2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूस टुडे (rt) वेबसाइट् तथा युक्रेनस्य इन्टरफैक्स समाचार एजेन्सी 22 तमे दिनाङ्के प्राप्तानां समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन यूक्रेनदेशस्य सैन्यहतानां संख्याविषये u.s. wall street journal इत्यस्य प्रतिवेदनस्य खण्डनं कृत्वा तत् नकलीवार्ता इति उक्तम्।
विशिष्टानि आँकडानि यथापि भवतु, युक्रेन-सेनायाः गम्भीराः क्षतिः अभवत् इति निर्विवादं तथ्यम् ।
वालस्ट्रीट् जर्नल् पत्रिकायाः १७ दिनाङ्के अस्य विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् अस्मिन् वर्षे पूर्वं कृतेन "गोपनीयेन युक्रेन-अनुमानेन" ज्ञातं यत् रूस-युक्रेन-सङ्घर्षे युक्रेन-सैनिकानाम् संख्या ८०,०००, घातितानां संख्या च आसीत् ४००,००० । २० दिनाङ्के संवाददातृभ्यः टिप्पणीं कुर्वन् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अवदत् यत् "८०,०००? तत् असत्यम्। वास्तविकसङ्ख्या निवेदितसङ्ख्यायाः अपेक्षया बहु न्यूना अस्ति। बहु न्यूना।
आरटी इत्यनेन ज्ञापितं यत् यद्यपि युक्रेन-सर्वकारः नियमितरूपेण युक्रेन-सेना-हानि-विषये नवीनतम-अद्यतन-सूचनाः न घोषितवान् तथापि युक्रेन-सेना-सेनापतयः सामान्य-सैनिकाः च युद्धक्षेत्रे महतीं हानिम् अनुभवन्ति इति स्वीकृतवन्तः अस्मिन् वर्षे फेब्रुवरीमासे ज़ेलेन्स्की इत्यनेन उक्तं यत् अस्मिन् संघर्षे ३१,००० युक्रेनदेशस्य सैनिकाः मृताः, परन्तु घातितानां संख्यां न उक्तवान् । वाशिङ्गटनपोस्ट्-पत्रिकायाः एप्रिल-मासे एकस्य अनामस्य युक्रेन-देशस्य विधायकस्य उद्धृत्य उक्तं यत् युक्रेन-देशस्य सैन्य-सङ्घटनस्य समये मनोबलं स्थापयितुं ज़ेलेन्स्की-महोदयेन मृतानां संख्यां “महत्त्वपूर्णतया न्यूनीकृतम्” इति ततः परं युक्रेनदेशेन सेनायाम् प्रवेशः करणीयः पुरुषनागरिकाणां वर्गानां विस्तारार्थं स्वस्य सैन्यसेवानियमस्य संशोधनं कृतम् ।
आरटी इत्यनेन उक्तं यत् वालस्ट्रीट् जर्नल् इति पत्रिकायां युक्रेनदेशस्य सैन्यक्षतिः ४,८०,००० इति ज्ञापितम्, यत् सामान्यतया पूर्वं रूसदेशेन प्रदत्तेन अनुमानेन सह सङ्गतम् अस्ति रूसदेशः एप्रिलमासे उक्तवान् यत् युक्रेनदेशस्य सेनायाः प्रायः ५,००,००० सैनिकाः हारिताः इति । रूसस्य रक्षामन्त्रालयेन उक्तं यत् अगस्तमासे रूसस्य कुर्स्क-प्रान्ते सीमापार-आक्रमणं आरब्धस्य युक्रेन-सेनायाः १५,६५० तः अधिकाः सैनिकाः हारिताः सन्ति
प्रतिवेदनानुसारं रूसदेशः रूसीसेनायाः मृतानां संख्यां न प्रकटितवान् । परन्तु रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् वर्षे जूनमासे अवदत् यत् युद्धक्षेत्रे रूस-युक्रेन-देशयोः हानिः अनुपातः "१:५" इति । सः पूर्वं उक्तवान् यत् पश्चिमदेशः "अन्तिम-युक्रेनीय-पर्यन्तं युद्धं कर्तुं" सज्जः अस्ति, रूस-विरुद्धे प्रॉक्सी-युद्धे युक्रेन-देशस्य उपयोगं साधनरूपेण च कर्तुं सज्जः अस्ति ।