समाचारं

एआइ परिदृश्ये शिक्षणम् अनन्तरूपेण "यात्रा" कर्तुं शक्नोति इति शङ्घाईनगरस्य षट् विद्यालयाः शिक्षामन्त्रालयस्य प्राथमिकमाध्यमिकविद्यालयानाम् कृत्रिमबुद्धिशिक्षणस्य आधाररूपेण चयनिताः सन्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कैप्शनः - क्वाङ्ग-नगरस्य चतुर्थः प्राथमिकविद्यालयस्य बालकः रोबोट्-सहितं गपशपं कुर्वन् अस्ति
"कृत्रिमबुद्धिशिक्षायाः कार्यान्वयनपद्धतीनां अन्वेषणं कुर्वन्तु, मुख्यतया प्राथमिकमाध्यमिकविद्यालयेषु सूचनाप्रौद्योगिक्याः, सामान्यप्रौद्योगिक्याः अन्येषु पाठ्यक्रमेषु च अवलम्बन्ते, शैक्षिकशिक्षणसंसाधनं समृद्धयन्ति, शिक्षकाणां छात्राणां च उच्चगुणवत्तायुक्तानां ऑनलाइन-अफलाइन-एकीकृत-शिक्षण-आवश्यकतानां पूर्तिं कुर्वन्तु। .." प्राथमिकमाध्यमिकविद्यालयेषु कृत्रिमबुद्धेः एतत् शिक्षामन्त्रालयस्य चयनम् अस्ति। बुद्धिमान् शिक्षा आधारस्य निर्माणकाले अग्रे स्थापिताः आवश्यकताः। राष्ट्रव्यापी अनुशंसायाः समीक्षायाश्च अनन्तरं शङ्घाईनगरस्य कुलम् ६ विद्यालयानां चयनं कृतम्, यथा: लुवान वरिष्ठ उच्चविद्यालयः, वेइयु मध्यविद्यालयः, चीनी विज्ञान अकादमीयाः शङ्घाई प्रयोगात्मकविद्यालयः, हाङ्गकोउमण्डले क्वाङ्ग क्रमाङ्कः ४ प्राथमिकविद्यालयः, फुडानविश्वविद्यालयः द्वितीयः संबद्धविद्यालयः, तथा झाङ्गजियाङ्ग उच्चप्रौद्योगिकी प्रयोगात्मकप्राथमिकविद्यालयः।
अद्यैव संवाददातारः एतेषां नवनामाङ्कितानां आधारविद्यालयानाम् अन्वेषणार्थं कृत्रिमबुद्धिशिक्षायाः कवरेजं लाभं च कथं विस्तारयन्ति, क्षेत्रीयकृत्रिमबुद्धिशिक्षकाणां व्यावसायिकीकरणं च प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां डिजिटलसाक्षरतायां निरन्तरं सुधारं च चालयन्ति इति अन्वेष्टुं गतवन्तः।
अङ्कीयशिक्षणस्य नेतृत्वाय पाठ्यक्रमानाम् विकासः
आधारविद्यालयेन स्वयमेव विशेषपाठ्यक्रमस्य श्रृङ्खला विकसिता अस्ति, केचन कृत्रिमबुद्धिः मूलसामग्रीरूपेण, अन्ये च कृत्रिमबुद्धिज्ञानं अन्यविषयेषु एकीकृत्य
"शिक्षक, पश्यतु, किं मया संकेतं प्रवर्धयितुं तुलनात्मकचिपं संचालितं सम्यक्?" वेइयु मध्यविद्यालये क्रियाकलापः। २०२० तमे वर्षे वेइयु मध्यविद्यालयेन राष्ट्रियरणनीत्याः क्षेत्रीयविन्यासस्य च अनुरूपं प्रथमः "चिप एजुकेशन" विशेषपाठ्यक्रमः प्रारब्धः विद्यालयेन गणितं, भौतिकशास्त्रं, जीवविज्ञानं, रसायनशास्त्रं, सङ्गणकं च इत्यादीनां विभिन्नविषयाणां उत्कृष्टमेरुदण्डशिक्षकाणां चयनं कृतम्, संयुक्तरूपेण च स्थापितं चीनी विज्ञान अकादमीयाः सह विशेषज्ञसमूहः चिपशिक्षाप्रशिक्षकाणां दलं पाठ्यक्रमस्य विकासं कार्यान्वयनञ्च पूर्णं कर्तुं मिलित्वा कार्यं करोति।
