चीन अभियांत्रिकी संजालस्य टिप्पणी|“विद्यालयस्य कक्षासु वातानुकूलनयंत्रस्य स्थापना” इति सुझावस्य सामना
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टीकाकार ली फुजिन
सितम्बरमासात् आरभ्य हुनान्, सिचुआन्, चोङ्गकिङ्ग् इत्यादिषु स्थानेषु विद्यालयेषु उच्चतापमानस्य कारणेन विद्यालयस्य आरम्भः स्थगितः अथवा शिक्षणक्रियाकलापाः स्थगिताः सन्ति। तस्मिन् एव काले "कक्षासु वातानुकूलनम्" "मानकविशेषता" भवितुम् अर्हति वा इति विषयः दक्षिणे पुनः उष्णविमर्शं प्रेरितवान्
अस्मिन् विषये समर्थकानां मतं यत् उष्णकाले कक्षायां चत्वारिंशत् पञ्चाशत् वा बालकाः भवन्ति, शिक्षकाः छात्राः च सर्वे स्वेदं कुर्वन्ति परन्तु बालकाः केवलं तप्ततापं सहितुं शक्नुवन्ति। विरोधिनां कारणानि सन्ति यत् बालकाः अत्यधिकं दूषिताः न भवेयुः तथा च कदाचित् किञ्चित् "कर्मठ" भावनां संवर्धयितुं आवश्यकता भवति; high;
कक्षासु वातानुकूलनयंत्रं स्थापनीयं वा इति सम्भवतः कठिनशिक्षायाः विषये अधिकं न भवति, अपितु वातानुकूलनयंत्रस्य स्थापनायाः उपयोगस्य च व्ययः कुतः आगच्छति, कः ददाति इति विषये द्रष्टुं न कठिनम्।
एकेन विद्यालयेन प्रारम्भिकगणनानुसारं २४ कक्षायुक्तस्य प्राथमिकविद्यालयस्य कृते एकः कक्षा एकेन वातानुकूलकेन, अपि च समर्पिता कक्षाः, कार्यालयाः, सम्मेलनकक्षाः इत्यादयः, तथैव मूलरेखासंशोधनं, विद्युत्विस्तारं च, कुलव्ययः, सुसज्जितः भवति is about 150 इदं प्रायः १०,००० युआन् अस्ति, संचालनानन्तरं विद्युत्बिलस्य अतिरिक्तं एतादृशः व्ययः केवलं विद्यालयेन एव वहति, यत् खलु किञ्चित् तनावपूर्णम् अस्ति।
सार्वजनिकप्राथमिकमाध्यमिकविद्यालयाः जनकल्याणसंस्थाः सन्ति, आधारभूतसंरचनानिर्माणं च सर्वकारस्य मूलभूतशिक्षाबजटव्यवस्थासु समाविष्टम् अस्ति अत्र एकः प्रश्नः अस्ति यत् वातानुकूलनयंत्रस्य स्थापना विद्यालयस्य आधारभूतसंरचनानिर्माणरूपेण गण्यते वा?
