुसरणं कुर्वन् मनः" "आधुनिकीकरणस्य पादाः" च आवश्यकाः।

मार्क्सवादीनारीवादिनः पितृसत्तात्मकतायाः पूंजीयाश्च अन्तरक्रियायाः कारणात् स्त्री-अत्याचारः वर्धते इति आग्रहं कुर्वन्ति ।

अतः पितृसत्तात्मकता निःसंदेहं स्त्रियाः दमनस्य दोषी अस्ति। अन्येषु देशेषु श्रमिकाः महिलाः जापानीयानां महिलानां इव एव सन्ति केवलं तेषां कृते पुरुषाणाम् अपेक्षया द्विगुणं वा त्रिगुणं वा कार्यं कर्तव्यं भवति, तत्सहकालं च तेषां घरेलुहिंसायाः पीडां सहितुं भवति।

अनुमानं करोमि यत् नारीवादस्य वकालतम् कुर्वन्तः बहवः पुरुषाः मन्यन्ते यत् स्वपरिसरस्य महिलाभिः सह तेषां परिवारैः सह सम्बन्धानां लोकतान्त्रिकीकरणस्य प्रवर्धनात् अपेक्षया स्त्रियाः दमनस्य दोषिणः पूंजीनियन्त्रितकम्पनीरूपेण परिचययितुं सुकरम् अस्ति तदतिरिक्तं, एतत् अपि अनुमानं कर्तुं शक्यते, न तु दुर्भावना विना, यत् समानदृष्टिकोणं धारयन्तः महिलाः वैरिणः समाजे परिश्रमं कर्तुं अपेक्षया "आधुनिकीकरणं" शत्रुरूपेण गणयितुं सुकरं अनुभवन्ति

आधुनिकीकरणस्य बहवः समस्याः सन्ति, परन्तु सामाजिकोत्पादकताविकासेन खलु बहवः महिलाः मुक्ताः अभवन् ।

जापानदेशे नारीवादः अद्यापि विकासप्रक्रियायां वर्तते, अद्यापि मन्ददशायां वर्तते, अद्यापि पुरुषाः महिलाः च श्रेणीबद्धसम्बन्धे विद्यन्ते

पूंजीनियन्त्रित उद्यमाः सर्वदा स्त्रीपुरुषयोः असमानसम्बन्धस्य सामाजिकदुर्बलतायाः शोषणं कृत्वा धनं निष्कासयितुं प्रयतन्ते । यदि स्त्रियः लिङ्गविभागं न भङ्ग्य स्वतन्त्राः न भवन्ति तर्हि पुरुषाः अपि स्वतन्त्राः न भविष्यन्ति ।

अहं मन्ये यत् राजधानी यत् अधिकं भयभीतं करोति तत् आत्मनिर्भराः जनाः अर्थात् स्वतन्त्रतां जानन्तः जनाः। ते कम्पनीयाः निर्देशान् न श्रोष्यन्ति, अपितु क्रमेण कम्पनीयाः आलोचनां करिष्यन्ति यदि ते उत्तमस्थित्या सह कार्यं प्राप्नुवन्ति तर्हि ते तत्क्षणमेव अन्यकम्पनीं प्रति कूर्दन्ति। यदि भवान् उत्कृष्टप्रतिभाः धारयितुम् इच्छति तर्हि भवता स्वस्य वेतनस्य निरन्तरं सुधारः करणीयः ।

सुसान जॉर्ज[1] इत्यनेन "हाउ द अदर हाफ् डायस्: द रियल रीजन्स् फॉर वर्ल्ड हंगर" इत्यस्मिन् चेतावनी जारीकृता, यत्र विकसितदेशेभ्यः "विकासशीलदेशेभ्यः राज्यहस्तक्षेपं लक्ष्यं कर्तुं त्यजन्तु" इति तस्मिन् एव काले सा तृतीयविश्वस्य जनान् आत्मनिर्भरतां प्राप्तुं अपि आह्वयति स्म, "अग्रे कियन्तः कष्टानि, विघ्नाः च सन्ति चेदपि तेषां यूरोप-अमेरिका-देशयोः आश्रयः न्यूनीकर्तव्यः" इति सा अपि दर्शितवती यत् जीवने "एकं न्यूनं हैम्बर्गरं खादन्तु" इति अभियानं आरब्धं चेत् अपि केवलं "पशुपालन-एकाधिकारस्य एकाधिकारस्थानं सुदृढं करिष्यति" इति