भौतिकशास्त्रस्य अध्यापिका वु लिन् फुडान विश्वविद्यालयस्य भौतिकशास्त्रविभागात् डॉक्टरेट् उपाधिं प्राप्तवती चिप् उत्पादनं एकीकरणपाठ्यक्रमं च ज्ञातुं सा सप्ताहे न्यूनातिन्यूनं द्विवारं विषयतत्त्वानां विषये ज्ञातुं सोङ्गजियाङ्गस्य विज्ञान-प्रौद्योगिकी-नवाचार-गलियारे गच्छति स्म तथा व्यक्तिगतरूपेण प्रयोगानां व्यवस्थां कुर्वन्ति, कदाचित् सम्पूर्णं सप्ताहान्तं यावत् कम्पनीयां तिष्ठन्ति। अधुना वेइयु मध्यविद्यालयः सामान्यशिक्षापाठ्यक्रमाः, रुचिवैच्छिकपाठ्यक्रमाः, विशेषजाँचपाठ्यक्रमाः, अनेकश्रेणीषु ऑनलाइन-अन्तर्क्रियाशील-moocs च प्रदाति येन छात्राणां विज्ञाने परिवारस्य देशस्य च वैज्ञानिकभावनायाः भावनायाश्च ध्यानं दातुं मार्गदर्शनं भवति तथा प्रौद्योगिकीशिक्षा एकीकृतविकासः, तथा च ऐतिहासिकमिशनं स्कन्धे धारयितुं युवानां उत्तरदायित्वस्य भावनां संवर्धयितुं विज्ञानस्य शिक्षायाः च माध्यमेन देशस्य कायाकल्पाय स्वं समर्पयितुं। "fpga integrated circuit (chip) design and simulation" इति वर्गः छात्रान् डिजिटल-तर्कं, सर्किट-निर्माणं, प्रोग्रामिंग-भाषां च शिक्षितुं नेति ।
तदतिरिक्तं कृत्रिमबुद्धिकक्षायां तुलनात्मकचिपनियन्त्रणं सुगतिगियरसर्किटसाधनं, विद्युत्कागजविमानस्य डिजाइनं तथा उड्डयनं, वनस्पतिनमूनानां कृत्रिमबुद्धिपरिचयः इत्यादीनि शिक्षणपरियोजनानि अपि उद्घाटितानि भविष्यन्ति एताः परियोजनाः न केवलं वेइयुए-नगरस्य छात्राणां कृते उद्घाटिताः सन्ति, अपितु विद्यालयस्य अन्येभ्यः उच्चविद्यालयेभ्यः कनिष्ठविद्यालयेभ्यः अपि । वेइयु-मध्यविद्यालयस्य प्राचार्यः वाङ्ग यिकुन् अवदत् यत् - "विद्यालयस्य शिक्षकानां च प्रयत्नेन वयम् आशास्महे यत् एतेषां समृद्धानां पाठ्यक्रमशिक्षणस्य माध्यमेन 'कोर' युवानः वेइयुतः आरभ्यन्ते इति।
लुवान वरिष्ठ उच्चविद्यालयस्य जटिलभवनस्य सप्तमतलस्य उपरि प्रायः एआर तथा वीआर प्रौद्योगिकीः एकं विसर्जनशीलं आभासीं स्थानं निर्मान्ति छात्राः न केवलं प्राचीनभवनानां संरचनासु "चलितुं" शक्नुवन्ति तथा जटिलयन्त्राणि, परन्तु अपि भवन्तः ऐतिहासिकसांस्कृतिककथादृश्यानां "यात्रा" कर्तुं शक्नुवन्ति। विभिन्नाकारस्य कार्यशालाभिः कक्षाभिः च उच्चविद्यालयस्य छात्राणां कृते एआइ-प्रौद्योगिक्या स्वायत्तरूपेण शिक्षितुं "गणितीयबुद्धि-शिक्षण-उपत्यकायाः" निर्माणं कृतम् अस्ति प्राचार्यः हे ली इत्यनेन उक्तं यत् पारम्परिकवर्गशिक्षणव्यवस्थायाः तुलने एषा आदर्शभविष्यस्य शिक्षणशैली अस्ति, येन मुक्तं, समावेशी, विविधं च शिक्षणवातावरणं निर्मीयते। अङ्कीयबुद्धियुगे