समाचारं

अमेरिकीसैन्येन अस्मिन् वर्षे ६ अपाच-वाहनानि दुर्घटितानि, येन ३१२ मिलियन अमेरिकी-डॉलर्-अधिकं हानिः अभवत्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य फेब्रुवरीमासे अमेरिकादेशस्य यूटा-नगरस्य साल्ट् लेक्-नगरं शिशिरस्य दृश्यम् इव आसीत्, यत्र दक्षिण-उपत्यका-विमानस्थानकस्य दृश्यं हिम-आच्छादित-रॉकी-पर्वतानां दृश्यं दृश्यते स्म । समीपे एएच-६४डी "अपाचे" इति सशस्त्रं हेलिकॉप्टरं तस्य पार्श्वे (ऊर्ध्वं चित्रम्) आवर्त्य आसीत् । क्षतिग्रस्तधडस्य उपरि मुख्यः रोटरः, पुच्छरोटरः च अन्तर्धानं जातः, केवलं लघुवामपक्षस्य अधः रॉकेटप्रक्षेपणनीडः एव अवशिष्टः, यः "टङ्कहत्यारस्य" किञ्चित् गौरवं धारयति आँकडानुसारम् अस्मिन् वर्षे आरभ्य षट् अमेरिकी-अपाच-वाहनानां दुर्घटना अभवत्, यत्र १२ जनाः मृताः, ३१२ मिलियन-डॉलर्-अधिकं हानिः च अभवत् । "धनस्य न्यूनता नास्ति" चेदपि, उच्चः दुर्घटनादरः अद्यापि अमेरिकीसैन्यं चिन्तयति ।

फरवरीमासे दुर्घटनायां "अपाचे" यत् दुर्घटनाम् अभवत्, सः यूटा-राष्ट्रिय-रक्षकस्य २११-सेना-विमानन-रेजिमेण्टस्य प्रथम-आक्रमण-टोही-दलस्य आसीत्, यदा दुर्घटना अभवत् तदा अनुकूल-उड्डयन-प्रशिक्षणं कुर्वन् आसीत् विमानस्य अग्रभागे स्थितः पायलट् अमेरिकीवायुसेनायाः आरक्षितः कर्णेलः अस्ति यः एफ-३५ युद्धविमानानि उड्डीयत, पृष्ठभागे स्थितः पायलटः च रेजिमेण्टस्य वारण्ट् आफिसर उड्डयनप्रशिक्षकः अस्ति आश्चर्यवत्, उड्डयनात् पूर्वं दिग्गजः कर्णेल-विमानचालकः केवलं ३५ निमेषपर्यन्तं "अपाचे" सिमुलेटर-उड्डयनप्रशिक्षणं प्राप्तवान् । सम्भवतः “अनुभवी उड्डयनकर्ता” इति आभासः एव प्रशिक्षकाणां उड्डयनकौशलस्य विषये विश्वासं दत्तवान् । दुर्भाग्येन कर्णेल-विमानचालकः वस्तुतः "युद्धविमानशैली-सञ्चालन-विधिं" स्वीकृतवान्, येन "अपाचे"-विमानं भ्रमितुं दुर्घटना च असफलं जातम्, जहाजे स्थितौ द्वौ जनाः घातिताः अमेरिकीसैन्यजागृतिदलेन विमानस्य यांत्रिकविफलतां मौसमकारकाणां च निराकरणं कृतम्, तथा च निर्धारितं यत् दुर्घटनायाः मुख्यकारणं चालकदलस्य सदस्यानां प्रशिक्षणमानकसञ्चालनप्रक्रियाणां उल्लङ्घनम्, वायुसञ्चालनदोषाः च सन्ति

"अपाचे" प्रशिक्षणपाठ्यक्रमस्य अनुसारं पायलट् परिवर्तनप्रशिक्षणं न्यूनातिन्यूनं २०० उड्डयनघण्टानां आवश्यकता भवति, सिम्युलेटर् उड्डयनघण्टाः विहाय । आकाशं प्रति उड्डयनात् पूर्वं केवलं ३५ निमेषपर्यन्तं सिमुलेटर-उड्डयन-प्रशिक्षणं सम्पन्नं कृत्वा स्पष्टतया मानक-सञ्चालन-प्रक्रियाणां उल्लङ्घनम् आसीत् तदतिरिक्तं वायुगतिकीसिद्धान्तानां, शरीरस्य संरचनायाः, संचालनविधिनाम् च दृष्ट्या स्थिरपक्षीयविमानानाम्, घूर्णनपक्षीयविमानानां च मध्ये महत् अन्तरं भवति, यः कर्णेलविमानचालकः एफ-३५ युद्धविमानं उड्डीयत, तस्य अपि परिवर्तनसमये व्यवस्थितप्रशिक्षणस्य आवश्यकता भवति घूर्णनपक्षीयविमानम् । इदं यथा f1 रेसिंगकारस्य चालकः टूरबस् सम्यक् चालयितुं न शक्नोति तथा केवलं पूर्वानुभवस्य आधारेण समस्याः अवश्यमेव उत्पद्यन्ते। तदतिरिक्तं दुर्घटनाकाले पृष्ठीयकेबिने स्थितः वारण्ट-अधिकारी-उड्डयन-प्रशिक्षकः अग्रे केबिने स्थितस्य पायलट्-इत्यनेन क्रमशः त्रीणि परिचालन-दोषाणि कृतानि इति ज्ञात्वा अपि विमानस्य कार्यभारं न गृहीतवान् "तस्य अतिविश्वासः, उड्डयननियन्त्रणप्रबन्धनदोषाः च" अपि दुर्घटनायाः महत्त्वपूर्णकारणानि आसन् ।

१९८४ तमे वर्षे अस्य प्रवर्तनात् आरभ्य विश्वस्य १८ देशेषु क्षेत्रेषु च २७०० तः अधिकाः एएच्-६४ "अपाचे" सशस्त्रहेलिकॉप्टर् उत्पादिताः, तेषां उपयोगः च कृतः अमेरिकीसैन्यस्य अन्तः शिथिलप्रशिक्षणप्रबन्धनम्, न्यूनप्रशिक्षणगुणवत्ता इत्यादीनां समस्यानां प्रतिबिम्बं दुर्घटने दृश्यते, येन अमेरिकीसैन्यस्य वरिष्ठाधिकारिणां ध्यानं आकृष्टम् अस्ति दुर्घटनानुसन्धानं, विमानप्रकारं भूमिं कृत्वा, उत्तरदायित्वस्य अन्वेषणं च कर्तुं अतिरिक्तं अमेरिकीसैन्येन संयुक्तप्रशिक्षणे अनुकूलविमानपाठ्यक्रमस्य मानकविषयान् प्रदर्शयितुं आरब्धम्, तथा च विशिष्टविनियमाः स्पष्टीकृताः यथा विमानचालकाः ये तदनुरूपयोग्यतां न प्राप्तवन्तः ते उड्डयनप्रशिक्षणे भागं ग्रहीतुं न शक्नुवन्ति .