मया एकस्याः घटनायाः विषये श्रुतम् यत्र एकः कॅमेरा-कम्पनी एकस्य प्राथमिकविद्यालयस्य शिक्षण-अभिलेखान् पठित्वा ज्ञातवान् यत् शिक्षकः कक्षायां छात्राणां कृते परिचयं दत्तवान् यत् कॅमेरा-कृते डिस्पोजेबल-बैटरी-इत्यनेन कथं संसाधनानाम् अपव्ययः भवति, तत्क्षणमेव बैटरी-उपयोगे सुधारः कृतः |.

यतः कम्पनयः जीवितुं मुखवाणीं अवलम्बन्ते।

नारीवादस्य उद्देश्यं लोकतान्त्रिकं अभेदभावं च समृद्धं समाजं अन्वेष्टुम् अस्ति

आधुनिकयन्त्रसभ्यतायाः आलोचनां कुर्वन्तः ये आधुनिकविरोधी नारीवादस्य आस्तिकाः वदन्ति यत् आधुनिकसभ्यतायां प्रवेशानन्तरं स्त्रियाः उत्पीडनं तीव्रं जातम्।

मेजीयुगे "सत्पत्नीः, सत्मातरः च" इति वकालतम् अकरोत्, स्त्रियः परिवारे प्रेषितवन्तः, येन लैङ्गिकश्रमविभाजनेन महिलानां उत्पीडनं सुदृढं जातम् । अस्माकं पितामहः मातरः च तस्मिन् समये महता अवैतनिकश्रमेण भारिताः आसन्, तेषां विश्रामार्थं अपि समयः नासीत्।

यतो हि आधुनिकीकरणस्य विकासेन गृहिणीः न केवलं दारिद्र्यात् मुक्ताः अभवन्, अपितु धूपपात्रं, वैक्यूमक्लीनर्, तण्डुलपाककम् इत्यादीनां गृहोपकरणानाम् उद्भवेन गृहकार्यस्य भारः बहु न्यूनीकृतः तस्मात् जातः समयः मानसिकविश्रामः च स्त्रियः स्वस्य संवर्धनं कर्तुं आरब्धवन्तः, तेषां दमितत्वस्य तथ्यं च अवगन्तुं आरब्धवान् ।

दुर्भाग्येन आधुनिकीकरणप्रक्रियायां पश्चात्तापं कुर्वतां दरिद्रदेशेषु महिलामुक्तिं प्राप्तुं असम्भवम्। यतः अर्थव्यवस्था यथा यथा दरिद्रा भवति तथा तथा कुटुम्बाः देशाः अपि स्त्रियाः आत्मत्यागस्य, अवेतनश्रमस्य च उपरि अवलम्बन्ते ।

अमेरिकीजनसंख्यासंकटसमित्या १९९८ तमे वर्षे कृते सर्वेक्षणे ज्ञातं यत् आफ्रिकादेशे क्षुधायाः कारणेन महिलानां बालकानां च मृत्योः दरः अधिकः अस्ति यतोहि प्रौढपुरुषाः तेषां भोजनं हरन्ति

अत्र अपि प्रसिद्धं तथ्यं अस्ति यत् जापानदेशे कार्यं कुर्वन्तः बहवः दक्षिणपूर्व एशियायाः महिलाः स्वपरिवारस्य कृते धनं प्राप्तुं विदेशं गच्छन्ति, तेषां सर्वं आयं गृहे प्रतीक्षमाणैः पितृभिः भ्रातृभिः च गृह्यते