समाजस्य प्रतिभानां आग्रहः एकस्मात् ज्ञानाधारितः समष्टिरूपेण अभिनवप्रकारे परिवर्तितः अस्ति । अत्र "रचनात्मकशिक्षण + उद्यमशीलता अभ्यासः" तथा "बृहत् समुदायः + लघुजनजातिः" इति शिक्षणपद्धतयः संगठनात्मकरूपाः च स्वीक्रियन्ते, येन न केवलं छात्राणां स्वतन्त्रक्षमतानां संवर्धनं भवति, अपितु शिक्षणसमुदायस्य समृद्धिं विकासं च प्रवर्धयति, येन शिक्षणं क kind of learning.समाजीकरणस्य सहकार्यस्य च प्रक्रिया।
तस्मिन् एव काले लुवान् उच्चविद्यालयेन त्रीणि तलानि आच्छादयन् एआइ अनुभवस्थानं निर्मितम् अस्ति । मानवरहितं वाहनचालनं, ड्रोन-उड्डयनं, स्मार्ट-फुटबॉल-रोबोट्, स्मार्ट-बास्केटबॉल-रोबोट्, स्मार्ट-उद्धारः, मानवरहित-एक्सप्रेस्-वितरणम्... प्रत्येकं शुक्रवासरे क्लब-क्रियाकलापसमये, सप्ताहान्ते, अवकाशदिनेषु च एताः एआइ-प्रयोगशालाः वैज्ञानिक-रचनात्मक-किशोरैः परिपूर्णाः सन्ति |. "शिक्षणपद्धतिषु एतादृशः परिवर्तनः छात्रान् अधिकं चालितं, सहकारिणं, सृजनात्मकं, मिशन-प्रेरितं च कर्तुं शक्नोति।"
स्थानस्य विस्तारं कृत्वा शिक्षणप्रतिरूपस्य पुनर्निर्माणं कुर्वन्तु
बालकानां कृते "स्मार्ट् स्पेस" इत्यस्य पुनः निर्माणं एकः अन्वेषणः अस्ति यत् आधारविद्यालयाः कुर्वन्ति - मूलशिक्षणस्थलानां स्थानसीमानां भङ्गं कृत्वा परिसरजीवनस्य प्रत्येकस्मिन् कोणे अधिकानि ai प्रौद्योगिकीनि सशक्तीकरणं कुर्वन्ति।
क्वाङ्ग नम्बर ४ प्राथमिकविद्यालये "स्मार्ट पुस्तकालयः" अस्ति यत् पुस्तकानां बुद्धिमान् पहिचानं कुशलप्रबन्धनं च साकारं कर्तुं रेडियो आवृत्तिपरिचयस्य (rfid) प्रौद्योगिक्याः उपयोगं करोति, येन ऋणग्रहणस्य सुविधायां कार्यक्षमतायां च महत्त्वपूर्णः सुधारः भवति "स्मार्ट पुस्तकालयः पृष्ठभागप्रबन्धनप्रणाल्याः माध्यमेन शिक्षकानां छात्राणां च ऋणग्रहणदत्तांशस्य वास्तविकसमयसांख्यिकीयविश्लेषणं च करोति। एते आँकडा: न केवलं शिक्षकाणां छात्राणां च ऋणग्रहणाभ्यासान् पठनरुचिं च प्रकाशयन्ति, अपितु तेषां कृते दृढसमर्थनं अपि प्रदाति purchase and update of books कम्प्यूटिंग्, बिग डाटा, वर्चुअलाइजेशन, इन्टरनेट् आफ् थिंग्स, आर्टिफिशियल इन्टेलिजेन्स तथा मेटावर्स इन्टीग्रेशन इत्यनेन शिक्षणं वैज्ञानिकं च अनुसन्धानं, उपलब्धिप्रबन्धनं, शिक्षकस्य छात्रस्य च पठनदक्षता इत्यादिषु सुधारः भवति।