९ सितम्बर् दिनाङ्के सिचुआन् प्रान्तस्य चेङ्गडुनगरस्य जिन्जियाङ्गमण्डलस्य शिक्षाब्यूरो “सार्वजनिकविद्यालयस्य कक्षासु वातानुकूलनयंत्रस्य स्थापनस्य अनुशंसा” इति विषये “जनसमूहस्य स्वर-सिचुआनप्रान्तस्य ऑनलाइनजनकार्यमञ्चे” अभिभावकस्य सन्देशस्य प्रतिक्रियां दत्तवान् "प्राथमिक-माध्यमिकविद्यालयानां कृते प्रासंगिकाः डिजाइनविनिर्देशाः, मार्गदर्शिकाः, शैक्षिकप्रौद्योगिकीसाधनमानकाः च कक्षानां मानकविन्यासपरिधिषु वातानुकूलनयंत्रं न समाविष्टवन्तः। उत्तरे दक्षिणे च तापमानस्य महत् अन्तरं वर्तते, अतः राष्ट्रियस्तरस्य एकीकृता आवश्यकता नास्ति इति अवगम्यते तथापि केषुचित् दक्षिणप्रान्तेषु कक्षासु वातानुकूलनयंत्रं "मानकसाधनम्" कर्तुं आह्वानं बहुवारं कृतम् अस्ति triggered heated discussions in recent years दक्षिणप्रदेशस्य कृते विशिष्टस्थितेः विस्तरेण विश्लेषणं कर्तुं शक्यते वा, विद्यालयस्य आधारभूतसंरचनायाः आच्छादितवर्गाणां समायोजनं परिवर्तनं च कर्तुं शक्यते वा इति विषयः प्रासंगिकविभागैः विचारणीयः।
२०२१ तमे वर्षे शिक्षामन्त्रालयेन अन्यविभागैः च जारीकृते "अनिवार्यशिक्षायां दुर्बलसम्बद्धानां सुधारणं क्षमतावर्धनं च गभीररूपेण प्रवर्धयितुं रायाः" इति स्पष्टतया उक्तं यत् अस्माभिः मूलभूतविद्यालयसञ्चालनस्थितौ सुधारस्य, विद्यालयस्य अनुकूलनस्य, सुधारस्य च संयोजनस्य पालनम् कर्तव्यम् चालनक्षमतां, शिक्षायाः, शिक्षणस्य, जीवनस्य च मूलभूतानाम् आवश्यकतानां पूर्तये प्राथमिकताम् अददात्। दक्षिणे यथा यथा उष्णवायुः वर्धते, निरन्तरं च भवति तथा तथा "कक्षासु वातानुकूलनयंत्रस्य स्थापना" इति विषयः अधिकं ध्यानं आकर्षितव्यः, गम्भीरतापूर्वकं च ग्रहीतव्यः शिक्षकाणां छात्राणां च कृते शीतलं आरामदायकं च शिक्षणस्थानं निर्मातुं अनेकेषां छात्राणां, शिक्षकानां, अभिभावकानां च साधारणवाणी अस्ति एकस्मात् दृष्ट्या शिक्षणस्य सामान्यं व्यवस्थितं च विकासं सुनिश्चितं कर्तुं, शिक्षणस्य गुणवत्तां सुनिश्चितं कर्तुं, अपि महत्त्वपूर्णः पक्षः अस्ति। तथा शिक्षकाणां छात्राणां च स्वास्थ्यं सुनिश्चितं कुर्वन्तु - कक्षाः स्थगयितुं सर्वथा योजना एव।
अद्यापि उष्णवायुः निरन्तरं वर्तते इति यथार्थस्य सम्मुखे वयम् आशास्महे यत् प्रासंगिकविभागाः अधिकं गहनं शोधं कर्तुं शक्नुवन्ति तथा च तापमाने नूतनपरिवर्तनानां सक्रियरूपेण प्रतिक्रियां दातुं शक्नुवन्ति तथा च विद्यालयस्य चालनस्य स्थितिः नूतनाः सार्वजनिकापेक्षाः च द्रष्टुं शक्नुवन्ति यत् कष्टानि अवरोधबिन्दवः च कुत्र सन्ति "कक्षासु वातानुकूलनयंत्रस्य स्थापना" इत्यस्य नवीनीकरणं तथा च यत् ते समाधानं कर्तुं मार्गदर्शनं च कर्तुं शक्नुवन्ति वा, तस्मात् विद्यालयस्य चालनस्थितीनां अधिकसुधारं, शिक्षणवातावरणस्य अधिकं अनुकूलनं, तथा च यथार्थतया जनान् सन्तुष्टं कुर्वती शिक्षां प्राप्तुं प्रवर्धयन्ति।
स्रोतः चीन अभियांत्रिकी संजालः