वृत्तपत्राणि उद्घाट्य प्रायः भर्तृभिः, प्रेमिभिः, गच्छन्तैः पुरुषैः च महिलानां वधस्य बलात्कारस्य वा समाचाराः दृश्यन्ते । पत्रिकाः, माध्यमाः च स्त्रियः विषयीकृताः भवन्ति, स्त्रियः स्वयमेव गृहदासाः, पञ्जरेषु केनरीः च भवन्ति । मा विस्मरतु, गृहिणी वा श्रमिकः वा, सम्राज्ञी मिचिको[2], युवराजकुमारी मासाको[3] अपि, यावत् त्वं महिला असि तावत् सर्वेषां समानं विवेकं भविष्यति

अपि च स्त्रियाः भेदभावः दुर्दृश्यः अस्ति । यतः स्त्रियाः विरुद्धं भेदभावः अत्यन्तं संरचितः अस्ति, आदतिः, प्रथा च अभवत्, प्रकृतौ संस्कृतिषु च एकीकृतः अस्ति, येन भेदभावयुक्तानां महिलानां, भेदभावस्य निर्माणं कुर्वतां पुरुषाणां च कृते तस्य अन्वेषणं कठिनं भवति पुरुषकेन्द्रितसमाजस्य चिन्तनपद्धत्या पुरुषप्रभुत्वं सम्भवं भवति, येन भेदभावं "प्राकृतिकं" इति मन्यमानाः पुरुषाः संरचनात्मकरूपेण स्त्रियाः आधिपत्यं कर्तुं, महिलानां वस्तुनिष्ठतां निजीकरणं च कर्तुं प्रेरयन्ति एतस्य चिन्तनपद्धतेः विश्लेषणं परीक्षणं च अधिकं लोकतान्त्रिकं, न्यायपूर्णं, शान्तिपूर्णं, शिथिलं च सामञ्जस्यपूर्णं समाजं अन्वेष्टुं च एतादृशाः विषयाः सन्ति येषां सामना भविष्ये नारीवादः भविष्यति।

पुरुषप्रधानसमाजस्य वञ्चनाहिंसाभ्यां स्त्रियाणां पुरुषाणां च पलायनार्थं अनन्तस्वतन्त्रतां समानतां च प्राप्तुं महिलाः आत्मविश्वासेन समाजस्य सर्वेषु क्षेत्रेषु प्रविश्य निर्णयकर्तृस्थानात् वक्तव्यं, समाजस्य अग्रे मार्गदर्शनं च कर्तव्यम् . यदा वयं यथार्थतया समानतायाः आरम्भरेखायां तिष्ठामः यत्र पुरुषाः महिलाः च प्रत्येकं आकाशस्य अर्धभागं धारयन्ति तदा भविष्यस्य कृते वयं अवश्यमेव सर्वथा भिन्नं उत्तमं च खाचित्रं आकर्षितुं शक्नुमः |.

टीका:

[1] सुसान जार्ज : सुसान जार्ज एकः राजनैतिक अर्थशास्त्री सामाजिककार्यकर्ता च अस्ति यस्याः जन्म अमेरिकादेशे अभवत्, फ्रांस्देशे च निवसति स्म ।

[२] जापानस्य १२५ तमे सम्राट् अकिहितो इत्यस्य सम्राज्ञी जापानीराजपरिवारे विवाहं कृतवती प्रथमा सामान्यजनः अस्ति । २०१९ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्के सम्राट् अकिहितो राजत्यागं कृतवान् ।

[३] राजनयिककुटुम्बे जन्म प्राप्य एकदा विदेशमन्त्रालयेन अतीव आशाजनकः महिलाकूटनीतिज्ञः इति गण्यते स्म । १९९३ तमे वर्षे युवराजनारुहितो इत्यनेन सह विवाहितः नारुहितो २०१९ तमस्य वर्षस्य मे-मासस्य प्रथमे दिनाङ्के सम्राट्पदं प्राप्तवान्, ततः मासाको जापानस्य नागरिकमूलस्य द्वितीया राज्ञी अभवत् ।