एआइ अनुभवशिबिरं परिसरं प्रति आमन्त्रयन्तु। "अद्य अहं भवन्तं स्वप्नरेलयानं द्रष्टुं नेष्यामि। अस्माकं स्वप्नरेलगाडी ५ गाडयः विभक्तः अस्ति, प्रत्येकं गाडी एकं शिक्षणविषयं प्रतिनिधियति। अधुना वयं स्वप्नं द्रष्टुं वने प्रविशन्तः स्मः - पृथिव्याः फुफ्फुसाः वाहनम्..." चत्वारि (२ ) कक्षातः वाङ्ग किङ्ग्युन् ) विद्यालयस्य “स्वप्नरेलगाडी” इत्यस्य प्रशिक्षकः अस्ति । "दक्षिणचुआन्बेइचे" इत्यस्य क्युयाङ्ग-क्रमाङ्कस्य ४ प्राथमिकविद्यालये प्रायः दशवर्षेभ्यः अद्वितीयपरिदृश्यरूपेण प्रतिष्ठा अस्ति । "दक्षिणजहाजः" क्रीडाङ्गणस्य दक्षिणदिशि स्थितं प्राचीनं जहाजभवनं निर्दिशति, यत् शङ्घाईनगरस्य शीर्षदशपरिसरदृश्येषु अन्यतमम् इति मूल्याङ्कितम् आसीत् "उत्तररेलगाडी" शिक्षणस्य प्रथमतलस्य स्वप्नरेलयानं निर्दिशति; क्रीडाङ्गणस्य उत्तरदिशि भवनम्। "स्वप्नरेलगाडी" एकं समृद्धं विविधं च विसर्जनशीलं शिक्षणस्थानं अस्ति यत्र कुलम् पञ्च गाडयः सन्ति, येषु प्रत्येकं विषयगतं प्रौद्योगिकीस्थानं भवति ।
ताङ्ग्ज़े इत्यनेन उक्तं यत् कृत्रिमबुद्धिः शिक्षायां शिक्षणे च एकीकृत्य विद्यालयस्य कार्यमार्गः मुख्यतया द्वयोः भागयोः विभक्तः अस्ति येन छात्राः क्रमेण कृत्रिमबुद्धिप्रौद्योगिक्याः परिचिताः अवगन्तुं च शक्नुवन्ति rely on information technology courses and क्लबस्य क्रियाकलापानाम् कृते ज्ञानं लोकप्रियं कर्तुं सर्वेषां छात्राणां रुचिं च संवर्धयितुं एआइ अनुभवशिबिराणि परिसरे आमन्त्रितानि सन्ति। यथा, ड्रीम ट्रेनस्य सामग्री बहुधा अद्यतनं पुनरावृत्तिश्च भवति, तथा च बालकानां कृते उन्नतप्रौद्योगिक्याः विषये ज्ञातुं विसर्जनस्थानं जातम् तदतिरिक्तं quyang no. 4 प्राथमिकविद्यालयः अपि ब्राण्ड परियोजना "red scarf academy of science" इत्यस्य आकर्षणस्य अन्वेषणार्थं बहु परिश्रमं कृतवान् तथा च robotics research institute, shanghai electric power research institute, institute of aerospace technology physics, tongji university, 1999 इत्यनेन सह सहकार्यं कृतवान् । चीन समुद्री संग्रहालय इत्यादि "ai around you" कृत्रिमबुद्धिः आयोजितुं स्मार्टप्रौद्योगिकी महोत्सवः कृत्रिमबुद्धिकार्यप्रदर्शनं च इत्यादीनां क्रियाकलापाः अभिभावकान्, वैज्ञानिकान् इत्यादीन् भागं ग्रहीतुं आमन्त्रयन्ति तथा च छात्रान् स्वपरिसरस्य वास्तविकवैज्ञानिकसमस्यानां अन्वेषणं समाधानं च कर्तुं मार्गदर्शनं कुर्वन्ति।
तथैव फुडानविश्वविद्यालयस्य द्वितीयसम्बद्धविद्यालयेन अपि छात्राणां कृत्रिमबुद्धिशिक्षणस्थानं वास्तविकसंशोधनपरिदृश्येषु विस्तारः कृतः अस्ति। प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां लक्षणं गृहीत्वा विद्यालयः नूतनसत्रे एआइ-विषयक-अनुभव-क्रियाकलापानाम् आरम्भं करिष्यति, यथा नवीनशिक्षकाणां कृते "इण्टो एआइ" लोकप्रियीकरण-अनुभवः, "बृहत् हस्ताः लघुहस्तं धारयन्ति·एआइ+ मेडिकल" विज्ञानलोकप्रियीकरणदिवसः, नववर्षस्य एआइ गार्डन् पार्टी इत्यादयः, समृद्धमनोरञ्जनानुभवं प्रदातुं। यूल मञ्चं शिक्षयन्तु। विद्यालयः फुडानविश्वविद्यालयस्य कम्प्यूटरविज्ञानप्रौद्योगिकीविद्यालयस्य, फुडानविश्वविद्यालयस्य सूचनाप्रौद्योगिक्याः अभियांत्रिकीविद्यालयस्य च अन्यसंस्थाभिः सह सहकार्यं गभीरं करिष्यति, अधिकसंसाधनानाम् उपयोगाय "फुडानविश्वविद्यालयस्य मूलभूतशिक्षानवाचारप्रतिभासहसंवर्धनआधारस्य" उपरि निर्भरं भविष्यति। वयं प्रसिद्धानि शिक्षकमञ्चानि अभिभावकव्याख्यानानि च निरन्तरं करिष्यामः, तथा च छात्राणां क्षितिजं विस्तृतं कर्तुं एआइ-विषये रुचिं उत्तेजितुं च व्याख्यानानि दातुं विशेषज्ञान् आमन्त्रयिष्यामः।
उन्नत बुद्धिमान् शिक्षण सहित शिक्षकों के संवर्धन
प्राथमिकमाध्यमिकविद्यालयेषु कृत्रिमबुद्धिशिक्षणं कर्तुं शिक्षकाः कुतः आगच्छन्ति? विद्यमानाः विद्यालयशिक्षकाः सक्षमाः सन्ति वा ? संवाददातुः भ्रमणस्य अनुसारं प्रत्येकं आधारविद्यालये एतेषां समस्यानां उत्तमसमाधानं भवति।
शिक्षकाणां गणितीयबुद्धिक्षमतायां अधिकं सुधारं कर्तुं चीनीयविज्ञान-अकादमीयाः शङ्घाई-प्रयोग-विद्यालयेन नूतन-सत्रे “चीनी-विज्ञान-अकादमी-गणित-बुद्धि-केन्द्रम्” स्थापितं एतत् मञ्चं न केवलं शिक्षकान् सततं तकनीकीप्रशिक्षणं समर्थनं च प्रदास्यति, अपितु विद्यालयस्य अन्तः बहिश्च शिक्षा-प्रौद्योगिकीविशेषज्ञान् एकत्र आनयिष्यति येन विविधविषयेषु अनुकूलितं शिक्षणसाधनं संसाधनं च संयुक्तरूपेण विकसितं भविष्यति। उदाहरणार्थं चीनीभाषासमूहस्य शिक्षकः झाङ्ग ये विशेषज्ञदलेन सह एआइ-सहायताप्राप्तपठनस्य परियोजना-आधारितशिक्षणस्य विकासाय कार्यं कुर्वन् अस्ति छात्राः स्वतन्त्रपठनस्य समये व्यक्तिगतमार्गदर्शनं प्राप्तुं शक्नुवन्ति, स्वस्य अवगमने सुधारं कर्तुं शक्नुवन्ति, तस्य विश्लेषणं अवगमनं च गभीरं कर्तुं शक्नुवन्ति पाठः । विद्यालयः चीनीयविज्ञान-अकादमीयाः शङ्घाई-शाखा, शङ्घाई-सामान्य-विश्वविद्यालयः इत्यादिभिः विशेषज्ञदलैः सह निकटतया कार्यं करोति यत् नियमितरूपेण एआइ-प्रौद्योगिक्याः अनुप्रयोगस्य विषये शिक्षकान् विशेषप्रशिक्षणं प्रदाति
सूचनाप्रौद्योगिकीविषयस्य अध्यापिका झोउ याङ्गयाङ्गः अस्य प्रशिक्षणपरियोजनायाः लाभार्थी आसीत्, सा "xiaoke ecological park" इति पाठ्यक्रमस्य परिकल्पनां कृतवती, कार्यान्वितवती च, यत्र स्ट्रॉबेरी-वृद्धि-प्रक्रियायाः निरीक्षणाय, नियन्त्रणाय च ए.आइ , achieving श्रमशिक्षायाः विज्ञानप्रौद्योगिकीशिक्षायाः च सम्यक् एकीकरणम्। आङ्ग्लशिक्षणस्य शोधदलस्य च नेता जू युए एआइ इत्यस्य दैनिकशिक्षणस्य गहनतया एकीकरणं करोति "आङ्ग्लभाषायाः एआइ श्रवणं श्रवणं च कक्षायां" एआइ प्रौद्योगिक्याः उपयोगः कक्षायाः त्रयाणां चरणानां मध्ये भवति: कक्षायाः पूर्वावलोकनम्, कक्षायाः अन्तरक्रिया, । तथा कक्षायाः अनन्तरं समेकनं, यत् वास्तविकसमये छात्राणां प्रदर्शनस्य विश्लेषणं कर्तुं शक्नोति निर्णयान् अध्यापनम्।"
