2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मध्यपूर्वे लेबनान-इजरायल-देशयोः मध्ये निरन्तरं तनावस्य सम्मुखे यूएसएस-ट्रूमैन्-विमानवाहक-पोतः नियोजितः । संयुक्तराज्यस्य नौसेनासंस्थायाः (usni) जालपुटे २३ सितम्बर् दिनाङ्के २३ सितम्बर् दिनाङ्के स्थानीयसमये uss truman विमानवाहकपोतः (cvn-75) नॉर्फोक् नौसेनास्थानकं त्यक्त्वा नियमितरूपेण परिनियोजनं आरब्धवान्
अमेरिकी नौसेना स्वीकुर्वति यत् यूएसएस ट्रुमैन् विमानवाहकं मध्यपूर्वस्य स्थितिं प्रति प्रतिक्रियां दास्यति। "यूएसएस आइज़नहावर विमानवाहकप्रहारसमूहस्य तैनातीयाः नवमासानां अनन्तरं वयं पुनः विमानवाहकं परिनियोजनं कुर्मः" इति अमेरिकीबेडासेनासेनापतिः एडमिरल डेरिल् काउडलः एकस्मिन् वक्तव्ये अवदत् "एतत् वर्धमानं अन्तर्राष्ट्रीयतनावं प्रकाशयति। अस्माकं निरन्तरस्य आवश्यकता सैन्यसन्निधिः” इति ।
यूएसएस ट्रुमैन् विमानवाहकं नॉर्फोक्-नगरात् प्रस्थायति
यूएसएस ट्रुमैन् वाहक स्ट्राइक समूहस्य सदस्येषु टिकोण्डेरोगा-वर्गस्य क्रूजर यूएसएस गेटिस्बर्ग् (cg-64), आर्ले बर्क-वर्गस्य विध्वंसकं uss stout (ddg-55) तथा uss jason dun namu" (ddg-109) च सन्ति
वर्षद्वयानन्तरं पुनः प्रथमवारं यूएसएस ट्रुमैन् विमानवाहकं नियोजितम् अपि अस्ति । २०२२ तमस्य वर्षस्य सेप्टेम्बरमासे "ट्रुमैन्" ९ मासाधिकं यावत् नियोजितस्य अमेरिकादेशं प्रति आगमिष्यति । ततः २०२२ तमस्य वर्षस्य अन्ते नियमितरूपेण अनुरक्षणार्थं नॉर्फोक्-नौसेना-शिपयार्ड्-मध्ये एतत् जहाजं प्रविशति । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे "ट्रुमैन्"-विमानवाहक-पोतः अडॉक्-करणं कुर्वन् आसीत्, तदनन्तरं वर्षपर्यन्तं समुद्रे प्रशिक्षणं कृतवान् ।
ज्ञातव्यं यत् अस्मिन् वर्षे मेमासे अमेरिकी-नौसेनायाः कथनमस्ति यत् तदनन्तरं यूएसएस-आइज़नहावर-विमानस्य स्थाने uss truman (cvn-75) इति विमानं प्रेषयिष्यति, परन्तु uss truman इति जहाजं सेप्टेम्बरमासस्य अन्ते यावत् न प्रस्थितवान्
सम्प्रति अमेरिकी-नौसेनायाः विमानवाहकं, उभयचर-आक्रमण-पोतं च मध्यपूर्वे कर्तव्यं नियोजितम् अस्ति । यत्र यूएसएस लिङ्कन् (cvn-72) इति विमानं स्थितं तत्रैव वाहकप्रहारसमूहः ३ (csg-3) अद्यापि अमेरिकीकेन्द्रीयकमाण्डस्य उत्तरदायित्वक्षेत्रे अस्ति, परन्तु अद्यापि लालसागरे न प्रविष्टः "थियोडोर रूजवेल्ट्" (cvn-71) इति विमानवाहकं मलाक्कामार्गेण मुख्यभूमिं प्रति प्रत्यागतम् अस्ति ।
अमेरिकीसैन्यस्य उभयचरयुद्धसमूहः "wasp" (lhd-1) तथा च समुद्रीसेनायाः २४ तमे अभियान-एककम् (24 meu) अपि पूर्वभूमध्यसागरीयक्षेत्रे सन्ति येन कार्मिकनिष्कासनस्य आवश्यकतायाः सज्जता भवति सोमवासरपर्यन्तं पूर्वभूमध्यसागरे यूएसएस बर्कले (ddg-84), uss arleigh burke (ddg-51), uss cole (ddg-67) च विमानाः अपि आसन् ।
सम्प्रति लेबनान-इजरायलयोः युद्धस्य तीव्रता महती वर्धिता अस्ति । सोमवासरे इजरायल्-देशः अपि लेबनान-देशे हिज्बुल-सङ्घस्य विरुद्धं अनेकानि आक्रमणानि कृतवान् । लेबनानदेशस्य स्वास्थ्याधिकारिणः अवदन् यत् सोमवासरे इजरायलस्य आक्रमणे ५०० जनाः मृताः इति एनपीआर-पत्रिकायाः समाचारः। लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशस्य हाइफा-बन्दरस्य, सैन्य-अड्डानां च प्रहारार्थं बहूनां रॉकेट्-प्रहारं कृतवान् ।
परन्तु पञ्चदशपक्षस्य मतं यत् दुष्टतमं अद्यापि सत्यं नास्ति । पञ्चदशकस्य प्रेससचिवः रायडरः सोमवासरे पत्रकारैः सह अवदत् यत् बेरूतनगरे अमेरिकीदूतावासेन सर्वान् अमेरिकनजनाः लेबनानदेशात् निर्गन्तुं कथिताः, तदा रक्षाविभागेन निष्कासनस्य आवश्यकता नास्ति।