समाचारं

चीनदेशस्य रूसीदेशस्य च अष्टौ युद्धपोताः सोयाजलसन्धितः गतवन्तः, ७९४ क्रमाङ्कस्य टोहीजहाजः अग्रे स्थगितवान्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशस्य रक्षामन्त्रालयस्य एकीकृतकर्मचारिणः पर्यवेक्षणविभागेन च २३ सितम्बर् दिनाङ्के घोषितं यत् चीनस्य रूसी-नौसेनायाः कुलम् अष्टयुद्धपोताः जापानदेशस्य होक्काइडो-नगरस्य, सखालिन्-द्वीपस्य (सखालिन्-द्वीपस्य) च मध्ये सोया-जलसन्धितः (लाट्विया इति अपि ज्ञायते) गतवन्तः ).

क्योडो न्यूज इत्यनेन उक्तं यत् जापानदेशस्य रक्षामन्त्रालयेन चतुर्थवारं चीनस्य रूसस्य च जहाजाः सोयाजलसन्धितः संयुक्तरूपेण गतवन्तः इति वार्ता प्रकाशितवती। २०१३ तमे वर्षे चीन-रूसी-नौसेनाभिः जापान-सागरे सैन्य-अभ्यासस्य अनन्तरं चीन-देशस्य जहाजः प्रथमवारं सोया-जलसन्धिं गतः ।

जापानीयानां रक्षामन्त्रालयेन, एकीकृतकर्मचारिभिः, पर्यवेक्षणविभागेन च (अधः समानम्) छायाचित्रणं कृतं चीनीय-रूसी-बेडाः

जापानीयानां रक्षामन्त्रालयेन उक्तं यत् सोयाजलसन्धिमार्गेण गच्छन्तः चीनीयजहाजाः प्रकारः ०५५ मार्गदर्शितः क्षेपणास्त्रविध्वंसकः "वुक्सी" (पतवारसङ्ख्या १०४), प्रकारः ०५२डी मार्गदर्शितः क्षेपणास्त्रविध्वंसकः "xining" (पतवारसङ्ख्या ११७), तथा च प्रकारः ०५४a इति frigate "linyi" (पतवारसङ्ख्या ५४७) तथा प्रकारः ९०३a व्यापकं आपूर्तिजहाजः "taihu" (पतवारसङ्ख्या ८८९) इति ।

ज्ञातव्यं यत् एते चत्वारः चीनदेशस्य युद्धपोताः "उत्तरसंयुक्त-२०२४" इति अभ्यासे भागं गृहीतवन्तः यत् अद्यैव समाप्तम् ।

जापानदेशेन गृहीताः चीनीययुद्धपोतयः

चत्वारि रूसीयुद्धपोतानि बृहत् पनडुब्बीविरोधी जहाजं "एडमिरल् पन्तेलेयेव" (पतवारसङ्ख्या ५४८), बृहत् पनडुब्बीविरोधी जहाजं "एडमिरल् ट्रिबट्स्" (पतवारसङ्ख्या ५६४), "ग्रि" प्रकारस्य फ्रीगेट् (फ्रीगेट्) च सन्ति पतवारसङ्ख्या ३३२ तथा ३७५)।

जापानीपक्षः अपि अवदत् यत् एतेषां अष्टानां चीनीय-रूसी-जहाजानां पूर्वं चीनीय-नौसेनायाः इलेक्ट्रॉनिक-टोही-जहाजः ७९४ क्रमाङ्कः २२ तमे दिनाङ्के स्थानीयसमये २३:०० वादने होक्काइडो-नगरस्य रेबुन्-द्वीपस्य वायव्यदिशि ६० किलोमीटर्-दूरे जलेषु प्रकटितः, ततः... २२ तमे २३ तमे च दिनाङ्के सोया जलसन्धिः ।

चीनदेशस्य इलेक्ट्रॉनिक टोहीजहाजस्य छायाचित्रं जापानदेशेन गृहीतम्

जापानीकानूने निर्धारितं यत् प्रादेशिकसमुद्रः प्रादेशिकसमुद्रमूलरेखातः १२ समुद्रीमाइलपर्यन्तं (लगभग २२ किलोमीटर्) अस्ति तथापि सोयाजलसन्धिः, त्सुगारुजलसन्धिः इत्यादिषु पञ्चसु महत्त्वपूर्णेषु घुटनबिन्दुषु कार्यान्वितः अस्ति जलसन्धिस्य उच्चसमुद्राः सर्वैः देशैः स्वतन्त्रतया गन्तुं शक्यन्ते ।

द्वितीयविश्वयुद्धस्य अनन्तरं जापानदेशे स्थितस्य अमेरिकीसैन्यस्य विचारात् एतत् प्रावधानं मूलतः अमेरिकीनौसेनायाः जापानसागरे प्रवेशाय "द्वारं" उद्घाटयितुं उद्दिष्टम् आसीत् । जापानदेशस्य विदेशमन्त्रालयस्य बहवः पूर्वाधिकारिणः पूर्वं पुष्टिं कृतवन्तः यत् जापानदेशेन प्रासंगिकाः उच्चसमुद्रमार्गाः यस्मात् कारणात् सन्ति तस्य कारणं अमेरिकीपरमाणुसञ्चालितजहाजानां स्वतन्त्रप्रवेशनिर्गमनस्य सुविधा अस्ति।

चीनसैन्यजालस्य पूर्वपरिचयस्य अनुसारं सोयाजलसन्धिः जापानसागरस्य ओखोत्स्कसागरस्य च गले गला घोटयति यत् जापानसागरस्य "उत्तरद्वारम्" इव अस्ति, तस्य कृते अपि महत्त्वपूर्णं मार्गम् अस्ति प्रशान्तसागरे प्रवेशाय निर्गन्तुं च रूसीप्रशान्तसागरस्य बेडाः । यतः जापानस्य औद्योगिक-आर्थिक-क्षेत्राणि उत्तर-प्रशान्त-पक्षे केन्द्रीकृतानि सन्ति, अतः सोया-जलसन्धिः जापानस्य संवेदनशील-तंत्रिकाः प्रभावितं करोति ।

चीनस्य राष्ट्रियरक्षामन्त्रालयस्य जालपुटेन ९ सितम्बर् दिनाङ्के घोषितं यत् वार्षिकयोजनायाः अनुरूपं चीन-रूसयोः सहमतिः च रूसीसैन्येन चीनस्य “उत्तर-संयुक्त- २०२४” अभ्यासे भागं ग्रहीतुं नौसैनिक-वायुसेनाः प्रेषिताः अस्य अभ्यासस्य उद्देश्यं चीन-रूसी-सैन्ययोः सामरिकसमन्वयस्य स्तरं गभीरं कर्तुं, सुरक्षा-धमकीनां संयुक्तरूपेण प्रतिक्रियां दातुं तेषां क्षमतां वर्धयितुं च अस्ति तदतिरिक्तं चीन-रूसी-नौसेना-बेडाः प्रशान्तसागरस्य प्रासंगिकजलस्थानेषु गमिष्यन्ति, येन द्वयोः पक्षयोः मध्ये पञ्चमस्य संयुक्तसमुद्रीगस्त्यस्य आयोजनं भविष्यति।