कैप्शन: झाङ्गजियाङ्ग उच्चप्रौद्योगिकी प्रयोगात्मकप्राथमिकविद्यालयः बालकानां जिज्ञासाक्षमतानां विकासाय मनोरञ्जनं शिक्षितुं च केन्द्रितः अस्ति।
पुडोङ्ग न्यू एरिया इत्यस्मिन् झाङ्गजियाङ्ग उच्च तकनीक प्रयोगात्मक प्राथमिक विद्यालये "जननात्मक कृत्रिम बुद्धि शोध दल" स्थापिता अस्ति कार्यं जननात्मककृत्रिमबुद्धेः उत्तमप्रयोगः कथं करणीयः इति अन्वेषणं भवति प्रौद्योगिकी शिक्षणस्य डिजाइनं, गृहकार्यस्य डिजाइनं, शिक्षक-छात्र-अन्तर्क्रिया इत्यादीनां कार्यं करोति। तत्सह, दलं "बुद्धिमान् एजेण्ट्" इत्यस्य अनुसन्धानस्य विकासस्य च उत्तरदायी अस्ति, व्यक्तिगतसूक्ष्म-अनुप्रयोगानाम् विकासाय, शिक्षकानां कृत्रिम-बुद्धि-साक्षरतायां सुधारं कर्तुं, विद्यालयस्य बुद्धिमान् सूक्ष्म-अनुप्रयोगसमूहस्य निर्माणार्थं च बृहत्-प्रतिमानानाम् उपयोगेन
विषयशिक्षणं शोधदलं च केन्द्रीकृत्य विद्यालयेन अस्मिन् ग्रीष्मकालीनावकाशे "कृत्रिमबुद्धियुक्तयः" इति संग्रहः प्रारब्धः, येन शिक्षकाः जीवने विषयैः सम्बद्धाः विविधाः बुद्धिमान् अनुप्रयोगाः अन्वेष्टुं, शिक्षणसंशोधनदलस्य अन्तः साझां कर्तुं च प्रोत्साहयन्ति स्म अस्याः क्रियाकलापस्य विद्यालये शिक्षकैः प्रतिक्रियाः प्राप्ताः, सम्भाव्यमूल्येन सह अनेकाः बुद्धिमन्तः अनुप्रयोगाः आविष्कृताः । यथा, कलाकक्षासु हस्तनिर्मितानि कार्याणि स्कैन् कृत्वा शीघ्रं कलात्मकानि सांस्कृतिकानि च उत्पादानि उत्पन्नं कर्तुं शक्यन्ते, एआइ प्रौद्योगिक्याः उपयोगेन शिक्षकाः छात्राः च आङ्ग्लवर्गेषु खगोलीयघटनानां उत्तमरीक्षणं कर्तुं शक्नुवन्ति, with the intelligent इत्यस्य उपयोगेन voice dialogue function, छात्राः वाच्यसंवादस्य समये स्वस्वरस्य, स्वरस्य च समस्यां शीघ्रमेव आविष्कर्तुं शक्नुवन्ति। तदतिरिक्तं "स्मार्ट लर्निंग क्लासरूम" इत्यस्य स्थानस्य परितः विद्यालयः विभिन्नविषयाणां शिक्षकान् प्रशिक्षणक्रियाकलापं कर्तुं व्यवस्थितं करोति तथा च शिक्षणक्रियाकलापानाम् निर्वहणार्थं बृहत्-परिमाणस्य आदर्श-मञ्चानां उपयोगं कथं कर्तव्यमिति शिक्षयति नैतिकतायां तथा विधिराज्ये, कलायां, विज्ञाने, सूचनाप्रौद्योगिक्यां च अन्यविषयेषु पाठस्य उदाहरणानि।
xinmin evening news संवाददाता वांग वेइलु जिहुआ मदन
प्रतिवेदन/प्रतिक्रिया